ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page181.

Sālukajātakaṃ mā sālukassa pihayīti idaṃ satthā jetavane viharanto thūlakumārikapalobhanaṃ ārabbha kathesi. Taṃ cūḷanāradakassapajātake āvibhavissati. Taṃ pana bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti pucchi. Evaṃ bhanteti. Ko taṃ ukkaṇṭhāpetīti. Thūlakumārikā bhanteti. Satthā esā te bhikkhu anatthakārikā pubbepi tvaṃ etissāya vivāhakāle āgataparisāya uttaribhaṅgo ahosīti vatvā bhikkhūhi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahālohitagoṇo nāma ahosi. Kaniṭṭhabhātā panassa cullalohito nāma. Ubhopi gāmake ekasmiṃ kule kammaṃ karonti. Tassa kulassa ekā vayappattā kumārikā atthi. Taṃ aññaṃ kulaṃ vāresi. Atha naṃ kulaṃ vivāhakāle uttaribhaṅgo bhavissatīti sālukaṃ nāma sūkaraṃ yāgubhattena paṭijaggi. So heṭṭhāmañce sayati. Athekadivasaṃ cullalohito bhātaraṃ āha bhātika mayaṃ imasmiṃ kule kammaṃ karoma amhe nissāya imaṃ kulaṃ jīvati atha capanime manussā amhākaṃ tiṇapalālamattaṃ denti imaṃ pana sūkaraṃ yāgubhattena posenti heṭṭhāmañce sayāpenti kiṃ nāmesa etesaṃ karissatīti. Mahālohito tāta mā tvaṃ etassa

--------------------------------------------------------------------------------------------- page182.

Yāgubhattaṃ paṭṭhayi etissāya kumārikāya vivāhadivase etaṃ pana uttaribhaṅgaṃ kātukāmā idaṃ pana sūkaraṃ yāgubhattena ete maṃsassa thūlabhāvakaraṇatthaṃ posenti katipāhaccayena taṃ passissasi heṭṭhāmañcato nikkhāmetvāva vadhitvā khaṇḍākhaṇḍikaṃ chinditvā āgantukabhattaṃ kariyamānanti vatvā purimā dve gāthā samuṭṭhāpesi mā sālukassa pihayi āturannāni bhuñjati appossukko bhusaṃ khāda etaṃ dīghāyulakkhaṇaṃ idāni so idhāgantvā atithi yuttasevako atha dakkhasi sālukaṃ sayantaṃ mūsalantaranti. Tatthāyaṃ saṅkhepattho tāta tvaṃ mā sālukasūkarabhāvaṃ paṭṭhayi ayañhi āturannāni maraṇabhojanāni bhuñjati yāni bhuñjitvā nacirasseva maraṇaṃ pāpuṇissati tvaṃ pana appossukko nirālayo hutvā attanā laddhaṃ imaṃ palālamissakaṃ bhusaṃ khāda etaṃ dīghāyubhāvassa lakkhaṇaṃ sañjānananimittaṃ idāni katipāhasseva so vivāhikapuriso mahatiyā parisāya yuttattā yuttasevako idha atithi hutvā āgato bhavissati athetaṃ sālukaṃ mūsalasadisena uttaroṭṭhena samannāgatattā mūsalantaramāritaṃ sayantaṃ dakkhasīti. Tato katipāhasseva vivāhikesu āgatesu sālukaṃ māretvā uttaribhaṅgaṃ akaṃsu. Ubho goṇā taṃ tassa vipattiṃ disvā amhākaṃ bhusameva varanti mantayiṃsu. Satthā abhisambuddho hutvā tadatthajātakaṃ tatiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page183.

Vikantaṃ sūkaraṃ disvā sayantaṃ mūsalantaraṃ jaraggavā acintesuṃ varamhākaṃ bhusāmivāti. Tattha bhusāmivāti bhusameva amhākaṃ varaṃ uttamanti attho. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Tadā thūlakumārikā etarahi thūlakumārikāeva. Sāluko ukkaṇṭhito bhikkhu. Cullalohito ānando. Mahālohito pana ahamevāti. Sālukajātakaṃ chaṭṭhamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 181-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3771&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3771&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=457              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2382              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2382              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]