ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     kāyanibbindajātakaṃ
     phuṭṭhassa meti idaṃ satthā jetavane viharanto aññataraṃ
purisaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko puriso paṇḍurogena āturo vejjehi
paṭikkhitto. Puttadāropissa ko imaṃ paṭijaggituṃ sakkotīti cintesi.
Tassa etadahosi sacāhaṃ imamhā rogā vuṭṭhahissāmi pabbajissāmīti.
So katipāheneva kiñci sappāyaṃ labhitvā arogo hutvā
jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. So satthu santike pabbajjañca
upasampadañca labhitvā nacirasseva arahattaṃ pāpuṇi. Athekadivasaṃ
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma paṇḍurogī
imamhā rogā vuṭṭhito pabbajissāmīti cintetvā
@Footnote: 1 ekaṃ taṇḍulammaṇaṃ.
Pabbajito ceva arahattañca pattoti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave ayameva pubbepi paṇḍitā evaṃ vatvā paṇḍurogā
vuṭṭhāya pabbajitvā attano vuḍḍhimakaṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā vasanto
paṇḍurogī ahosi. Vejjāpi paṭijaggituṃ nāsakkhiṃsu. Puttadāropissa
vippaṭisārī ahosi. So imamhā rogā vuṭṭhito
pabbajissāmīti cintetvā evaṃ vatvā kiñcideva sappāyaṃ labhitvā
arogo hutvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā
samāpattiyo ca abhiññāyo ca uppādetvā jhānasukhena viharanto
ettakaṃ kālaṃ evarūpaṃ sukhaṃ nālatthanti udānaṃ udānento imā
gāthā abhāsi
             phuṭṭhassa me aññatarena byādhinā
             rogena bāḷhaṃ dukkhitassa ruppato
             parisussati khippamidaṃ kaḷevaraṃ
             pupphaṃ yathā paṃsuni ātape kataṃ
         ajaññaṃ jaññasaṅkhātaṃ   asuciṃ sucisammataṃ
         nānākuṇapaparipūraṃ     jaññarūpaṃ apassato
             dhiratthumaṃ āturaṃ pūtikāyaṃ
             jigucchiyaṃ asuciṃ byādhidhammaṃ
             Yatthappamattā adhimucchitā pajā
             hāpenti maggaṃ sugatūpapattiyāti.
     Tattha aññatarenāti channavutiyā 1- rogesu ekena
paṇḍurogabyādhinā. Rogenāti rujjanasabhāvattā evaṃ laddhanāmena.
Ruppatoti ghaṭṭiyamānassa pīḷiyamānassa. Paṃsuni ātape katanti
yathā ātape tattavālikāya ṭhapitaṃ sukhumapupphaṃ parisusseyya evaṃ
parisussatīti attho. Ajaññaṃ jaññasaṅkhātanti paṭikūlaṃ amanāpameva
bālānaṃ manāpanti saṅkhātaṃ 2-. Nānākuṇapaparipūranti kesādīhi dvattiṃsāya
kuṇapehi paripuṇṇaṃ. Jaññarūpaṃ apassatoti apassantassa andhabālassa
puthujjanassa manāpaṃ sādhurūpaṃ paribhogasabhāvaṃ hutvā upaṭṭhāti.
Akkhimhā akkhigūthakoti 3- ādinā nayena pakāsito asucibhāvo bālānaṃ
na upaṭṭhāti. Āturanti niccagilānaṃ. Adhimucchitāti kilesamucchāya
ativiya mucchitā. Pajāti andhabālā puthujjanā. Hāpenti maggaṃ
sugatūpapattiyāti imasmiṃ pūtikāye laggitā hutvā apāyamaggaṃ
pūrentā devamanussabhedāya sugatiupapattiyā maggaṃ parihāpenti.
     Iti mahāsatto nānappakārato asucibhāvaṃ niccāturabhāvañca
pariggaṇhanto kāye nibbinditvā yāvajīvaṃ cattāro brahmavihāre
bhāvetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne bahū janā sotāpattiphalādīni
@Footnote: 1 aṭṭhanavutiyā .  2 saṅkhaṃ gataṃ .  3 khu. su. 295.
Pāpuṇiṃsu. Tadā tāpaso ahamevāti.
                   Kāyanibbindajātakaṃ tatiyaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 204-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4251              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4251              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2503              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2463              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]