ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Supattavaggavaṇṇanā
                       --------
                     bhadraghaṭabhedakajātakaṃ
     sabbakāmadadaṃ kumbhanti idaṃ satthā jetavane viharanto
anāthapiṇḍikassa bhāgineyyaṃ ārabbha kathesi.
     So kira mātāpitūnaṃ santakā cattālīsahiraññakoṭiyo
pānabyasanena nāsetvā seṭṭhissa santikaṃ agamāsi. Sopissa vohāraṃ
karohīti sahassaṃ adāsi. Tampi nāsetvā puna agamāsi. Punassa
pañcasatāni dāpesi. Tāni nāsetvā puna āgatassa dve
thūlasāṭake dāpesi. Tepi nāsetvā āgataṃ gīvāyaṃ gāhāpetvā
nīharāpesi. So anātho hutvā parakuḍḍaṃ nissāya kālamakāsi.
Tametaṃ kaḍḍhitvā bahi chaḍḍesuṃ. Anāthapiṇḍiko vihāraṃ gantvā
sabbantaṃ bhāgineyyassa pavuttiṃ tathāgatassa ārocesi. Satthā kiṃ
tvaṃ etaṃ santappessasi yamahaṃ pubbe sabbakāmadadaṃ kumbhaṃ datvāpi
santappetuṃ nāsakkhinti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṃ labhi. Tassa
gehe bhūmigatameva cattālīsakoṭidhanaṃ ahosi. Putto panassa ekoyeva.
Bodhisatto dānādīni puññāni katvā kālakato sakko
devarājā hutvā nibbatti. Athassa putto kiñci dānavattaṃ
avicāretvā maṇḍapaṃ kāretvā mahājanaparivuto nisīditvā suraṃ pātuṃ
Ārabhi. So laṅghanadhāvananaccagītādīni karontānaṃ sahassaṃ sahassaṃ
dadamāno itthīsoṇḍasurāsoṇḍamaṃsasoṇḍādibhāvaṃ āpajjitvā tvaṃ
gītaṃ tvaṃ naccaṃ tvaṃ vāditanti samajjatthikova pamatto hutvā
āhiṇḍanto nacirasseva cattālīsakoṭidhanaṃ upabhogaparibhogupakaraṇāni ca
nāsetvā duggato kapaṇo pilotikaṃ nivāsetvā vicarati. Sakko
āvajjento tassa duggatabhāvaṃ ñatvā puttapemenāgantvā
sabbakāmadadaṃ kumbhaṃ datvā tāta yathā ayaṃ kumbho na bhijjati tathā
naṃ rakkha imasmiñca te sati dhanasseva paricchedo nāma na
bhavissati appamatto hohīti ovaditvā devalokameva gato.
So tato paṭṭhāya suraṃ pivanto vicarati. Athekadivasaṃ atimatto
taṃ kumbhaṃ ākāse khipitvā sampaṭicchanto ekavāraṃ virajjhi.
Kumbho bhūmiyaṃ patitvā bhijji. Tato paṭṭhāya puna daliddo hutvā
pilotikaṃ nivāsetvā kapālahattho bhikkhaṃ caranto parakuḍḍaṃ nissāya
kālamakāsi. Satthā imaṃ dhammadesanaṃ āharitvā
       sabbakāmadadaṃ kumbhaṃ         kūṭaṃ laddhāna dhuttako
       yāva naṃ anupāleti        tāva so sukhamedhati
       yadā matto ca ditto ca    pamādā kumbhamabbhidā
       tato naggo ca pottho ca   pacchā bālo vihaññati
       evameva dhanaṃ laddhā       pamatto 1- paribhuñjati
       pacchā tappati dummedho     kūṭaṃ bhitvāva dhuttakoti
@Footnote: 1 amatto.
Imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi.
     Tattha sabbakāmadadanti sabbe vatthukāme dātuṃ samatthaṃ kumbhaṃ.
Kūṭanti kumbhavevacanaṃ. Yāvāti yattakaṃ kālaṃ. Anupāletīti
yokoci evarūpaṃ labhitvā yāva rakkhati tāva so sukhamedhatīti attho.
Matto ca ditto cāti surāmadena matto dappena ditto ca.
Pamādā kumbhamabbhidāti pamādena kumbhaṃ bhindi. Naggo ca
pottho cāti kadāci naggo kadāci potthakapilotikāya nivatthattā
pottho. Evamevāti evameva. Pamattoti pamādena 1-. Tappatīti
socati.
     Tadā bhadraghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi sakko
pana ahamevāti.
                   Bhadraghaṭabhedakajātakaṃ paṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 197-199. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4096              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4096              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=472              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2443              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]