ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      nānāchandajātakaṃ
     nānāchandā mahārājāti idaṃ satthā jetavane viharanto
āyasmato ānandassa aṭṭhavaralābhaṃ ārabbha kathesi. Vatthu
ekādasanipāte juṇhajātake āvibhavissati.
     Atīte pana bodhisatto bārāṇasiyaṃ brahmadatte rajjaṃ kārente
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā pitu accayena rajjaṃ pāpuṇi. Tassa
ṭhānato apanīto pitu purohito atthi. So duggato hutvā
ekasmiṃ jaragehe vasati. Athekadivasaṃ bodhisatto aññātakavesena

--------------------------------------------------------------------------------------------- page192.

Rattibhāge nagaraṃ pariggaṇhanto vicarati. Tamenaṃ katakammacorā ekasmiṃ surāpāne suraṃ pivitvā aparampi ghaṭenādāya attano gehaṃ gacchantā antaravīthiyaṃ disvā are kosi tvanti vatvā paharitvā uttarasāṭakaṃ gahetvā taṃ ghaṭaṃ ukkhipāpetvā tāsentā gacchiṃsu. Sopikho brāhmaṇo tasmiṃ khaṇe nikkhamitvā antaravīthiyaṃ ṭhito nakkhattaṃ oloketvā rañño amittānaṃ hatthagatabhāvaṃ ñatvā brāhmaṇiṃ āmantesi. Sā kiṃ ayyāti vatvā vegena tassa santikaṃ āgatā. Atha naṃ so āha bhoti amhākaṃ rājā amittānaṃ vasaṃ gatoti. Ayya kinte rañño santike pattayasā brāhmaṇā jānissantīti. Rājā brāhmaṇassa saddaṃ sutvā thokaṃ gantvā dhutte āha duggatomhi sāmi uttarāsaṅgaṃ gahetvā visajjetha manti. Te punappunaṃ kathentaṃ kāruññena visajjesuṃ. So tesaṃ vasanagehaṃ sallakkhetvā nivatti. Atha purāṇakapurohito brāhmaṇopi bhoti amhākaṃ rājā amittahatthato muttoti āha. Rājā tampi sutvā tasseva gehaṃ sallakkhetvā pāsādaṃ abhirūhi. So vibhātāya rattiyā brāhmaṇe pakkosāpetvā kiṃ ācariyā rattiṃ nakkhattaṃ olokayitthāti pucchi. Āma devāti. Sobhananti. Sobhanaṃ devāti. Koci gāho natthīti. Natthi devāti. Rājā asukagehato brāhmaṇaṃ pakkosathāti purāṇakapurohitaṃ pakkosāpetvā kimācariya rattiṃ te nakkhattaṃ diṭṭhanti pucchi. Āma devāti. Atthi koci gāhoti. Āma mahārāja ajja rattiṃ tumhe

--------------------------------------------------------------------------------------------- page193.

Amittavasaṃ gatā muhutteneva muttāti. Rājā nakkhattajānanakena nāma evarūpena bhavitabbanti sesabrāhmaṇe nikkaḍḍhāpetvā brāhmaṇa pasannosmi te varaṃ gaṇhāhīti āha. Mahārāja puttadārena saddhiṃ mantetvā gaṇhissāmīti. Gaccha mantetvā ehīti. So gantvā brāhmaṇiñca puttañca suṇisañca dāsiñca pakkositvā rājā me varaṃ deti kiṃ gaṇhāmīti pucchi. Brāhmaṇī mayhaṃ dhenusataṃ āharāti āha. Putto chattamāṇavo nāma mayhaṃ kumudavaṇṇehi catūhi sindhavehi yuttaājaññarathanti. Suṇisā mayhaṃ maṇikuṇḍalaṃ ādiṃ katvā sabbālaṅkāranti. Puṇṇā nāma dāsī mayhaṃ udukkhalañca mūsalañceva suppañcāti. Brāhmaṇo pana gāmavaraṃ gahetukāmo rañño santikaṃ gantvā kiṃ brāhmaṇa pucchito te puttadāroti puṭṭho āma mahārāja pucchito 1- anekacchandoti vatvā paṭhamaṃ gāthādvayamāha nānāchandā mahārāja ekāgāre vasāmase ahaṃ gāmavaraṃ icche brāhmaṇī ca gavaṃ sataṃ putto ājaññakaṃ rathaṃ kaññā ca maṇikuṇḍalaṃ yā cesā puṇṇakā jammī udukkhalaṃ abhikaṅkhatīti. Tattha iccheti icchāmi. Gavaṃ satanti khīradhenūnaṃ gunnaṃ sataṃ. Kaññāti suṇisā. Yā cesāti yā esā amhākaṃ ghare puṇṇakā nāma dāsī sā jammī lāmikā suppamūsalehi saddhiṃ udukkhalaṃ @Footnote: 1 na panekacchandoti.

--------------------------------------------------------------------------------------------- page194.

Abhikaṅkhati icchatīti. Rājā sabbesaṃ icchitaicchitaṃ dethāti āṇāpento gāthamāha brāhmaṇassa gāmavaraṃ brāhmaṇiyā gavaṃ sataṃ puttassa ājaññakaṃ rathaṃ kaññāya maṇikuṇḍalaṃ yañcetaṃ puṇṇakaṃ jammiṃ paṭipādetha udukkhalanti. Tattha yañcetanti yaṃ etaṃ puṇṇakanti vadati taṃ jammiṃ udukkhalaṃ paṭipādetha sampaṭicchādethāti. Iti rājā brāhmaṇena paṭṭhitañca aññañca mahantaṃ yasaṃ datvā ito paṭṭhāya amhākaṃ kattabbakiccesu ussukkamāpajjāti vatvā brāhmaṇaṃ attano santike akāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brāhmaṇo ānando ahosi rājā pana ahamevāti. Nānāchandajātakaṃ navamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3991&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3991&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2451              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2416              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2416              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]