ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page144.

Pūṭadūsakajātakaṃ addhā hi nūna migarājāti idaṃ satthā jetavane viharanto ekaṃ kumāraṃ pūṭadūsakaṃ ārabbha kathesi. Sāvatthiyaṃ kireko amacco buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā uyyāne nisīdāpetvā dānaṃ dadamāno antarābhatte uyyāne vicaritukāmā carantūti āha. Bhikkhū uyyānacārikaṃ cariṃsu. Tasmiṃ khaṇe uyyānapālo pattasampannaṃ rukkhaṃ abhirūhitvā mahantamahantāni pattāni gahetvā ayaṃ pupphānaṃ bhavisasati ayaṃ phalānanti pūṭe katvā rukkhamūle pātesi. Tassa puttadārako pātitaṃ pātitaṃ pūṭaṃ viddhaṃseti. Bhikkhū tamatthaṃ satthu ārocesuṃ. Satthā na bhikkhave idāneva pubbepesa pūṭadūsakoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ ekasmiṃ brāhmaṇakule nibbattitvā vayappatto agāraṃ ajjhāvasamāno ekadivasaṃ kenacideva karaṇīyena uyyānaṃ agamāsi. Tattha bahū vānarā vasanti. Uyyānapālo pana imināva niyāmena pattapūṭe pāteti. Jeṭṭhakavānaro pātitapātite viddhaṃseti. Bodhisatto taṃ āmantetvā uyyānapālena pātitapātite pūṭe viddhaṃsetvā pātitapātitaṃ manāpataraṃ kātukāmo maññasīti vatvā paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page145.

Addhā hi nūna migarājā pūṭakammassa kovido tathā hi pūṭaṃ dūseti aññaṃ nūna karissatīti. Tattha migarājāti makkaṭaṃ vaṇṇento vadati. Pūṭakammassāti mālāpūṭakaraṇassa. Kovidoti cheko. Ayaṃ panettha saṅkhepattho ayaṃ hi migarājā ekaṃsena pūṭakammassa kovido maññe tathā hi aññaṃ pātitaṃ pūṭaṃ dūseti aññaṃ nūna tato manāpataraṃ karissatīti. Taṃ sutvā makkaṭo dutiyaṃ gāthamāha na me pitā vā mātā vā pūṭakammassa kovidā kataṃ kataṃ kho dūsema evaṃdhammamidaṃ kulanti. Taṃ sutvā bodhisatto tatiyaṃ gāthamāha yesaṃ vo īdiso dhammo adhammo pana kīdiso mā vo dhammaṃ adhammaṃ vā addasāma kudācananti. Vatvā capana vānaragaṇaṃ garahitvā pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā vānaro pūṭadūsakadārako ahosi paṇḍitapuriso pana ahamevāti. Pūṭadūsakajātakaṃ dasamaṃ udapānavaggo tatiyo -------------


             The Pali Atthakatha in Roman Book 38 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2996&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2996&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=439              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2341              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2311              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2311              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]