ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      nānāchandajātakaṃ
     nānāchandā mahārājāti idaṃ satthā jetavane viharanto
āyasmato ānandassa aṭṭhavaralābhaṃ ārabbha kathesi. Vatthu
ekādasanipāte juṇhajātake āvibhavissati.
     Atīte pana bodhisatto bārāṇasiyaṃ brahmadatte rajjaṃ kārente
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā pitu accayena rajjaṃ pāpuṇi. Tassa
ṭhānato apanīto pitu purohito atthi. So duggato hutvā
ekasmiṃ jaragehe vasati. Athekadivasaṃ bodhisatto aññātakavesena
Rattibhāge nagaraṃ pariggaṇhanto vicarati. Tamenaṃ katakammacorā
ekasmiṃ surāpāne suraṃ pivitvā aparampi ghaṭenādāya attano gehaṃ
gacchantā antaravīthiyaṃ disvā are kosi tvanti vatvā paharitvā
uttarasāṭakaṃ gahetvā taṃ ghaṭaṃ ukkhipāpetvā tāsentā gacchiṃsu.
Sopikho brāhmaṇo tasmiṃ khaṇe nikkhamitvā antaravīthiyaṃ ṭhito nakkhattaṃ
oloketvā rañño amittānaṃ hatthagatabhāvaṃ ñatvā brāhmaṇiṃ
āmantesi. Sā kiṃ ayyāti vatvā vegena tassa santikaṃ
āgatā. Atha naṃ so āha bhoti amhākaṃ rājā amittānaṃ
vasaṃ gatoti. Ayya kinte rañño santike pattayasā brāhmaṇā
jānissantīti. Rājā brāhmaṇassa saddaṃ sutvā thokaṃ gantvā
dhutte āha duggatomhi sāmi uttarāsaṅgaṃ gahetvā visajjetha
manti. Te punappunaṃ kathentaṃ kāruññena visajjesuṃ. So tesaṃ
vasanagehaṃ sallakkhetvā nivatti. Atha purāṇakapurohito brāhmaṇopi
bhoti amhākaṃ rājā amittahatthato muttoti āha. Rājā
tampi sutvā tasseva gehaṃ sallakkhetvā pāsādaṃ abhirūhi.
So vibhātāya rattiyā brāhmaṇe pakkosāpetvā kiṃ ācariyā
rattiṃ nakkhattaṃ olokayitthāti pucchi. Āma devāti. Sobhananti.
Sobhanaṃ devāti. Koci gāho natthīti. Natthi devāti. Rājā
asukagehato brāhmaṇaṃ pakkosathāti purāṇakapurohitaṃ pakkosāpetvā
kimācariya rattiṃ te nakkhattaṃ diṭṭhanti pucchi. Āma devāti.
Atthi koci gāhoti. Āma mahārāja ajja rattiṃ tumhe
Amittavasaṃ gatā muhutteneva muttāti. Rājā nakkhattajānanakena nāma
evarūpena bhavitabbanti sesabrāhmaṇe nikkaḍḍhāpetvā brāhmaṇa
pasannosmi te varaṃ gaṇhāhīti āha. Mahārāja puttadārena
saddhiṃ mantetvā gaṇhissāmīti. Gaccha mantetvā ehīti. So
gantvā brāhmaṇiñca puttañca suṇisañca dāsiñca pakkositvā
rājā me varaṃ deti kiṃ gaṇhāmīti pucchi. Brāhmaṇī mayhaṃ
dhenusataṃ āharāti āha. Putto chattamāṇavo nāma mayhaṃ
kumudavaṇṇehi catūhi sindhavehi yuttaājaññarathanti. Suṇisā mayhaṃ
maṇikuṇḍalaṃ ādiṃ katvā sabbālaṅkāranti. Puṇṇā nāma dāsī
mayhaṃ udukkhalañca mūsalañceva suppañcāti. Brāhmaṇo pana
gāmavaraṃ gahetukāmo rañño santikaṃ gantvā kiṃ brāhmaṇa pucchito
te puttadāroti puṭṭho āma mahārāja pucchito 1- anekacchandoti
vatvā paṭhamaṃ gāthādvayamāha
       nānāchandā mahārāja       ekāgāre vasāmase
       ahaṃ gāmavaraṃ icche         brāhmaṇī ca gavaṃ sataṃ
       putto ājaññakaṃ rathaṃ        kaññā ca maṇikuṇḍalaṃ
       yā cesā puṇṇakā jammī     udukkhalaṃ abhikaṅkhatīti.
     Tattha iccheti icchāmi. Gavaṃ satanti khīradhenūnaṃ gunnaṃ sataṃ.
Kaññāti suṇisā. Yā cesāti yā esā amhākaṃ ghare
puṇṇakā nāma dāsī sā jammī lāmikā suppamūsalehi saddhiṃ udukkhalaṃ
@Footnote: 1 na panekacchandoti.
Abhikaṅkhati icchatīti.
     Rājā sabbesaṃ icchitaicchitaṃ dethāti āṇāpento gāthamāha
       brāhmaṇassa gāmavaraṃ        brāhmaṇiyā gavaṃ sataṃ
       puttassa ājaññakaṃ rathaṃ       kaññāya maṇikuṇḍalaṃ
       yañcetaṃ puṇṇakaṃ jammiṃ        paṭipādetha udukkhalanti.
     Tattha yañcetanti yaṃ etaṃ puṇṇakanti vadati taṃ jammiṃ
udukkhalaṃ paṭipādetha sampaṭicchādethāti.
     Iti rājā brāhmaṇena paṭṭhitañca aññañca mahantaṃ yasaṃ
datvā ito paṭṭhāya amhākaṃ kattabbakiccesu ussukkamāpajjāti
vatvā brāhmaṇaṃ attano santike akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo ānando ahosi rājā pana ahamevāti.
                    Nānāchandajātakaṃ navamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2451              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2416              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2416              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]