ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        sirijātakaṃ
     yaṃ ussukkā saṅgharantīti idaṃ satthā jetavane viharanto ekaṃ
siricorabrāhmaṇaṃ ārabbha kathesi.
     Imasmiṃ jātake paccuppannavatthu heṭṭhā khadiraṅgārajātake
vitthāritameva. Idha pana sā anāthapiṇḍikassa ghare catutthe
dvārakoṭṭhake vasanakā micchādiṭṭhidevatā daṇḍakammaṃ karontī
catupaṇṇāsahiraññakoṭiyo āharitvā koṭṭhake pūretvā seṭṭhinā saddhiṃ
sahāyikā ahosi. Atha naṃ so ādāya satthu santikaṃ agamāsi.
Satthā tassā dhammaṃ desesi. Sā dhammaṃ sutvā sotāpannā
ahosi. Tato paṭṭhāya seṭṭhino yaso yathāpurāṇova jāto.
Atheko sāvatthīvāsī sirilakkhaṇajānanabrāhmaṇo cintesi

--------------------------------------------------------------------------------------------- page169.

Anāthapiṇḍiko duggato hutvā puna issaro jāto yannūnāhaṃ taṃ daṭṭhukāmo viya gantvā tassa gharato siriṃ thenetvā āgaccheyyanti. So tassa gharaṃ gantvā tena katasakkārasammāno sārāṇīyakathāya vattamānāya kimatthaṃ āgatosīti vutte kattha nukho siri patiṭṭhitāti olokesi. Seṭṭhino ca sabbaseto dhotasaṅkhapaṭibhāgo kukkuṭo suvaṇṇapañjare pakkhipitvā ṭhapito atthi. Tassa cūḷāya siri patiṭṭhāsi. Brāhmaṇo olokayamāno siriyā tattha patiṭṭhitabhāvaṃ ñatvā ahaṃ mahāseṭṭhi pañcasate māṇave mante vācemi akālaraviṃ ekaṃ kukkuṭaṃ nissāya te ca mayañca kilamāma ayañca kira kukkuṭo kālaravī imassatthāya āgatomhi dehi me etaṃ kukkuṭanti āha. Gaṇha brāhmaṇa demi te kukkuṭanti. Demīti ca vuttakkhaṇeyeva siri tassa cūḷato apagantvā ussīsake ṭhapite maṇikkhandhe patiṭṭhāsi. Brāhmaṇo siriyā maṇimhi patiṭṭhitabhāvaṃ ñatvā tampi yāci. Maṇimpi demīti vuttakkhaṇeyeva siri maṇito apagantvā ussīsake ṭhapitaārakkhayaṭṭhiyaṃ patiṭṭhāsi. Brāhmaṇo tattha patiṭṭhitabhāvaṃ ñatvā tampi yāci. Gahetvā gacchāti vuttakkhaṇeyeva siri yaṭṭhito apagantvā puññalakkhaṇadeviyā nāma seṭṭhino aggamahesiyā sīse patiṭṭhāsi. Siricorabrāhmaṇo tattha patiṭṭhitabhāvaṃ ñatvā avisajjaniyaṃ bhaṇḍaṃ etaṃ yācitumpi na sakkomīti cintetvā seṭṭhiṃ etadavoca mahāseṭṭhi ahaṃ tumhākaṃ gehe siriṃ thenetvā gamissāmīti āgañchiṃ siri pana te

--------------------------------------------------------------------------------------------- page170.

Kukkuṭassa cūḷāya patiṭṭhitā ahosi imasmiṃ mama dinne tato apagantvā maṇimhi patiṭṭhahi maṇimhi dinne ārakkhayaṭṭhiyaṃ patiṭṭhahi ārakkhayaṭṭhiyā dinnāya tato apagantvā puññalakkhaṇadeviyā sīse patiṭṭhahi imaṃkho pana avisajjaniyaṃ bhaṇḍanti na sakkā tava siriṃ thenetuṃ tava santakaṃ taveva hotūti uṭṭhāyāsanā pakkāmi. Anāthapiṇḍiko imaṃ kāraṇaṃ satthu kathessāmīti vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno sabbantaṃ tathāgatassa ārocesi. Satthā taṃ sutvā na kho gahapati idāneva aññesaṃ siri aññattha gacchati pubbepi appapuññehi uppāditasiri pana puññavantānaṃyeva pādamūle gatāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ kālakiriyāya saṃviggo nikkhamitvā himavantappadese isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā dīghassa addhuno accayena loṇambilasevanatthāya janapadaṃ gantvā bārāṇasīrañño uyyāne vasitvā punadivase bhikkhaṃ caramāno hatthācariyassa gharadvāraṃ agamāsi. So tassa ācāravihāre pasanno bhikkhaṃ datvā uyyāne vasāpetvā niccaṃ paṭijaggi. Tasmiṃ kāle eko kaṭṭhahāriko araññato dārūni āharanto velāya nagaradvāraṃ pāpuṇituṃ nāsakkhi. Sāyaṃ ekasmiṃ devakule dārukalāpaṃ ussīsake katvā nipajji. Devakule visaṭṭhāpi

--------------------------------------------------------------------------------------------- page171.

