ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                        sirijatakam
     yam ussukka sangharantiti idam sattha jetavane viharanto ekam
siricorabrahmanam arabbha kathesi.
     Imasmim jatake paccuppannavatthu hettha khadirangarajatake
vittharitameva. Idha pana sa anathapindikassa ghare catutthe
dvarakotthake vasanaka micchaditthidevata dandakammam karonti
catupannasahirannakotiyo aharitva kotthake puretva setthina saddhim
sahayika ahosi. Atha nam so adaya satthu santikam agamasi.
Sattha tassa dhammam desesi. Sa dhammam sutva sotapanna
ahosi. Tato patthaya setthino yaso yathapuranova jato.
Atheko savatthivasi sirilakkhanajananabrahmano cintesi
Anathapindiko duggato hutva puna issaro jato yannunaham tam
datthukamo viya gantva tassa gharato sirim thenetva agaccheyyanti.
So tassa gharam gantva tena katasakkarasammano saraniyakathaya
vattamanaya kimattham agatositi vutte kattha nukho siri
patitthitati olokesi. Setthino ca sabbaseto dhotasankhapatibhago
kukkuto suvannapanjare pakkhipitva thapito atthi. Tassa
culaya siri patitthasi. Brahmano olokayamano siriya tattha
patitthitabhavam natva aham mahasetthi pancasate manave mante
vacemi akalaravim ekam kukkutam nissaya te ca mayanca kilamama
ayanca kira kukkuto kalaravi imassatthaya agatomhi dehi me
etam kukkutanti aha. Ganha brahmana demi te kukkutanti.
Demiti ca vuttakkhaneyeva siri tassa culato apagantva ussisake
thapite manikkhandhe patitthasi. Brahmano siriya manimhi
patitthitabhavam natva tampi yaci. Manimpi demiti vuttakkhaneyeva siri
manito apagantva ussisake thapitaarakkhayatthiyam patitthasi. Brahmano
tattha patitthitabhavam natva tampi yaci. Gahetva gacchati
vuttakkhaneyeva siri yatthito apagantva punnalakkhanadeviya nama
setthino aggamahesiya sise patitthasi. Siricorabrahmano tattha
patitthitabhavam natva avisajjaniyam bhandam etam yacitumpi na
sakkomiti cintetva setthim etadavoca mahasetthi aham tumhakam
gehe sirim thenetva gamissamiti aganchim siri pana te
Kukkutassa culaya patitthita ahosi imasmim mama dinne tato
apagantva manimhi patitthahi manimhi dinne arakkhayatthiyam patitthahi
arakkhayatthiya dinnaya tato apagantva punnalakkhanadeviya sise
patitthahi imamkho pana avisajjaniyam bhandanti na sakka tava sirim thenetum
tava santakam taveva hotuti utthayasana pakkami. Anathapindiko
imam karanam satthu kathessamiti viharam gantva sattharam pujetva
vanditva ekamantam nisinno sabbantam tathagatassa arocesi. Sattha
tam sutva na kho gahapati idaneva annesam siri annattha gacchati
pubbepi appapunnehi uppaditasiri pana punnavantanamyeva padamule
gatati vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikaratthe brahmanakule nibbattitva vayappatto takkasilayam sippam
ugganhitva agaram ajjhavasanto matapitunam kalakiriyaya samviggo
nikkhamitva himavantappadese isipabbajjam pabbajitva abhinna ca
samapattiyo ca uppadetva dighassa addhuno accayena
lonambilasevanatthaya janapadam gantva baranasiranno uyyane vasitva
punadivase bhikkham caramano hatthacariyassa gharadvaram agamasi. So
tassa acaravihare pasanno bhikkham datva uyyane vasapetva
niccam patijaggi. Tasmim kale eko katthahariko arannato
daruni aharanto velaya nagaradvaram papunitum nasakkhi. Sayam ekasmim
devakule darukalapam ussisake katva nipajji. Devakule visatthapi
Kho bahu kukkuta tassavidure ekasmim rukkhe sayimsu. Tesam
uparisayitakukkuto paccusakale vaccam patento hetthasayitakukkutassa sarire
patesi kena me sarire vaccam patitanti ca vutte mayati
aha. Kimkaranati ca vutte anupadharetvati vatva punapi
patesi. Tato ubhopi annamannam kuddha kinte balam kinte
balanti kalaham karimsu. Atha hetthasayitakukkuto aha mam maretva
angare pakkamamsam khadanto patova kahapanasahassam labhissatiti.
Uparisayitakukkuto aha ambho ma tvam ettakena gajji mama
thulamamsam khadanto hi raja hoti bahimamsam khadanto puriso ce
senapatitthanam itthi ce aggamahesitthanam labhati atthimamsam pana
me khadanto gihi ce bhandagarikatthanam pabbajito ce rajakulupakabhavam
labhatiti. Katthahariko tesam vacanam sutva rajje patte
sahassena kiccam natthiti sanikam abhiruyhitva uparisayitakukkutam gahetva
maretva ucchange katva raja bhavissamiti gantva vivate
dvareyeva nagaram pavisitva kukkutam nittacam katva udakena sodhetva
idam kukkutamamsam sadhu sampadehiti pajapatiya adasi. Sa
kukkutamamsanca bhattanca sampadetva bhunja samiti tassa upanamesi.
