ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       seyyajātakaṃ
     seyyaṃso seyyaṃso hotīti idaṃ satthā jetavane viharanto
ekaṃ kosalarañño amaccaṃ ārabbha kathesi.
     So kira rañño bahūpakāro sabbakiccanipphādako ahosi.
Rājā bahūpakāro me ayanti tassa mahantaṃ yasaṃ adāsi. Taṃ asahamānā
aññe amaccā rañño pesuññaṃ upasaṃharitvā taṃ paribhindiṃsu. Rājā
tesaṃ vacanaṃ saddahitvā dosaṃ anupaparikkhitvāva taṃ sīlavantaṃ niddosaṃ
saṅkhalikabandhanena bandhāpetvā bandhanāgāre pakkhipāpesi. So tattha
ekakova vasanto sīlasampattiṃ nissāya cittekaggataṃ labhitvā
ekaggacitto saṅkhāre sammasitvā sotāpattiphalaṃ pāpuṇi. Athassa
rājā aparabhāge niddosabhāvaṃ ñatvā saṅkhalikabandhanaṃ bhindāpetvā
purimayasato mahantataraṃ yasaṃ adāsi. So satthāraṃ vandissāmīti
bahūni gandhamālādīni ādāya vihāraṃ gantvā tathāgataṃ pūjetvā vanditvā
ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ karonto anattho
kira te uppannoti assumhāti āha. Āma bhante uppanno
ahaṃ pana tena anatthena atthaṃ akāsiṃ svāhaṃ bandhanāgāre nisīditvā
sotāpattiphalaṃ nibbattesinti. Satthā na kho upāsaka

--------------------------------------------------------------------------------------------- page157.

Tvaññeva anatthena atthaṃ āhari porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃsuyevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā pitu accayena rajje patiṭṭhāya dasa rājadhamme akopetvā dhammena samena rajjaṃ kāresi dānaṃ deti pañca sīlāni rakkhati uposathakammaṃ karoti. Athasseko amacco antepure padūsi. Pādamūlikādayo ñatvā asukaamacco antepure paduṭṭhoti rañño ārocesuṃ. Rājā pariggaṇhāpento yathāsabhāvato ñatvā taṃ pakkosāpetvā mā maṃ ito paṭṭhāya upaṭṭhahīti nissariyaṃ akāsi. So gantvā aññataraṃ sāmantarājānaṃ upaṭṭhahi. Sabbavatthuṃ heṭṭhā mahāsīlavajātake kathitameva. Idhāpi so rājā tikkhattuṃ vīmaṃsitvā tassa amaccassa vacanaṃ saddahitvā bārāṇasīrajjaṃ gaṇhissāmīti mahantena parivārena rajjasīmaṃ pāpuṇi. Bārāṇasīrañño sattasatamattā 1- mahāyodhā taṃ pavuttiṃ ñatvā deva asukarājā kira bārāṇasīrajjaṃ gaṇhissāmīti janapadaṃ bhindanto āgacchati ettheva naṃ gantvā gaṇhissāmāti āhaṃsu. Mayhaṃ paravihiṃsāya laddhena rajjena kammaṃ natthi mā kiñci karitthāti. Corarājā āgantvā nagaraṃ parikkhipi. Puna amaccā rājānaṃ upasaṅkamitvā deva mā evaṃ karittha gaṇhāma nanti āhaṃsu. Rājā na labbhā kiñci @Footnote: 1 pañcasatamattā.

--------------------------------------------------------------------------------------------- page158.