Kho bahū kukkuṭā tassāvidūre ekasmiṃ rukkhe sayiṃsu. Tesaṃ uparisayitakukkuṭo paccūsakāle vaccaṃ pātento heṭṭhāsayitakukkuṭassa sarīre pātesi kena me sarīre vaccaṃ pātitanti ca vutte mayāti āha. Kiṃkāraṇāti ca vutte anupadhāretvāti vatvā punapi pātesi. Tato ubhopi aññamaññaṃ kuddhā kinte balaṃ kinte balanti kalahaṃ kariṃsu. Atha heṭṭhāsayitakukkuṭo āha maṃ māretvā aṅgāre pakkamaṃsaṃ khādanto pātova kahāpaṇasahassaṃ labhissatīti. Uparisayitakukkuṭo āha ambho mā tvaṃ ettakena gajji mama thūlamaṃsaṃ khādanto hi rājā hoti bahimaṃsaṃ khādanto puriso ce senāpatiṭṭhānaṃ itthī ce aggamahesiṭṭhānaṃ labhati aṭṭhimaṃsaṃ pana me khādanto gihī ce bhaṇḍāgārikaṭṭhānaṃ pabbajito ce rājakulupakabhāvaṃ labhatīti. Kaṭṭhahāriko tesaṃ vacanaṃ sutvā rajje patte sahassena kiccaṃ natthīti saṇikaṃ abhiruyhitvā uparisayitakukkuṭaṃ gahetvā māretvā ucchaṅge katvā rājā bhavissāmīti gantvā vivaṭe dvāreyeva nagaraṃ pavisitvā kukkuṭaṃ nittacaṃ katvā udakena sodhetvā idaṃ kukkuṭamaṃsaṃ sādhu sampādehīti pajāpatiyā adāsi. Sā kukkuṭamaṃsañca bhattañca sampādetvā bhuñja sāmīti tassa upanāmesi. Bhadde etaṃ maṃsaṃ mahānubhāvaṃ etaṃ khāditvā ahaṃ rājā bhavissāmi tvaṃ aggamahesī bhavissasīti taṃ bhattañca maṃsañca ādāya gaṅgāya tīraṃ gantvā nhātvā bhuñjissāmāti bhattabhājanaṃ tīre ṭhapetvā nhānatthāya otariṃsu. Tasmiṃ khaṇe vātena khubhitaṃ udakaṃ

--------------------------------------------------------------------------------------------- page172.

Āgantvā bhattabhājanaṃ ādāya agamāsi. Taṃ nadīsotena vuyhamānaṃ heṭṭhānadiyaṃ hatthiṃ nhāpento eko hatthācariyo mahāmatto disvā ukkhipāpetvā vivarāpetvā kimetanti pucchi. Bhattañceva kukkuṭamaṃsañca sāmīti. So taṃ pidahāpetvā lañcāpetvā yāva mayaṃ āgacchāma tāva maṃsabhattaṃ mā vivarāti bhariyāya pesesi. Sopi kho kaṭṭhahāriko mukhato paviṭṭhena mālutodakena 1- uddhumātaudaro palāyi. Atheko tassa hatthācariyassa kulupako dibbacakkhu tāpaso mayhaṃ upaṭṭhāko hatthācariyaṭṭhānaṃ na vijahati kadā nukho sampattiṃ pāpuṇissatīti dibbacakkhunā upadhārento taṃ purisaṃ disvā taṃ kāraṇaṃ ñatvā puretaraṃ gharaṃ gantvā hatthācariyassa nivesane nisīdi. Hatthācariyo āgantvā taṃ vanditvā ekamantaṃ nisinno taṃ bhattabhājanaṃ āharāpetvā tāpasaṃ maṃsodanena parivisathāti āha. Tāpaso bhattaṃ gahetvā maṃse dīyamāne aggahetvā imaṃ maṃsaṃ ahaṃ vicāremīti vatvā vicāretha bhanteti vutte thūlamaṃsādīsu ekekaṃ koṭṭhāsaṃ kāretvā thūlamaṃsaṃ hatthācariyassa dāpesi bahimaṃsaṃ tassa bhariyāya aṭṭhimaṃsaṃ attanā paribhuñji. So bhattakiccāvasāne gacchanto tvaṃ ito tatiye divase rājā bhavissasi appamatto hohīti vatvā pakkāmi. Tatiye divase eko sāmantarājā āgantvā bārāṇasiṃ parivāresi. Bārāṇasīrājā hatthācariyaṃ rājavesaṃ gāhāpetvā hatthiṃ abhiruyhitvā yujjhāti āṇāpetvā sayaṃ @Footnote: 1 vālukodakena.

