ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       maṇisūkarajātakaṃ
     dariyā satta vassānīti idaṃ satthā jetavane viharanto sundarīsamāgamaṃ 2-
ārabbha kathesi.
     Tena kho pana samayena bhagavā sakkato hoti garukato mānito
pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
@Footnote: 1 seṭṭhibhariyaṃ puññalakkhaṇadeviṃ .  2 sundarīmāraṇaṃ.

--------------------------------------------------------------------------------------------- page176.

Bhikkhusaṅghopi kho sakkato hoti garukato .pe. Parikkhārānaṃ. Aññatitthiyā pana paribbājakā na sakkatā honti na garukatā amānitā apūjitā .pe. Parikkhārānaṃ. Bhagavato kira bhikkhusaṅghassa pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā (te) ekato sannipatitvā mantayiṃsu mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā na no koci atthibhāvampi jānāti samaṇo gotamo lābhayasaggappatto jāto kena nukho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmāti. Atha nesaṃ etadahosi sundariyā saddhiṃ ekato hutvā sakkuṇissāmāti. Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā api nu ayyā kenaci viheṭhitāti pucchi. Kiṃ bhagini samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasīti. Sā evamāha mayā ettha kiṃ kātuṃ vaṭṭatīti. Tvaṃ khosi bhagini abhirūpā sobhaggappattā samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava vacanaṃ gāhāpetvā hatalābhasakkāraṃ karohīti. Sā sādhūti sampaṭicchitvā vanditvā pakkantā tato paṭṭhāya mālāgandhavilepanakappurakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati kahaṃ gacchasīti ca puṭṭhā

--------------------------------------------------------------------------------------------- page177.

Samaṇassa gotamassa santikaṃ ahaṃ hi tena saddhiṃ ekagandhakuṭiyaṃ vasāmīti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī gacchati kiṃ sundari kahaṃ gatāsīti ca puṭṭhā samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatamhīti vadati. Atha naṃ katipāhaccayena dhuttānaṃ kahāpaṇe datvā gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethāti vadiṃsu. Te tathā kariṃsu. Tato titthiyā sundariṃ na passāmāti kolāhalaṃ katvā rañño ārocetvā kahaṃ vo āsaṅkāti vuttā imesu divasesu jetavane vasati tatrassā pavuttiṃ na jānāmāti vatvā tenahi gacchatha naṃ vicinathāti raññā anuññātā attano upaṭṭhākajanaṃ gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare sundariṃ disvā taṃ mañcake āropetvā nagaraṃ pavesetvā samaṇassa gotamassa sāvakā satthārā kataṃ pāpakammaṃ paṭicchādessāmāti sundariṃ māretvā mālākacavarantare nikkhipiṃsūti rañño ārocayiṃsu. Rājā tenahi gacchatha nagaraṃ āhiṇḍathāti āha. Te nagaravīthīsu passatha samaṇānaṃ sakyaputtiyānaṃ kammanti ādinā 1- vicaritvā puna rañño nivesanadvāraṃ āgamiṃsu. Rājā sundariyā sarīraṃ āmakasusāne mañcakaṃ 2- āropetvā rakkhāpesi. Sāvatthīvāsino ṭhapetvā ariyasāvake sesā yebhuyyena passatha samaṇānaṃ sakyaputtiyānaṃ @Footnote: 1 ādīni . 2 aṭṭakaṃ.

--------------------------------------------------------------------------------------------- page178.

