ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page146.

Abbhantaravaggavaṇṇanā -------- abbhantarajātakaṃ abbhantaro nāma dumoti idaṃ satthā jetavane viharanto sārīputtattherassa bimbātheriyā ambarasadānaṃ ārabbha kathesi. Sammāsambuddhe hi pavattitapavaradhammacakke vesāliyaṃ kūṭāgārasālāyaṃ viharante mahāpajāpatī gotamī pañca sākiyasatāni ādāya gantvā pabbajjaṃ yācitvā pabbajjañceva upasampadañca labhi. Aparabhāge tā pañcasatā bhikkhuniyo nandakovādaṃ sutvā arahattaṃ pāpuṇiṃsu. Satthari pana sāvatthiyaṃ upanissāya viharante rāhulamātā devī sāmiko me pabbajitvā sabbaññutaṃ patto puttopi me pabbajitvā tasseva santike vasati ahaṃ agāramajjhe kiṃ karissāmi ahampi pabbajitvā sāvatthiyaṃ gantvā sammāsambuddhañca puttañca nivaddhaṃ passamānā viharissāmīti cintetvā bhikkhunīupassayaṃ gantvā pabbajitvā ācariyupajjhāyāhi saddhiṃ sāvatthiṃ gantvā satthārañca piyaputtañca passamānā ekasmiṃ bhikkhunīupassaye vāsaṃ kappesi. Rāhulasāmaṇero āgantvā mātaraṃ passati. Athekadivasaṃ theriyā udaravāto kuppi. Sā putte daṭṭhuṃ āgate tassa dassanatthāya nikkhamituṃ nāsakkhi. Aññāva āgantvā aphāsukabhāvaṃ kathayiṃsu. So mātu santikaṃ gantvā kiṃ te laddhuṃ

--------------------------------------------------------------------------------------------- page147.

Vaṭṭatīti pucchi. Tāta agāramajjhe me sakkarādīhi yojite ambarase pīte udaravāto vūpasammati idāni pana piṇḍāya caritvā jīvitaṃ kappema kuto taṃ labhissāmāti. Sāmaṇero labhanto āharissāmīti vatvā nikkhami. Tassa panāyasmato upajjhāyo dhammasenāpati ācariyo mahāmoggallāno cūḷapitā ānandatthero pitā sammāsambuddhoti mahāsampatti. Evaṃ santepi aññassa santikaṃ agantvā upajjhāyassa santikaṃ gantvā vanditvā dummukhākāro hutvā aṭṭhāsi. Atha naṃ thero kinnukho rāhula dummukho vihāsīti āha. Mātu me bhante theriyā udaravāto kuppitoti. Kiṃ laddhuṃ vaṭṭatīti. Sakkarayojitena kira ambarasena phāsu hotīti. Hotu labhissāmi mā cintayīti. So punadivase taṃ ādāya sāvatthiyaṃ pavisitvā sāmaṇeraṃ āsanasālāyaṃ nisīdāpetvā rājadvāraṃ agamāsi. Kosalarājā theraṃ disvā nisīdāpesi. Taṃkhaṇaññeva uyyānapālo piṇḍipakkānaṃ madhuraambānaṃ ekapūṭaṃ āhari. Rājā ambānaṃ tacaṃ apanetvā sakkararasaṃ pakkhipitvā sayameva madditvā therassa pattaṃ pūretvā adāsi. Thero rājanivesanā nikkhamitvā āsanasālaṃ gantvā sāmaṇerassa adāsi taṃ haritvā mātu te dehīti. So āharitvā adāsi. Theriyā paribhuttamatteyeva udaravāto vūpasami. Rājāpi manussaṃ pesesi thero idha nisīditvā ambarasaṃ na bhuñji gaccha kassaci dinnabhāvaṃ jānāhīti. So therena saddhiṃ gantvā taṃ pavuttiṃ ñatvā

--------------------------------------------------------------------------------------------- page148.

Āgantvā rañño kathesi. Rājā cintesi sace satthā agāraṃ āvasissati cakkavattirājā abhavissa rāhulasāmaṇero pariṇāyakaratanaṃ therī itthīratanaṃ sakalacakkavāḷarajjaṃ etesaññeva abhavissa amhehi ete vata upaṭṭhahantehi caritabbaṃ assa idāni pabbajitvā amhe upanissāya vasantesu etesu na yuttaṃ amhākaṃ pamajjitunti. So tato paṭṭhāya theriyā nivaddhaṃ ambarasaṃ dāpesi. Therena bimbattheriyā ambarasassa dinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputtatthero kira bimbattheriṃ ambarasena santappesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva rāhulamātā sārīputtena ambarasena santappitā pubbepesa etaṃ santappesiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikagāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā saṇṭhapitagharāvāso mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā himavantappadese abhiññā ca samāpattiyo ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikañcaramāno bārāṇasiyaṃ patvā uyyāne vāsaṃ kappesi. Athassa isigaṇassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjamāno

--------------------------------------------------------------------------------------------- page149.

