ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      vaḍḍhakisūkarajātakaṃ
     varaṃ varaṃ tvanti idaṃ satthā jetavane viharanto dhanuggahatissattheraṃ
nāma ārabbha kathesi.
     Passenadikosalarañño pitā mahākosalo bimbisārarañño dhītaraṃ
kosaladeviṃ dadamāno tassā nhānacuṇṇamūlameva satasahassuṭṭhānaṃ kāsikagāmaṃ
adāsi. Ajātasattunā pana pitari mārite kosaladevīpi
sokābhibhūtā kālamakāsi. Tato passenadikosalarājā cintesi ajātasattunā
pitā mārito bhaginīpi me sāmike kālakate sokena
kālakatā pitughātakassa corassa kāsikagāmaṃ na dassāmīti. So
taṃ ajātasattussa na adāsi. Taṃ gāmaṃ nissāya tesaṃ dvinnampi
kālena kālaṃ yuddhaṃ hoti. Ajātasattu taruṇo samattho. Passenadikosalo
mahallakoyeva. So abhikkhaṇaṃ parājeti. Mahākosalassāpi
manussā yebhuyyena parājitā. Atha rājā tena mayaṃ abhiṇhaṃ
parājitā kinnukho kātabbanti amacce pucchi. Deva ayyā nāma
mantacchekā honti jetavanamahāvihāre bhikkhūnaṃ kathaṃ sotuṃ vaṭṭatīti.

--------------------------------------------------------------------------------------------- page161.

Rājā tenahi tāya velāya bhikkhūnaṃ kathāsallāpaṃ suṇāthāti cārapurise āṇāpesi. Te tato paṭṭhāya tathā akaṃsu. Tasmiṃ pana kāle dve mahallakattherā vihārapaccante paṇṇasālāyaṃ vasanti dantatthero 1- dhanuggahatissatthero ca. Tesu dhanuggahatissatthero paṭhamayāmepi majjhimayāmepi supitvā pacchimayāme pabujjhitvā ummukkāni pothetvā aggiṃ jāletvā nisinno āha bhante dantatthera kiṃ niddāyanto nisinno tvanti. Mayaṃ aniddāyantā kiṃ karissāmāti uṭṭhāya tāva nisīdathāti. So uṭṭhāya nisinno bhante dantatthera ayaṃ bālo mahodaro kosalo pātibhuttabhattaṃ pūtimeva karoti yuddhavicāraṇaṃ pana kiñci na jānāti parājito parājitova narindoti. Kiṃ pana kātuṃ vaṭṭatīti. Tasmiṃ khaṇe te cārapurisā tesaṃ kathaṃ suṇantā aṭṭhaṃsu. Dhanuggahatissatthero yuddhaṃ vicāresi bhante yuddhe nāma padumabyūho cakkabyūho sakaṭabyūhoti tayo byūhā honti ajātasattuṃ gaṇhitukāmena asuke nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalaṃ dubbalaṃ dassetvā pabbatantare paviṭṭhabhāvaṃ ajānāpetvā 2- paviṭṭhamaggaṃ upacchinditvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā unnāditvā jāle paviṭṭhaṃ macchaṃ viya antomuṭṭhiyaṃ vaṭṭakapotakaṃ 3- viya ca katvā sakkā assa taṃ gahetunti. Cārapurisā taṃ sāsanaṃ rañño ārocesuṃ. Taṃ sutvā rājā saṅgāmabheriṃ cārāpetvā gantvā sakaṭabyūhaṃ katvā @Footnote: 1 uttatthero. dattatthero . 2 jānitvā . 3 maṇḍukapotakaṃ.

--------------------------------------------------------------------------------------------- page162.

