ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       supattajātakaṃ
     bārāṇassaṃ mahārājāti idaṃ satthā jetavane viharanto
bimbādeviyā sārīputtattherena dinnaṃ rohitamaccharasanavasappimissakaṃ
sālibhattaṃ ārabbha kathesi. Vatthu heṭṭhā kathitaabbhantarajātakavatthusadisameva.
     Tadāpi hi theriyā udaravāto kuppi. Rāhulabhadro therassa
ācikkhi. Thero taṃ āsanasālāyaṃ nisīdāpetvā kosalarañño
@Footnote: 1 amattoti appamāṇena.

--------------------------------------------------------------------------------------------- page200.

Nivesanaṃ gantvā rohitamaccharasanavasappimissakaṃ sālibhattaṃ āharitvā tassa adāsi. So āharitvā mātu theriyā adāsi. Tassā bhuttamattāya udaravāto paṭippassambhi. Rājā purise pesetvā pariggaṇhāpetvā tato paṭṭhāya theriyā tathārūpaṃ bhattaṃ adāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso dhammasenāpati theriṃ evarūpena nāma bhojanena santappesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva sārīputto rāhulamātuyā paṭṭhitaṃ deti pubbepi adāsiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kākayoniyaṃ nibbattetvā vayappatto asītiyā kākasahassānaṃ jeṭṭhako supatto nāma rājā ahosi. Aggamahesī panassa supassā 1- nāma kākī ahosi. Senāpati sumukho nāma. So asītiyā kākasahassehi parivuto bārāṇasiṃ upanissāya vasi. So ekadivasaṃ supassaṃ ādāya gocaraṃ pariyesamāno bārāṇasīrañño mahānasamatthakena agamāsi. Sūdo rañño nānāmacchamaṃsavikatiparivāraṃ bhojanaṃ sampādetvā thokaṃ bhājanāni vivaritvā usumaṃ palāpento aṭṭhāsi. Supassā macchamaṃsagandhaṃ ghāyitvā rājabhojanaṃ bhuñjitukāmā hutvā taṃdivasaṃ akathetvā dutiyadivase ehi bhadde gocarāya @Footnote: 1 suphassā.

--------------------------------------------------------------------------------------------- page201.

Gamissāmāti vuttā tumhe gacchatha mayhaṃ eko dohaḷo atthīti vatvā kiṃdohaḷoti vutte bārāṇasīrañño bhojanaṃ bhuñjitukāmamhi na kho pana sakkā mayā taṃ laddhuṃ tasmā jīvitaṃ pariccajissāmi devāti āha. Bodhisatto cintayamāno nisīdi. Sumukho āgantvā kiṃ mahārāja anattamanosīti pucchi. Rājā tamatthaṃ ārocesi. Senāpati mā cintayi mahārājāti te ubhopi assāsetvā ajja tumhe idheva hotha mayaṃ bhattaṃ āharissāmāti vatvā pakkāmi. So kāke sannipātetvā taṃ kāraṇaṃ kathetvā etha bhattaṃ āharissāmāti kākehi saddhiṃ bārāṇasiṃ pavisitvā mahānasassāvidūre kāke vagge vagge katvā tasmiṃ tasmiṃ ṭhāne ārakkhaṇatthāya ṭhapetvā sayaṃ aṭṭhahi kākayodhehi saddhiṃ mahānasacchadane nisīdi. Rañño bhattaharaṇakālaṃ olokayamāno te ca kāke āha ahaṃ rañño bhatte āhariyamāne bhājanāni pātessāmi bhājanesu pana patitesu mayhaṃ jīvitaṃ natthi tumhe cattāro janā mukhapūraṃ bhattaṃ cattāro macchamaṃse gahetvā netvā sapajāpatikaṃ kākarājānaṃ bhojetha kahaṃ senāpatīti vutte pacchato ehitīti vadeyyāthāti. Atha sūdo rañño bhojanavikatiṃ sampādetvā bhājanaṃ kājena gāhāpetvā rājakulaṃ pāvisi. Tassa rājaṅgaṇaṃ gatakāle kākasenāpati kākānaṃ saññaṃ datvā sayaṃ opatitvā bhattahārakassa ure nisīditvā nakhapañjarena paharitvā kaṇayaggasadisena tuṇḍena nāsaggamassa abhihananto uṭṭhāya dvīhi pakkhapādehi mukhamassa pidahi. Rājā

--------------------------------------------------------------------------------------------- page202.