Kammanti ādīni vatvā antonagare ca bahinagare ca bhikkhū akkosantā vicaranti. Bhikkhū taṃ pavuttiṃ tathāgatassa ārocesuṃ. Satthā tenahi tumhepi te manusse evaṃ paṭicodethāti abhūtavādī nirayaṃ upeti yo vāpi katvā na karomīti āha ubhopi te pecca samā bhavanti nihīnakammā manujā paratthāti imaṃ gāthamāha. Rājā sundariyā aññehi māritabhāvaṃ jānāthāti purise payojesi. Atha tepi kho dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ karonti. Tattheko evamāha tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasīti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha te rājā tumhehi māritāti pucchi. Āma devāti. Kena mārāpitāti. Aññatitthiyehi devāti. Rājā titthiye pakkosāpetvā sundariṃ ukkhipāpetvā gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā neva samaṇassa gotamassa sāvakānaṃ doso atthi amhākaṃ dosoti. Te tathā akaṃsu. Tadā bālamahājano saddahi. Titthiyāpi purisavadhadaṇḍena pīḷitā 1-. Tato paṭṭhāya buddhānaṃ sakkāro @Footnote: 1 palibuddhā. paribuddhā.

--------------------------------------------------------------------------------------------- page179.

Mahantataro ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso titthiyā buddhānaṃ kāḷakabhāvaṃ uppādessāmāti sayaṃ kāḷakā jātā buddhānaṃ pana mahantataro lābhasakkāro udapādīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave sakkā buddhānaṃ saṅkilesaṃ uppādetuṃ buddhānaṃ saṅkiliṭṭhabhāvakaraṇaṃ nāma jātimaṇino kiliṭṭhabhāvakaraṇasadisaṃ pubbe jātimaṇiṃ kiliṭṭhaṃ karissāmāti vāyamantāpi nāsakkhiṃsu kiliṭaṭhaṃ kātunti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā nikkhamitvā himavantappadese tisso pabbatarājiyo atikkamitvā tāpaso hutvā paṇṇasālāyaṃ vasi. Tassā avidūre maṇiguhā ahosi. Tattha tiṃsamattā sūkarā vasanti. Guhāya avidūre eko sīho carati. Tassa maṇimhi chāyā paññāyati. Sūkarā sīhacchāyaṃ disvā bhītā utrāsā appamaṃsalohitā ahesuṃ. Te imassa maṇino vippasannattā ayaṃ chāyā paññāyati imaṃ maṇiṃ saṅkiliṭṭhaṃ vivaṇṇaṃ karomāti cintetvā avidūre ekaṃ saraṃ gantvā kalale vaṭṭetvā āgantvā taṃ maṇiṃ ghaṃsenti. So sūkaralomehi ghaṃsiyamāno suddhākāsatalo viya vippasannataro ahosi. Sūkarā upāyaṃ apassantā imassa maṇino vivaṇṇakaraṇupāyaṃ tāpasaṃ pucchissāmāti bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā

--------------------------------------------------------------------------------------------- page180.

Purimā dve gāthā udāhariṃsu dariyā satta vassāni tiṃsamattā vasāmase haññāma maṇino ābhaṃ iti no mantitaṃ ahu yāvatā maṇi ghaṃsāma bhiyyo vodāyate maṇi idañcidāni pucchāma kiṃ kiccaṃ idha maññasīti. Tattha dariyāti maṇiguhāya. Vasāmaseti vasāma. Haññāmāti hanissāma mayampi vivaṇṇaṃ karissāma. Idañcidāni pucchāmāti idāni mayaṃ kena kāraṇena ayaṃ maṇi kilisiyamāno vodāyateti idaṃ taṃ pucchāma. Kiṃ kiccaṃ idha maññasīti imasmiṃ atthe tvaṃ imaṃ kiccaṃ kinti maññasi. Atha nesaṃ ācikkhanto bodhisatto tatiyaṃ gāthamāha ayaṃ maṇi veḷuriyo akāco vimalo subho nāssa sakkā siriṃ hantuṃ apakkamatha sūkarāti. Tattha akācoti akakkaso. Subhoti sobhano. Sirinti pabhaṃ. Apakkamathāti imassa maṇissa pabhaṃ vināsetuṃ na sakkā tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathāti. Te tassa kathaṃ sutvā tathā kariṃsu. Bodhisatto jhānaṃ uppādetvā āyuhapariyosāne brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā tāpaso ahamevāti. Maṇisūkarajātakaṃ pañcamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 175-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3659&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3659&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=454              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]