ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      jambūkhādakajātakaṃ
     koyaṃ vindussaro vaggūti idaṃ satthā veḷuvane viharanto
devadattakokālike ārabbha kathesi.
     Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni
upasaṅkamitvā devadattatthero nāma mahāsammatapaveṇiyā
okkākarājavaṃse jāto asambhinne khattiyavaṃse saṃvuḍḍho tipiṭako
jhānalābhī madhurakatho dhammakathiko detha karotha therassāti devadattassa
vaṇṇaṃ bhāsati. Devadattopi kokāliko udiccabrāhmaṇakulā
nikkhamitvā pabbajito bahussuto dhammakathiko detha karotha
kokālikassāti kokālikassa vaṇṇaṃ bhāsati. Iti te aññamaññassa
vaṇṇaṃ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṃ bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadattakokālikā
aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjantā vicarantīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva te abhūtaguṇakathaṃ
kathetvā bhuñjanti pubbepete bhuñjiṃsuyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page208.

Aññatarasmiṃ jambūvanasaṇḍe rukkhadevatā hutvā nibbatti. Tatreko kāko jambūsākhāya nisinno jambūpakkāni khādati. Atheko sigālo āgantvā uddhaṃ olokento kākaṃ disvā yannūnāhaṃ imassa abhūtaguṇakathaṃ kathetvā jambūpakkāni khādeyyanti tassa vaṇṇaṃ kathento imaṃ gāthamāha koyaṃ vindussaro vaggū saravantānamuttamo accuto jambusākhāya moracchāpova kujjatīti. Tattha vindussaroti vindunā abhisaṇḍena 1- piṇḍitena sarena samannāgato. Vaggūti mudumadhurasaddo. Accutoti na cuto sannisinno. Moracchāpova kujjatīti taruṇamorova manāpena sarena ko nāmeso kujjatīti vadati. Atha naṃ kāko paṭipasaṃsanto dutiyaṃ gāthamāha kulaputto pajānāti kulaputtaṃ pasaṃsituṃ byagghacchāpasadisavaṇṇa bhuñja samma dadāmi teti. Tattha byagghacchāpasadisavaṇṇāti tvaṃ mayhaṃ byagghapotakasamānavaṇṇova khāyati tena taṃ vadāmi ambho byagghacchāpasadisavaṇṇa. Bhuñja samma dadāmi teti vayassa yāvadatthaṃ jambūpakkāni khāda ahante dadāmīti. Evañcapana vatvā jambūsākhaṃ cāletvā phalāni pātesi. Atha tasmiṃ jambūrukkhe nibbattadevatā te ubhopi aññamaññassa @Footnote: 1 avisaṭena. avisarena.

--------------------------------------------------------------------------------------------- page209.

Abhūtaguṇaṃ kathetvā jambūpakkāni khādante disvā tatiyaṃ gāthamāha cirassaṃ vata passāmi musāvādī samāgate vantādaṃ kuṇapādañca aññamaññaṃ pasaṃsaketi. Tattha vantādanti paresaṃ vantabhattakhādakaṃ kākaṃ. Kuṇapādañcāti kuṇapakhādanakaṃ sigālañca. Imañcapana gāthaṃ vatvā sā devatā bheravarūpārammaṇaṃ dassetvā te tato palāpesīti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo devadatto ahosi kāko kokāliko rukkhadevatā pana ahamevāti. Jambūkhādakajātakaṃ catutthaṃ -------


             The Pali Atthakatha in Roman Book 38 page 207-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4308&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4308&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=481              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2478              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2478              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]