Kātuṃ nagaradvārāni vivarathāti vatvā sayaṃ amaccagaṇaparivuto mahātale pallaṅke nisīdi. Corarājā catūsu dvāresu manusse pothento nagaraṃ pavisitvā pāsādaṃ āruyha amaccasataparivutaṃ rājānaṃ gāhāpetvā saṅkhalikāhi bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā bandhanāgāre nisinnova corarājānaṃ mettāyanto mettajjhānaṃ uppādesi. Tassa mettāya ānubhāvena corarañño kāye dāho uppajji. Sakalasarīramassa yamaukkāhi jhāpiyamānaṃ viya jātaṃ. So mahādukkhābhitunno kinnukho kāraṇanti pucchi. Tumhe sīlavantaṃ rājānaṃ bandhanāgāre pakkhipāpetha tena vo idaṃ dukkhaṃ uppannaṃ bhavissatīti. So gantvā bodhisattaṃ khamāpetvā tumhākaṃ rajjaṃ tumhākameva hotūti rajjaṃ tasseva niyyādetvā ito paṭṭhāya tumhākaṃ paccatthiko mayhaṃ bhāro hotūti vatvā paduṭṭhāmaccassa rājāṇaṃ kāretvā attano nagarameva gato. Bodhisatto alaṅkatamahātale samussitasetacchattepi pallaṅke nisinno parivāretvā nisinnehi amaccehi saddhiṃ sallapanto purimā dve gāthā avoca seyyaṃso seyyaṃso hoti yo seyyamupasevati ekena sandhiṃ katvāna sataṃ vajjhe amocayiṃ tasmā sabbena lokena sandhiṃ katvāna ekako pecca saggaṃ nigaccheyya idaṃ suṇātha kāsiyoti. Tattha seyyaṃso seyyaṃso hoti yo seyyamupasevatīti anavajjauttamadhammasaṅkhāto seyyo aṃso koṭṭhāso assāti seyyaṃso

--------------------------------------------------------------------------------------------- page159.

Kusaladhammanissito puggalo yo punappunaṃ taṃ seyyaṃ kusaladhammabhāvanaṃ kusalābhirataṃ vā uttamapuggalamupasevati so seyyaṃso hoti pasaṃsataro ceva uttaritaro ca hoti. Ekena sandhiṃ katvāna sataṃ vajjhe amocayinti tadimināpi cetaṃ veditabbaṃ ahaṃ hi seyyaṃ mettābhāvanaṃ upasevanto tāya mettābhāvanāya ekena coraraññā sandhiṃ katvā mettābhāvanaṃ ghaṭetvā tumhe satajane vajjhappatte amocayiṃ. Dutiyagāthāya attho. Yasmā ahaṃ ekena saddhiṃ ekato mettābhāvanāya sandhiṃ katvā tumhe vajjhappatte satajane mocesiṃ tasmā veditabbameva taṃ tasmā sabbena lokena saddhiṃ mettābhāvanāya sandhiṃ katvā ekako puggalo pecca paraloke saggaṃ nigaccheyya. Mettāya hi upacāraṃ kāmāvacare paṭisandhiṃ deti appanā brahmaloke idaṃ mama vacanaṃ sabbepi tumhe kāsikaraṭṭhavāsino suṇāthāti. Evaṃ mahāsatto mahājanassa mettāyuttāya bhāvanāya guṇaṃ vaṇṇetvā dvādasayojanike bārāṇasīnagare setacchattaṃ pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbaji. Satthā abhisambuddho hutvā tatiyaṃ gāthamāha idaṃ vatvā mahārājā kaṃso bārāṇasiggaho dhanuṃ tuṇḍiñca nikkhippa saññamaṃ ajjhupāgamīti tattha mahārājāti mahanto rājā. Kaṃsoti tassa nāmaṃ. Bārāṇasiggahoti bārāṇasiṃ gahetvā ajjhāvasanato bārāṇasiggaho. So rājā idaṃ vacanaṃ vatvā dhanuñca sarasaṅkhātaṃ tuṇḍiñca nikkhippa

--------------------------------------------------------------------------------------------- page160.

Ohāya chaḍḍetvā sīlasaṃyamaṃ upagato pabbajito pabbajitvā capana jhānaṃ uppādetvā aparihīnajjhāno brahmaloke uppannoti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā corarājā ānando ahosi bārāṇasīrājā pana ahamevāti. Seyyajātakaṃ dutiyaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 156-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3249&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3249&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=445              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2338              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2338              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]