--------------------------------------------------------------------------------------------- page173.

Aññātakavesena senāya vicaranto ekena mahāvegena sarena viddho taṃkhaṇaññeva mari. So tassa matabhāvaṃ ñatvā (hatthācariyo) bahū kahāpaṇe nīharāpetvā dhanatthikā purato hutvā yujjhantūti bheriṃ cārāpesi. Balakāyo muhutteneva paṭirājānaṃ jīvitakkhayaṃ pāpesi. Amaccā rañño sarīrakiccaṃ katvā kaṃ rājānaṃ karomāti mantayamānā rājā jīvamāno attano vesaṃ hatthācariyassa adāsi ayameva yuddhaṃ katvā rajjaṃ gaṇhi etasseva rajjaṃ dassāmāti taṃ rajje abhisiñciṃsu bhariyampissa aggamahesiṃ akaṃsu. Bodhisatto rājakulupako ahosi. Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā dve gāthā abhāsi yaṃ ussukkā saṅgharanti alakkhikā bahuṃ dhanaṃ sippavanto asippā vā lakkhikā tāni bhuñjare sabbattha katapuññassa aticcaññeva pāṇino uppajjanti bahū bhogā apināyatanesupīti. Tattha yaṃ ussukkāti yaṃ dhanaṃ saṅgharituṃ ussukkamāpannā chandajātā kiccena bahudhanaṃ saṅgharanti. Ye ussukkāti vā pāṭho. Ye purisā dhanasaṃharaṇe ussukkā hatthisippādivasena sippavanto vā asippā vā antamaso vettanena kammaṃ katvā bahudhanaṃ saṅgharantīti attho. Lakkhikā tāni bhuñjareti tāni bahuṃ dhananti vuttāni dhanāni aññe puññavanto purisā attano puññaphalaṃ paribhuñjantā

--------------------------------------------------------------------------------------------- page174.

Kiñci kammaṃ akatvāpi paribhuñjanti. Aticcaññeva pāṇinoti aticca aññeeva pāṇino. Ettheva evakāro purimapadena yojetabbo sabbattheva katapuññassa aññe akatapuññe satte atikkamitvāti attho. Apināyatanesupīti api anāyatanesupi aratanākaresu ratanāni asuvaṇṇāyatanādīsu suvaṇṇādīni ahatthāyatanādīsu hatthiādayoti saviññāṇakaaviññāṇakā bahū bhogā uppajjanti. Tattha muttāmaṇiādīnaṃ anākaresu uppattiyaṃ hi duṭṭhagāmaṇiabhayamahārājassa vatthu kathetabbaṃ. Satthā pana imaṃ gāthaṃ vatvā gahapati imesaṃ sattānaṃ puññasadisaṃ aññaṃ āyatanaṃ nāma natthi puññavantānaṃ hi anākaresupi ratanāni uppajjantiyevāti vatvā imaṃ dhammaṃ deseti esa devamanussānaṃ sabbakāmadado nidhi yaṃ yaṃ devābhipaṭṭhenti sabbametena labbhati suvaṇṇatā susaratā susaṇṭhānā surūpatā ādhipaccaṃ parivāro sabbametena labbhati padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ devarajjampi dibbesu sabbametena labbhati mānusikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti sabbametena labbhati mittasampadamāgamma yoniso ve 1- payuñjato @Footnote: 1 ce.

--------------------------------------------------------------------------------------------- page175.

Vijjāvimuttivasībhāvo sabbametena labbhati paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi sabbametena labbhati evaṃ mahiddhiyā esā yadidaṃ puññasampadā tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti. Idāni yesu anāthapiṇḍikassāpi siri patiṭṭhitā tāni ratanāni dassetuṃ kukkuṭoti ādimāha. Kukkuṭo maṇayo daṇḍo thiyo ca puññalakkhaṇā uppajjanti apāpassa katapuññassa jantunoti. Tattha daṇḍoti ārakkhayaṭṭhiṃ sandhāya vuttaṃ. Thiyoti seṭṭhibhariyā puññalakkhaṇādevī 1-. Sesamettha uttānameva. Gāthaṃ vatvā capana jātakaṃ samodhānesi tadā rājā ānando ahosi kulupakatāpaso sammāsambuddhoti. Sirijātakaṃ catutthaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 168-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3507&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3507&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2362              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]