Taṃ kāraṇaṃ ñatvā imesaṃ tāpasānaṃ anāvāsāya parisakkissāmi atha te bhinnāvāsā upaddūtā caramānā cittekaggataṃ na labhissanti evaṃ me phāsukaṃ bhavissatīti cintetvā ko nukho upāyoti vīmaṃsanto imaṃ upāyaṃ addasa majjhimayāmasamanantare rañño aggamahesiyā sirigabbhe pavisitvā ākāse ṭhatvā bhadde sace tvaṃ abbhantaraṃ ambapakkaṃ khādeyyāsi puttaṃ labhissasi so cakkavattirājā bhavissatīti ācikkhissāmi rājā deviyā kathaṃ sutvā ambapakkassatthāya uyyānaṃ pesessati athāhaṃ ambāni antaradhāpessāmi rañño uyyāne ambānaṃ abhāvaṃ ārocessanti tena ke khādantīti vutte tāpasā khādantīti vakkhanti taṃ sutvā rājā tāpase pothetvā nīharāpessati evampi te me upaddūtā bhavissantīti. So majjhimayāmasamanantare sirigabbhaṃ pavisitvā ākāse ṭhito attano devarājabhāvaṃ jānāpetvā tāya saddhiṃ sallapanto purimā dve gāthā avoca abbhantaro nāma dumo yassa dibyamidaṃ phalaṃ bhutvā dohaḷinī nārī cakkavattiṃ vijāyati tvampi bhadde mahesīsi sā cāpi patino piyā āharissati te rājā idaṃ abbhantaraṃ phalanti. Tattha abbhantaro nāma dumoti iminā tāva gāmanigamajanapada- pabbatādīnaṃ asukassa abbhantaroti avatvā kevalaṃ ekaṃ abbhantaraṃ ambarukkhaṃ katheti. Yassa dibyamidaṃ phalanti yassa ambarukkhassa

--------------------------------------------------------------------------------------------- page150.

Devatānaṃ paribhogārahaṃ dibyaphalaṃ. Idanti pana nipātamattameva. Dohaḷinīti sañjātadohaḷā. Tvampi bhadde mahesīsīti tvaṃ sobhanā 1- mahesī asi. Aṭṭhakathāyaṃ pana mahesī vātipi pāṭho. Sā cāpi patino piyāti soḷasannaṃ devīsahassānaṃ abbhantare aggamahesī ca patino ca piyāti attho. Āharissati te rājā idaṃ abbhantaraṃ phalanti tassā te piyāya aggamahesiyā idaṃ mayā vuttappakāraṃ phalaṃ rājā āharāpessati sā tvaṃ taṃ paribhuñjitvā cakkavattigabbhaṃ labhissasīti. Evaṃ sakko deviyā imā dve gāthā vatvā tvaṃ appamattā hohi mā papañcamakāsi sve rañño āroceyyāsīti taṃ anusāsetvā attano vasanaṭṭhānameva gato. Sā punadivase gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji. Rājā samussitasetacchatte sīhāsane nisinno naṭakāni passanto deviṃ adisvā kahaṃ devīti paricārike pucchi. Gilānā devāti. So tassā santikaṃ gantvā sayanapasse nisīditvā piṭṭhiṃ parimajjanto kinte bhadde aphāsukanti pucchi. Mahārāja aññaṃ aphāsukaṃ nāma natthi dohaḷo pana me uppannoti. Kiṃ icchasi bhaddeti. Abbhantaraambaphalaṃ devāti. Abbhantaraambo nāma devi kahaṃ atthīti. Nāhaṃ deva abbhantaraambaṃ jānāmi tassa pana me phalaṃ labhamānāya jīvitaṃ atthi alabhamānāya natthīti. Tenahi āharāpessāmi mā @Footnote: 1 sobhane.

--------------------------------------------------------------------------------------------- page151.

