ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      macchadānajātakaṃ
     agghanti macchāti idaṃ satthā jetavane viharanto ekaṃ
kūṭavāṇijaṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuṭumbikakule nibbattitvā viññutaṃ patto kuṭumbaṃ saṇṭhapesi.
Kaniṭṭhabhātāpissa atthi. Tesaṃ aparabhāge pitari kālakate
ekadivasaṃ pitu santakaṃ vohāraṃ sodhessāmāti ekaṃ gāmaṃ gantvā
kahāpaṇasahassaṃ labhitvā āgacchantā nadītitthe nāvaṃ paṭimānentā
pūṭabhattaṃ bhuñjiṃsu. Bodhisatto atirekabhattaṃ gaṅgāya macchānaṃ datvā
nadīdevatāya pattiṃ adāsi. Devatā pattiṃ anumoditvāyeva dibbena
yasena vaḍḍhitvā attano yasavuḍḍhiṃ āvajjamānā taṃ kāraṇaṃ

--------------------------------------------------------------------------------------------- page188.

Aññāsi. Bodhisattopi vālukāya uttarāsaṅgaṃ pattharitvā nipanno niddaṃ okkami. Kaniṭṭhabhātā panassa thokaṃ corapakatiko. So te kahāpaṇe bodhisattassa adatvā sayameva gaṇhitukāmatāya kahāpaṇabhaṇḍikasadisaṃ ekaṃ sakkharabhaṇḍikaṃ katvā dvepi bhaṇḍikā ekatova ṭhapesi. Tesaṃ nāvaṃ abhirūhitvā gaṅgāya majjhagatānaṃ kaniṭṭho nāvaṃ khobhetvā sakkharabhaṇḍikaṃ udake khipissāmīti sahassabhaṇḍikaṃ khipitvā sakkharabhaṇḍikaṃ guyhitvā bhātika sahassabhaṇḍikā udake patitā kiṃ karomāti āha. Udake patitāya kiṃ karissāma mā cintayīti. Nadīdevatā cinatesi ahaṃ iminā dinnapattiṃ anumoditvā dibbena yasena vaḍḍhitvā etassa santakaṃ rakkhissāmīti attano ānubhāvena taṃ bhaṇḍikaṃ ekaṃ mahāmukhamacchaṃ gilāpetvā sayaṃ ārakkhaṃ gaṇhi. Sopi kho coro gehaṃ gantvā bhātā me vañcitoti bhaṇḍikaṃ mocento sakkharaṃ passitvā hadayena sussantena mañcassa aṭaniṃ upaguyhitvā nipajji. Tadā kevaṭṭā macchaggahaṇatthāya jālaṃ khipiṃsu. So maccho devatānubhāvena jālaṃ pāvisi. Kevaṭṭā taṃ gahetvā vikkīṇituṃ nagaraṃ paviṭṭhā. Manussā mahāmacchaṃ disvā mūlaṃ pucchanti. Kevaṭṭā kahāpaṇasahassañca satta ca māsake datvā gaṇhatha nanti vadanti. Manussā sahassagghaniko macchopi no diṭṭhoti parihāsaṃ karonti. Kevaṭṭā macchaṃ gahetvā bodhisattassa gharadvāraṃ gantvā imaṃ macchaṃ gaṇhathāti āhaṃsu. Kimassa mūlanti. Satta māsake datvā gaṇhathāti. Aññesaṃ dadamānā

--------------------------------------------------------------------------------------------- page189.