Bhadde etam mamsam mahanubhavam etam khaditva aham raja bhavissami
tvam aggamahesi bhavissasiti tam bhattanca mamsanca adaya gangaya
tiram gantva nhatva bhunjissamati bhattabhajanam tire thapetva
nhanatthaya otarimsu. Tasmim khane vatena khubhitam udakam
Agantva bhattabhajanam adaya agamasi. Tam nadisotena vuyhamanam
hetthanadiyam hatthim nhapento eko hatthacariyo mahamatto disva
ukkhipapetva vivarapetva kimetanti pucchi. Bhattanceva
kukkutamamsanca samiti. So tam pidahapetva lancapetva yava
mayam agacchama tava mamsabhattam ma vivarati bhariyaya pesesi.
Sopi kho katthahariko mukhato pavitthena malutodakena 1- uddhumataudaro
palayi. Atheko tassa hatthacariyassa kulupako dibbacakkhu tapaso
mayham upatthako hatthacariyatthanam na vijahati kada nukho sampattim
papunissatiti dibbacakkhuna upadharento tam purisam disva tam
karanam natva puretaram gharam gantva hatthacariyassa nivesane nisidi.
Hatthacariyo agantva tam vanditva ekamantam nisinno tam
bhattabhajanam aharapetva tapasam mamsodanena parivisathati aha.
Tapaso bhattam gahetva mamse diyamane aggahetva imam mamsam aham
vicaremiti vatva vicaretha bhanteti vutte thulamamsadisu ekekam
kotthasam karetva thulamamsam hatthacariyassa dapesi bahimamsam tassa
bhariyaya atthimamsam attana paribhunji. So bhattakiccavasane
gacchanto tvam ito tatiye divase raja bhavissasi appamatto
hohiti vatva pakkami. Tatiye divase eko samantaraja
agantva baranasim parivaresi. Baranasiraja hatthacariyam rajavesam
gahapetva hatthim abhiruyhitva yujjhati anapetva sayam
@Footnote: 1 valukodakena.
Annatakavesena senaya vicaranto ekena mahavegena sarena viddho
tamkhananneva mari. So tassa matabhavam natva (hatthacariyo) bahu
kahapane niharapetva dhanatthika purato hutva yujjhantuti bherim
carapesi. Balakayo muhutteneva patirajanam jivitakkhayam papesi.
Amacca ranno sarirakiccam katva kam rajanam karomati
mantayamana raja jivamano attano vesam hatthacariyassa adasi
ayameva yuddham katva rajjam ganhi etasseva rajjam dassamati
tam rajje abhisincimsu bhariyampissa aggamahesim akamsu. Bodhisatto
rajakulupako ahosi.
     Sattha imam dhammadesanam aharitva abhisambuddho hutva ima
dve gatha abhasi
       yam ussukka sangharanti     alakkhika bahum dhanam
       sippavanto asippa va    lakkhika tani bhunjare
       sabbattha katapunnassa       aticcanneva panino
       uppajjanti bahu bhoga     apinayatanesupiti.
     Tattha yam ussukkati yam dhanam sangharitum ussukkamapanna
chandajata kiccena bahudhanam sangharanti. Ye ussukkati va patho.
Ye purisa dhanasamharane ussukka hatthisippadivasena sippavanto va
asippa va antamaso vettanena kammam katva bahudhanam sangharantiti
attho. Lakkhika tani bhunjareti tani bahum dhananti vuttani
dhanani anne punnavanto purisa attano punnaphalam paribhunjanta
Kinci kammam akatvapi paribhunjanti. Aticcanneva paninoti
aticca anneeva panino. Ettheva evakaro purimapadena
yojetabbo sabbattheva katapunnassa anne akatapunne satte
atikkamitvati attho. Apinayatanesupiti api anayatanesupi
aratanakaresu ratanani asuvannayatanadisu suvannadini
ahatthayatanadisu hatthiadayoti savinnanakaavinnanaka bahu bhoga
uppajjanti. Tattha muttamaniadinam anakaresu uppattiyam hi
dutthagamaniabhayamaharajassa vatthu kathetabbam.
     Sattha pana imam gatham vatva gahapati imesam sattanam
punnasadisam annam ayatanam nama natthi punnavantanam hi anakaresupi
ratanani uppajjantiyevati vatva imam dhammam deseti
         esa devamanussanam       sabbakamadado nidhi
         yam yam devabhipatthenti     sabbametena labbhati
         suvannata susarata        susanthana surupata
         adhipaccam parivaro       sabbametena labbhati
         padesarajjam issariyam       cakkavattisukham piyam
         devarajjampi dibbesu      sabbametena labbhati
         manusika ca sampatti      devaloke ca ya rati
         ya ca nibbanasampatti     sabbametena labbhati
         mittasampadamagamma        yoniso ve 1- payunjato
@Footnote: 1 ce.
         Vijjavimuttivasibhavo      sabbametena labbhati
         patisambhida vimokkha ca    ya ca savakaparami
         paccekabodhi buddhabhumi      sabbametena labbhati
         evam mahiddhiya esa     yadidam punnasampada
         tasma dhira pasamsanti      pandita katapunnatanti.
     Idani yesu anathapindikassapi siri patitthita tani ratanani
dassetum kukkutoti adimaha.
         Kukkuto manayo dando     thiyo ca punnalakkhana
         uppajjanti apapassa      katapunnassa jantunoti.
     Tattha dandoti arakkhayatthim sandhaya vuttam. Thiyoti setthibhariya
punnalakkhanadevi 1-. Sesamettha uttanameva. Gatham vatva capana
jatakam samodhanesi tada raja anando ahosi kulupakatapaso
sammasambuddhoti.
                      Sirijatakam catuttham
                       ---------



             The Pali Atthakatha in Roman Book 38 page 168-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3507&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3507&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2362              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]