Cintayīti. Rājā deviṃ assāsetvā uṭṭhāya gantvā rājapallaṅke nisinno amacce pakkosāpetvā deviyā abbhantarambe nāma dohaḷo uppanno kiṃ kātabbanti pucchi. Deva dvinnaṃ ambānaṃ abbhantare ṭhito ambo abbhantarambo nāma uyyānaṃ pesetvā abbhantare ṭhitaambato phalaṃ āharāpetvā deviyā dāpessāmāti. Rājā sādhu evarūpaṃ ambaṃ āharathāti uyyānaṃ pesesi. Sakko attano ānubhāvena uyyāne ambāni khāditasadisāni katvā antaradhāpesi. Ambatthāya gatā sakalauyyānaṃ vicaritvā ekaṃ ambampi alabhitvā āgantvā uyyāne ambānaṃ abhāvaṃ rañño kathayiṃsu. Ke ambāni khādantīti. Tāpasā devāti. Tāpase uyyānato pothetvā nīharathāti. Manussā sādhūti sampaṭicchitvā nīhariṃsu. Sakkassa manoratho matthakaṃ pāpuṇi. Devī ambaphalatthāya nibaddhaṃ katvā nipajjiyeva. Rājā kattabbakiccaṃ apassanto amacce ca brāhmaṇe ca sannipātāpetvā abbhantaraambassa atthibhāvaṃ jānāthāti pucchi. Brāhmaṇā āhaṃsu deva abbhantaraambo nāma devatānaṃ paribhogo himavante kāñcanaguhāya anto atthīti ayaṃ no paramparato 1- anussavoti. Ko pana tato ambaṃ āharituṃ sakkhissatīti. Na sakkā tattha manussabhūtena gantuṃ ekaṃ suvapotakaṃ pesetuṃ vaṭṭatīti. Tena ca samayena rājakule eko suvapotako mahāsarīro kumārakānaṃ yānakacakkanābhimatto thāmasampanno paññavā @Footnote: 1 paramparāgato.

--------------------------------------------------------------------------------------------- page152.

Upāyakusalo. Rājā taṃ āharāpetvā tāta suvapotaka ahaṃ tava bahūpakāro kāñcanapañjare vasasi suvaṇṇataṭṭake madhulāje khādasi sakkarapānakaṃ pivasi tayāpi amhākaṃ ekaṃ kiccaṃ nittharituṃ vaṭṭatīti āha. Kiṃ devāti. Tāta deviyā abbhantaraambe dohaḷo uppanno so ca ambo himavante kāñcanapabbatantare atthi devatānaṃ paribhogo na sakkā tattha manussabhūtena gantuṃ tayā tato phalaṃ āharituṃ vaṭṭatīti. Sādhu deva āharissāmīti. Atha naṃ rājā suvaṇṇataṭṭake madhulāje khādāpetvā sakkarapānakaṃ pāyetvā satapākatelenassa pakkhantarāni makkhetvā ubhohi hatthehi gahetvā sīhapañjare ṭhatvā ākāse visajjesi. Sopi rañño nipaccakāraṃ dassetvā ākāse pakkhanto manussapathaṃ atikkamma himavante paṭhame pabbatantare vasantānaṃ suvakānaṃ santikaṃ gantvā abbhantaraambo nāma kattha atthi kathetha me taṃ ṭhānanti pucchi. Mayaṃ na jānāma dutiye pabbatantare suvakā jānissantīti āhaṃsu. So tesaṃ sutvā tato uppatitvā dutiyaṃ pabbatantaraṃ agamāsi tathā tatiyaṃ tathā catutthaṃ pañcamaṃ chaṭṭhaṃ agamāsi. Tatrāpi naṃ suvakā na mayaṃ jānāma sattame pabbatantare suvakā jānissantīti āhaṃsu. So tatthāpi gantvā abbhantarambo nāma kattha atthīti pucchi. Asukaṭṭhāne nāma kāñcanapabbatantareti. Ahaṃ tassa phalatthāya āgato maṃ tattha netvā tato me phalaṃ dāpethāti. Suvagaṇā āhaṃsu samma so vessavaṇamahārājassa paribhogo na sakkā

--------------------------------------------------------------------------------------------- page153.

Upasaṅkamituṃ sakalarukkho mūlato paṭṭhāya sattahi lohajālehi parikjitto sahassakumbhaṇḍarakkhasā rakkhanti tehi diṭṭhassa jīvitaṃ nāma natthi kappuṭṭhānaggi viya avīcimahānirayasadisaṃ taṃ ṭhānaṃ mā tattha paṭṭhanaṃ karīti. Sace tumhe na gacchatha mayhaṃ ṭhānaṃ ācikkhathāti. Tenahi asukena ca asukena ca ṭhānena yāhīti. So tehi ācikkhitavasena suṭṭhu maggaṃ upadhāretvā taṃ ṭhānaṃ gantvā divā attānaṃ adassetvā majjhimayāmasamanantare rakkhasānaṃ niddokkamanasamaye abbhantarambassa santikaṃ gantvā ekena mūlantarena saṇikaṃ abhirūhituṃ ārabhi. Lohajālaṃ kirīti saddamakāsi. Te rakkhasā pabujjhitvā anto suvapotakaṃ disvā ambacoroti gahetvā kammakaraṇaṃ saṃvidahiṃsu. Eko mukhe pakkhipitvā gilissāmi nanti āha. Aparo hatthehi madditvā phusitvā vippakīrissāmi nanti. Aparo dvedhā phāletvā aṅgāresu pacitvā khādissāmīti. So tesaṃ kammakaraṇasaṃvidhānaṃ sutvāpi asantasitvāva te rakkhase āmantetvā ambho rakkhasā tumhe kassa purisāti āha. Vessavaṇamahārājassāti. Ambho tumhepi ekassa rañño purisā ahampi raññova manussassa puriso bārāṇasīrājā maṃ abbhantarambaphalatthāya pesesi svāhaṃ tattheva attano rañño jīvitaṃ datvā āgatomhi yo hi attano mātāpitūnañceva sāmikassa ca atthāya jīvitaṃ pariccajati so devalokeyeva nibbattati tasmā ahampi imamhā tiracchānayoniyā muñcitvā devalokeyeva nibbattissāmīti vatvā tatiyaṃ