Ajātasattuṃ jīvaggāhaṃ gahetvā attano dhītaraṃ vajirakumāriṃ nāma bhāgineyyassa datvā kāsikagāmañca tassā nhānamūlaṃ katvā datvā uyyojesi. Sā pavutti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso kosalarājā kira dhanuggahatissattherassa vicāraṇāya ajātasattuṃ jinīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi dhanuggahatisso yuddhavicāraṇāya chekoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Tadā bārāṇasiṃ nissāya ṭhitavaḍḍhakigāmakā eko vaḍḍhakī dabbatthāya araññaṃ gantvā āvāṭe patitaṃ sūkarapotakaṃ disvā gahetvā gharaṃ netvā paṭijaggi. So vuḍḍhippatto mahāsarīro vaṅkadāṭho ācārasampanno ahosi. Vaḍḍhakinā positattā pana vaḍḍhakisūkarotveva paññāyi. Vaḍḍhakissa rukkhassa tacchanakāle tuṇḍena rukkhaṃ parivatteti mukhena ḍaṃsitvā vāsīpharasunikhādanamuggare āharati kāḷasuttaṃ koṭiyaṃ gaṇhati. Atha so vaḍḍhakī kocideva naṃ khādeyyāti bhayena taṃ netvā araññe visajjesi. Sopi araññaṃ pavisitvā khemaṃ phāsukaṭṭhānaṃ olokento ekaṃ pabbatantare mahantaṃ girikandaraṃ addasa sampannakandamūlaṃ phāsukavasanaṭṭhānaṃ anekasatasūkarasamākiṇṇaṃ. Te sūkarā taṃ disvā tassa santikaṃ āgamiṃsu. Sopi te āha ahaṃ tumheva olokento

--------------------------------------------------------------------------------------------- page163.

Vicarāmi apideva tumhe mayā diṭṭhā idañca ṭhānaṃ ramaṇīyaṃ ahañcidāni idheva vasissāmīti. Saccaṃ idaṃ ṭhānaṃ ramaṇīyaṃ parissayo panettha atthīti. Ahampi tumhe disvā etaṃ aññāsiṃ evaṃ gocarasampanne ṭhāne vasantānaṃ vo sarīresu maṃsalohitaṃ natthi kinnāma vo ettha bhayanti. Eko byaggho pātova āgantvā diṭṭhadiṭṭhaṃ yaṃ vā taṃ vā gahetvāva gacchatīti. Kiṃ pana so nivaddhaṃ gaṇhati udāhu antarantarāti. Nivaddhaṃ gaṇhatīti. Katī pana te byagghāti. Ekoyevāti. Ettakā tumhe ekassa khinituṃ na sakkothāti. Āma na sakkomāti. Ahaṃ taṃ gaṇhissāmi kevalaṃ tumhe mama vacanaṃ karotha so byaggho kahaṃ vasatīti. Ekasmiṃ pabbateti. So rattiṃyeva sūkare vicārāpetvā yuddhaññeva vicārento yuddhaṃ nāma padumabyūhacakkabyūhasakaṭabyūhavasena tividhaṃ hotīti vatvā padumabyūhavasena vicāresi. So hi bhūmisīsaṃ jānāti. Tasmā imasmiṃ ṭhāne yuddhaṃ vicāretuṃ vaṭṭatīti sūkarapitaro 1- ca mātaro ca tesaṃ majjhime ṭhāne ṭhapesi te āvijjhitvā majjhimasūkariyo tā āvijjhitvā vacchasūkarapotake te āvijjhitvā jarasūkare 2- te āvijjhitvā dīghadāṭhasūkare te āvijjhitvā yuddhasamatthe balavatare 3- sūkare dasavīsatiṃsajane 4- tasmiṃ tasmiṃ 5- balagumbaṃ katvā ṭhapesi. Attano ṭhitaṭṭhānassa purato ekaṃ parimaṇḍalaṃ āvāṭaṃ khaṇāpesi @Footnote: 1 sūkarapillake . 2 daharasūkare . 3 balavabalavasūkare . 4 dasadasavīsativīsati- @jane . 5 ṭhāne.

--------------------------------------------------------------------------------------------- page164.