Kathaṃ dethāti. Aññesaṃ sahassena ca sattahi ca māsakehi dema tumhe pana satta māsake datvā gaṇhathāti. So tesaṃ satta māsake datvā macchaṃ bhariyāya pesesi. Sā macchassa kucchiṃ phālayamānā sahassabhaṇḍikaṃ disvā bodhisattassa ārocesi. Bodhisatto taṃ olokento attano lañcanaṃ disvā sakabhāvaṃ ñatvā idāni ime kevaṭṭā imaṃ macchaṃ aññesaṃ dadamānā sahassena ceva sattahi ca māsakehi denti amhe pana patvā sahassaṃ avatvā amhākaṃ santakattā satteva māsake gahetvā adaṃsu idaṃ antaraṃ ajānantaṃ na sakkā kañci saddahāpetunti cintetvā paṭhamaṃ gāthamāha agghanti macchā adhikaṃ sahassaṃ na so atthi yo imaṃ saddaheyya mayhañca assū idha satta māsā ahampi taṃ macchadānaṃ kiṇeyyanti. Tattha adhikanti aññehi pucchitā kevaṭṭā sattamāsakādhikaṃ sahassaṃ agghantīti vadanti. Na so atthi yo imaṃ saddaheyyāti so puriso na atthi yo imaṃ kāraṇaṃ paccakkhato ajānanto mama vacanena saddaheyya ettakaṃ vā macchā agghantīti yo imaṃ saddaheyya so natthi tasmāyeva te aññehi na gahitāti attho. Mayhañca assūti mayhaṃ panassu satta māsakā ahesuṃ. Macchadānanti macchavaggaṃ. Tena hi macchena saddhiṃ aññepi macchā ekato vibaddhā taṃ sakalampi macchadānaṃ sandhāyetaṃ vuttaṃ. Kiṇeyyanti

--------------------------------------------------------------------------------------------- page190.

Kiṇiṃ satteva māsake datvā ettakaṃ macchavaggaṃ gaṇhinti attho. Evañcapana vatvā idaṃ cintesi kinnukho nissāya mayā ete kahāpaṇā laddhāti. Tasmiṃ khaṇe nadīdevatā ākāse dissamānarūpā 1- ṭhatvā ahaṃ gaṅgādevatā tayā macchānaṃ atirekabhattaṃ datvā mayhaṃ patti dinnā tenāhaṃ tava santakaṃ rakkhantī āgatāti dīpayamānā gāthamāha macchānaṃ bhojanaṃ datvā mama dakkhiṇamādisi taṃ dakkhiṇaṃ sarantiyā kataṃ apacitiṃ tayāti. Tattha dakkhiṇanti imasmiṃ ṭhāne pattidānaṃ dakkhiṇaṃ nāma jātaṃ. Kataṃ apacitiṃ tayāti taṃ tayā mayhaṃ kataṃ apacitiṃ sarantiyā mayā idaṃ tava dhanaṃ rakkhitanti attho. Idaṃ vatvā capana sā nadīdevatā tassa kaniṭṭhena kataṃ kūṭakammaṃ sabbaṃ kathetvā eso idāni hadayena sussantena nipanno duṭṭhacittassa vuḍḍhi nāma natthi ahaṃ pana tava santakaṃ mā nassīti dhanaṃ te āharitvā adāsiṃ idaṃ tava kaniṭṭhacorassa adatvā sabbaṃ tvaññeva gaṇhāhīti vatvā tatiyaṃ gāthamāha paduṭṭhacittassa na phāti hoti na cāpi naṃ devatā pūjayanti yo bhātaraṃ pettikaṃ sāpateyyaṃ avañcayī dukkaṭakammakārīti. @Footnote: 1 adissamānarūpā.

--------------------------------------------------------------------------------------------- page191.

Tattha na phāti hotīti evarūpassa puggalassa idhaloke vā paraloke vā vuḍḍhi nāma na hoti. Na cāpi nanti naṃ puggalaṃ tassa santakaṃ rakkhamānā devatā na pūjayanti. Iti devatā mittadubbhicorassa kahāpaṇe na dāpetukāmā evamāha. Bodhisatto pana na sakkā evaṃ kātunti tassāpi pañcasatāni pesesiyeva. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne vāṇijo sotāpattiphale patiṭṭhahi. Tadā kaniṭṭhabhātā idāni kūṭavāṇijo. Jeṭṭhabhātā pana ahamevāti. Macchadānajātakaṃ aṭṭhamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 187-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3905&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3905&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=463              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2439              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]