--------------------------------------------------------------------------------------------- page154.

Gāthamāha bhatturatthe parakkanto yaṃ ṭhānamadhigacchati sūro attapariccāgī labhamāno bhavāmahanti. Tattha bhatturattheti bhattā vuccati bhattādīhi bharaṇakaposako pitā mātā sāmiko ca iti tividhassāpi tassa bhattu atthāya. Parakkantoti parakkamaṃ karonto vāyamanto. Yaṃ ṭhānamadhigacchatīti yaṃ sukhakāraṇaṃ yasaṃ vā lābhaṃ vā saggasampattiṃ vā adhigacchati. Sūroti abhīru vikkamasampanno. Attapariccāgīti kāye ca jīvite ca nirapekkho hutvā tassa tividhassāpi bhattu atthe attānaṃ pariccajanto. Labhamāno bhavāmahanti yaṃ so evarūpo sūro devasampattiṃ vā manussasampattiṃ vā labhati ahampi taṃ labhamāno bhavāmi tasmā hāsova me ettha na tāso kiṃ pana maṃ tumhe tāsethāti. Evaṃ so imāya gāthāya tesaṃ dhammaṃ desesi. Te tassa dhammakathaṃ sutvā pasannacittā dhammiko esa na sakkā māretuṃ visajjetha nanti vatvā suvapotakaṃ visajjetvā ambho suvapotaka muttosi amhākaṃ hatthato sotthinā gacchāti āhaṃsu. Mayhaṃ āgamanaṃ mā tucchaṃ karotha detha me ekaṃ ambaphalanti. Suvapotaka tuyhaṃ ekaṃ ambaphalaṃ dātuṃ nāma na bhāro imasmiṃ pana rukkhe ambāni āgantvā gaṇitāni gaṇitāni ekasmiṃ phale asamente amhākaṃ jīvitaṃ natthi vessavaṇena hi kujjhitvā sakiṃ olokite

--------------------------------------------------------------------------------------------- page155.

Tattakapāle pakkhittatilā viya kumbhaṇḍasahassaṃ bhijjitvā vippakīriyati tena te dātuṃ na sakkoma labhamānaṭṭhānaṃ pana ācikkhissāmāti. Yokoci detuṃ samattho labhamānaṭṭhānaṃ ācikkhathāti. Etassa kāñcanapabbatajālassa antare jotiraso nāma tāpaso aggiṃ jūhamāno kāñcanapantiyā nāma paṇṇasālāyaṃ vasati vessavaṇassa kulupako vessavaṇo ca tassa nivaddhaṃ cattāri ambaphalāni peseti tassa santikaṃ gacchāti. So sādhūti sampaṭicchitvā tāpasassa santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ tāpaso kuto āgatosīti pucchi. Bārāṇasīrañño santikāti. Kimatthāya āgatosīti. Amhākaṃ rañño deviyā abbhantarambapakke dohaḷo uppanno tadatthāya āgatomhi rakkhasā pana me sayaṃ abbhantarambapakkaṃ adatvā tumhākaṃ santikaṃ pesesunti. Tenahi nisīda labhissasīti. Athassa vessavaṇo cattāri phalāni pesesi. Tāpaso tato dve paribhuñji. Ekaṃ suvapotakassa khādanatthāya adāsi. Tena tasmiṃ khādite ekaphalaṃ sikkāya pakkhipitvā suvapotakassa gīvāyaṃ paṭimuñcitvā idāni gacchathāti suvapotakaṃ visajjesi. So taṃ āharitvā deviyā adāsi. Sā taṃ khāditvā dohaḷaṃ paṭippassambhesi. Tatonidānaṃ somanassappatto ahosi 1-. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā devī rāhulamātā ahosi suvapotako rāhulo rājā ānando @Footnote: 1 panassā putto nāhosi.

--------------------------------------------------------------------------------------------- page156.

Ambapakkadāyako tāpaso sārīputto uyyāne vuṭṭhatāpaso pana sammāsambuddho ahosīti. Abbhantarajātakaṃ paṭhamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 146-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3036&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3036&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2361              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2328              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]