Pacchato ekaṃ kullakasuppasaṇṭhānaṃ anupubbaninnaṃ pabbhārasadisaṃ. Tassa saṭṭhīsattatimatte yodhasūkare ādāya tasmiṃ tasmiṃ ṭhāne mā bhāyitthāti kammaṃ vicārentasseva vicarato aruṇaṃ uṭṭhahi. Byaggho uṭṭhāya kāloti ñatvā gantvā tesaṃ sūkarānaṃ sammukhaṭṭhite pabbatatale ṭhatvā akkhīni ummīletvā sūkare olokesi. Vaḍḍhakisūkaro paṭioloketha nanti sūkarānaṃ saññaṃ adāsi. Te paṭiolokesuṃ. Byaggho mukhaṃ uppāṭetvā assasi. Sūkarāpi tathā kariṃsu. Byaggho muttaṃ chaḍḍesi. Sūkarāpi chaḍḍayiṃsu. Iti yaṃ yaṃ so karoti taṃ taṃ te paṭikariṃsu. So cintesi pubbe sūkarā mayā olokitakāle palāyanti 1- ajja apalāyitvā mamaṃ paṭisattū hutvā mayā katameva paṭikaronti etasmiṃ bhūmisīse ṭhito eko tesaṃ saṃvidahakopi atthi ajja mayhaṃ āgatassa ajayo paññāyatīti. So nivattitvā attano vasanaṭṭhānameva agamāsi. Tena pana gahitagahitamaṃsakhādako eko kūṭajaṭilo atthi. So taṃ tucchahatthameva āgacchantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha varaṃ varaṃ tvaṃ nihanaṃ pure cari asmiṃ padese abhibhuyya sūkare sodāni eko byaggha 2- pagamma jhāyasi balannu te byaggha na cajja vijjatīti. Tattha varaṃ varaṃ tvaṃ nihanaṃ pure cari asmiṃ padese abhibhuyya @Footnote: 1 palāyantā palāyitumpi na sakkonti . 2 byagghagamma.

--------------------------------------------------------------------------------------------- page165.

Sūkareti ambho byaggha tvaṃ pubbe imasmiṃ padese sabbe sūkare abhibhavitvā imesu sūkaresu varaṃ varaṃ thūlaṃ thūlaṃ (tvaṃ) uttamuttamaṃ sūkaraṃ nihananto vicari. Sodāni eko byaggha pagamma jhāyasīti so tvaṃ idāni aññasūkaraṃ aggahetvā ekakova āgantvā 1- jhāyasi pajjhāyasi. Balannu te byaggha na cajja vijjatīti kinnu te ambho byaggha ajja kāyabalaṃ natthīti. Taṃ sutvā byaggho dutiyaṃ gāthamāha imassutā yanti disodisaṃ pure bhayaddhitā leṇagavesino puthū tedāni saṅgamma vasanti ekato yatthaṭṭhitā duppasahajjime mayāti. Tattha assutāti nipāto. Ayaṃ pana saṅkhepattho ime sūkarā pubbe maṃ disvā bhayena addhitā 2- pīḷitā attano tāṇaṃ leṇaṃ gavesino puthūti visuṃ visuṃ gantvā disodisanti taṃ taṃ disaṃ abhimukhā palāyanti te idāni sabbepi samāgantvā ekato vasanti nadanti tañca bhūmisīsaṃ upagatā yatthaṭṭhitā duppasahajjime mayāti ajja ime mayā duppasahā dummaddayā yasmiṃ ṭhitāti. Athassa ussāhaṃ janento kūṭajaṭilo mā bhāyi gaccha tayi naditvā pakkhante sabbe bhītā bhijjitvā palāyissantīti āha. Byaggho tasmiṃ ussāhaṃ janente sūro hutvā puna gantvā @Footnote: 1 apagantvā . 2 aṭṭitā.

--------------------------------------------------------------------------------------------- page166.

Pabbatatale aṭṭhāsi. Vaḍḍhakisūkaro dvinnaṃ āvāṭānaṃ antare aṭṭhāsi. Sūkarāpi sāmi mahācoro punāgatoti āhaṃsu. Mā bhāyittha mā bhāyittha idāni naṃ gaṇhissāmīti. Byaggho naditvā vaḍḍhakisūkarassa upari pakkhandi. Vaḍḍhakisūkaro tassa attano upari patanakāle parivattitvā pacchimabhāgena ujukaṃ khaṇite āvāṭe pati. Byaggho vegaṃ vāretuṃ asakkonto uparibhāgena gantvā kullakamukhassa tiriyaṃ khatāvāṭassa atisambādhe mukhaṭṭhāne patitvā puñjīkato viya ahosi. Sūkaro āvāṭā uttaritvā asanivegena gantvā byagghaṃ antarasatthimhi dāṭhāya paharitvā yāva vakkappadesā phāletvā pañcamadhuramaṃsaṃ dāṭhāya paliveṭhetvā byagghassa matthake āvijjhitvā gaṇhatha tumhākaṃ paccāmittanti ukkhipitvā bahiāvāṭe chaḍḍesi. Paṭhamāgatā byagghassa maṃsaṃ labhiṃsu. Pacchā āgatā byagghassa maṃsaṃ nāma kīdisaṃ hotīti tesaṃ mukhaṃ upasiṅghantā vicariṃsu. Te sūkarā na tāva tussanti. Vaḍḍhakisūkaro tesaṃ sañjitaṃ 1- disvā kinnukho tumhe na tussathāti āha. Sāmi kiṃ ekena byagghena ghātitena aññe dasa byagghe ānayanasamattho kūṭajaṭilo atthiyevāti. Ko nāma soti. Eko dussīlatāpasoti. Byagghopi mayā ghātito so me kiṃ pahoti etha gaṇhissāma nanti sūkaragaṇāya saddhiṃ pāyāsi. Kūṭatāpasopi byagghe cirāyante kinnukho sūkarā byagghaṃ gaṇhiṃsūti paṭipathaṃ gacchanto sūkare @Footnote: 1 laṅgitaṃ.

