ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Sālukajātakaṃ
     mā sālukassa pihayīti idaṃ satthā jetavane viharanto
thūlakumārikapalobhanaṃ ārabbha kathesi.
     Taṃ cūḷanāradakassapajātake āvibhavissati. Taṃ pana bhikkhuṃ satthā
saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti pucchi. Evaṃ bhanteti. Ko
taṃ ukkaṇṭhāpetīti. Thūlakumārikā bhanteti. Satthā esā
te bhikkhu anatthakārikā pubbepi tvaṃ etissāya vivāhakāle
āgataparisāya uttaribhaṅgo ahosīti vatvā bhikkhūhi yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahālohitagoṇo nāma ahosi. Kaniṭṭhabhātā panassa cullalohito
nāma. Ubhopi gāmake ekasmiṃ kule kammaṃ karonti. Tassa
kulassa ekā vayappattā kumārikā atthi. Taṃ aññaṃ kulaṃ
vāresi. Atha naṃ kulaṃ vivāhakāle uttaribhaṅgo bhavissatīti
sālukaṃ nāma sūkaraṃ yāgubhattena paṭijaggi. So heṭṭhāmañce
sayati. Athekadivasaṃ cullalohito bhātaraṃ āha bhātika mayaṃ
imasmiṃ kule kammaṃ karoma amhe nissāya imaṃ kulaṃ jīvati atha
capanime manussā amhākaṃ tiṇapalālamattaṃ denti imaṃ pana
sūkaraṃ yāgubhattena posenti heṭṭhāmañce sayāpenti kiṃ nāmesa
etesaṃ karissatīti. Mahālohito tāta mā tvaṃ etassa
Yāgubhattaṃ paṭṭhayi etissāya kumārikāya vivāhadivase etaṃ pana
uttaribhaṅgaṃ kātukāmā idaṃ pana sūkaraṃ yāgubhattena ete maṃsassa
thūlabhāvakaraṇatthaṃ posenti katipāhaccayena taṃ passissasi
heṭṭhāmañcato nikkhāmetvāva vadhitvā khaṇḍākhaṇḍikaṃ chinditvā
āgantukabhattaṃ kariyamānanti vatvā purimā dve gāthā samuṭṭhāpesi
       mā sālukassa pihayi      āturannāni bhuñjati
       appossukko bhusaṃ khāda   etaṃ dīghāyulakkhaṇaṃ
       idāni so idhāgantvā   atithi yuttasevako
       atha dakkhasi sālukaṃ       sayantaṃ mūsalantaranti.
     Tatthāyaṃ saṅkhepattho tāta tvaṃ mā sālukasūkarabhāvaṃ paṭṭhayi
ayañhi āturannāni maraṇabhojanāni bhuñjati yāni bhuñjitvā
nacirasseva maraṇaṃ pāpuṇissati tvaṃ pana appossukko nirālayo
hutvā attanā laddhaṃ imaṃ palālamissakaṃ bhusaṃ khāda etaṃ
dīghāyubhāvassa lakkhaṇaṃ sañjānananimittaṃ idāni katipāhasseva so
vivāhikapuriso mahatiyā parisāya yuttattā yuttasevako idha atithi hutvā
āgato bhavissati athetaṃ sālukaṃ mūsalasadisena uttaroṭṭhena
samannāgatattā mūsalantaramāritaṃ sayantaṃ dakkhasīti.
     Tato katipāhasseva vivāhikesu āgatesu sālukaṃ māretvā
uttaribhaṅgaṃ akaṃsu. Ubho goṇā taṃ tassa vipattiṃ disvā amhākaṃ
bhusameva varanti mantayiṃsu. Satthā abhisambuddho hutvā tadatthajātakaṃ
tatiyaṃ gāthamāha
       Vikantaṃ sūkaraṃ disvā      sayantaṃ mūsalantaraṃ
       jaraggavā acintesuṃ      varamhākaṃ bhusāmivāti.
Tattha bhusāmivāti bhusameva amhākaṃ varaṃ uttamanti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale
patiṭṭhāsi. Tadā thūlakumārikā etarahi thūlakumārikāeva. Sāluko
ukkaṇṭhito bhikkhu. Cullalohito ānando. Mahālohito pana
ahamevāti.
                     Sālukajātakaṃ chaṭṭhamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 181-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3771              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3771              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=457              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2382              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2382              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]