Mahātale caṅkamanto mahāvātapānena oloketvā taṃ kākassa kiriyaṃ disvā bhattahārakassa saddaṃ datvā bho bhattahāraka bhājanāni chaḍḍetvā kākameva gaṇhāhīti āha. So bhājanāni chaḍḍetvā kākaṃ daḷhaṃ gaṇhi. Rājāpi taṃ ito ehīti āha. Tasmiṃ khaṇe te kākā āgantvā attano pahonakaṃ bhuñjitvā sesaṃ vuttaniyāmeneva gahetvā agamaṃsu. Tato sesā āgantvā sesaṃ bhuñjiṃsu. Tepi aṭṭha janā gantvā taṃ rājānaṃ sapajāpatikaṃ bhojesuṃ. Supassāya dohaḷo vūpasami. Bhattahārako kākaṃ rañño upanesi. Atha naṃ rājā pucchi bho kāka tvaṃ mamañca na lajji bhattahārakassa ca nāsaṃ khaṇḍesi bhattabhājanāni ca bhindi attano ca jīvitaṃ na rakkhi kasmā evarūpaṃ kammaṃ akāsīti. Kāko mahārāja amhākaṃ rājā bārāṇasiṃ upanissāya vasati ahamassa senāpati tassa supassā nāma bhariyā dohaḷinī tumhākaṃ bhojanaṃ bhuñjitukāmā rājā tassā dohaḷaṃ mayhaṃ ācikkhi ahaṃ tasseva mama jīvitaṃ pariccajitvā āgato idāni me tassā bhojanaṃ pesitaṃ mayhaṃ manoratho matthakaṃ patto iminā kāraṇena mayā evarūpaṃ katanti dīpento imā gāthā āha bārāṇassaṃ mahārāja kākarājā nivāsiko asītiyā sahassehi supatto parivārito tassa dohaḷinī bhariyā supassā bhakkhitumicchati rañño mahānase pakkaṃ paccagghaṃ rājabhojanaṃ

--------------------------------------------------------------------------------------------- page203.

Tesāhaṃ pahito dūto rañño camhi idhāgato bhattu apacitiṃ kummi nāsāyamakaraṃ vaṇanti. Tattha bārāṇassanti bārāṇasiyaṃ. Nivāsikoti nibaddhavasanako. Pakkanti nānappakārena sampāditaṃ. Keci siddhanti sajjhāyanti. Paccagghanti abbhuṇhaṃ apārivāsikaṃ macchamaṃsavikatīsu paccekapākamettha mahagghantipi paccagghaṃ. Tesāhaṃ pahito dūto rañño camhi idhāgatoti tesaṃ ubhinnampi ahaṃ dūto āṇattikaro rañño camhi pahito tasmā idha āgatoti attho. Bhattu apacitiṃ kummīti svāhaṃ evaṃ āgato attano bhattu apacitiṃ sakkārasammānaṃ karomi. Nāsāyamakaraṃ vaṇanti mahārāja iminā kāraṇena tumhe ca attano ca jīvitaṃ agaṇayitvā bhattabhājanaṃ pātāpetuṃ bhattahārakassa nāsāya mukhatuṇḍakena vaṇaṃ akāsiṃ mayā attano rañño apaciti katā idāni me tumhe yaṃ icchatha taṃ daṇḍaṃ karothāti. Rājā tassa vacanaṃ sutvā mayaṃ tāva manussabhūtāva manussabhūtānaṃ mahantaṃ yasaṃ datvā amhākaṃ suhajje kātuṃ na sakkoma gāmādīni dadamānāpi amhākaṃ jīvitadāyakaṃ na labhāma ayaṃ kāko samāno attano rañño jīvitaṃ pariccaji ativiya sappuriso madhurassaro dhammakathikoti 1- tassa guṇesu pasīditvā tañca setacchattena pūjesi. So attano laddhena setacchattena rājānameva pūjetvā bodhisattassa guṇe kathesi. Rājā taṃ pakkosāpetvā @Footnote: 1 dhammikoti.

--------------------------------------------------------------------------------------------- page204.

Dhammaṃ sutvā ubhinnampi tesaṃ attano bhojananiyāmena bhattaṃ paṭṭhapesi sesakākānaṃ devasikaṃ ekadoṇitaṇḍulodanaṃ 1- pacāpesi sayañca bodhisattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā pañca sīlāni rakkhi. Supattakākovādo pana sattavassasatāni pavattati. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi senāpati sārīputto supassā rāhulamātā supatto pana ahamevāti. Supattajātakaṃ dutiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 199-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4151&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4151&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=475              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2454              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]