--------------------------------------------------------------------------------------------- page167.

Āgacchante disvā attano parikkhāraṃ ādāya palāyanto tehi anubandhito parikkhāraṃ chaḍḍetvā vegena udumbararukkhaṃ abhirūhi. Sūkarā idāni sāmi duṭṭhatāpaso palāyitvā rukkhaṃ abhiruḷhoti. Kiṃ pana rukkhaṃ nāmāti. Udumbararukkhanti. So sūkariyo udakaṃ āharantu sūkarapotakā khaṇantu dīghadāṭhā sūkarā mūlāni chindantu sesāpi parivāretvā rakkhantūti saṃvidahitvā tesu tathā karontesu sayaṃ udumbarassa ujugatamūlaṃ pharasunā paharanto viya ekappahārameva katvā udumbararukkhaṃ pātesi. Parivāretvā ṭhitasūkarā kūṭajaṭilaṃ bhūmiyaṃ pātetvā khaṇḍākhaṇḍikaṃ katvā yāva aṭṭhito khāditvā vaḍḍhakisūkaraṃ udumbararukkhakkhandheyeva nisīdāpetvā kūṭajaṭilassa paribhogasaṅkhena udakaṃ āharāpetvā abhisiñcitvā rājānaṃ kariṃsu. Ekañca taruṇīsūkariṃ abhisiñcitvā tassa aggamahesiṃ kariṃsu. Tato paṭṭhāya kira yāvajjatanā rājāno udumbarabhaddapīṭhe nisīdāpetvā tīhi saṅkhehi abhisiñcanti. Tasmiṃ vanasaṇḍe adhivaṭṭhā devatā taṃ acchariyaṃ disvā ekasmiṃ khandhaviṭape sūkarānaṃ abhimukhā hutvā tatiyaṃ gāthamāha namatthu saṅghānaṃ samāgatānaṃ disvā sayaṃ sakhyaṃ vadāmi abbhutaṃ byagghaṃ migā yattha jiniṃsu dāṭhino sāmaggiyā dāṭhabalesu muccareti. Tattha namatthu saṅghānanti ayaṃ mama namakāro samāgatānaṃ sūkarasaṅghānaṃ atthu. Disvā sayaṃ sakhyaṃ vadāmi abbhutanti idaṃ pubbe

--------------------------------------------------------------------------------------------- page168.

Abhūtapubbaṃ abhūtaṃ sakhyaṃ mittabhāvaṃ sayaṃ disvā vadāmi. Byagghaṃ migā yattha jiniṃsu dāṭhinoti yatra hi nāma dāṭhino sūkarā migā byagghaṃ jiniṃsu ayameva vā pāṭho. Sāmaggiyā dāṭhabalesu muccareti yā ca esā dāṭhabalesu sūkaresu sāmaggī ekajjhāsayatā tāya tesu sāmaggiyā te dāṭhabalā paccāmittaṃ gahetvā ajja maraṇabhayā muttāti attho. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dhanuggahatisso vaḍḍhakisūkaro ahosi rukkhadevatā pana ahamevāti. Vaḍḍhakisūkarajātakaṃ tatiyaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 160-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3335&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3335&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=448              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2382              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2347              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]