ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      kāmavilāpajātakaṃ
     ucce sakuṇa ḍemānāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Paccuppannavatthu puppharattajātake kathitaṃ. Atītavatthu indriyajātake
āvibhavissati.
     Taṃ pana purisaṃ jīvasūle uttāpesuṃ 1-. So tattha nisinno
ākāsena āgacchantaṃ kākaṃ disvā tāva kharampi vedanaṃ agaṇetvā
piyabhariyāya sāsanaṃ pesetuṃ taṃ kākaṃ āmantento imā gāthā abhāsi
       ucce sakuṇa ḍemāna      pattayāna vihaṅgama
       vajjāsi kho tvaṃ vāmūruṃ    ciraṃ kho sā karissati
@Footnote: 1 uttāsesuṃ.
       Idaṃ kho sā na jānāti    asisattiñca oḍitaṃ
       sā caṇḍī kāhatī kodhaṃ     taṃ me tappati no idha
       esa uppalasannāho      nikkhañcussīsake kataṃ
       kāsikañca muduṃ vatthaṃ       tappetu dhanakāmiyāti.
     Tattha ḍemānāti ḍeyamāna gacchamāna. Pattayānāti tameva
ālapati tathā vihaṅgamāti. So hi pattehi yānaṃ katvā gamanato
pattayāno ākāsena gamanato vihaṅgamo. Vajjāsīti vadeyyāsi.
Vāmūrunti kadalikkhandhasamānaūruṃ mama sūle nisinnabhāvaṃ vadeyyāsi.
Ciraṃ kho sā karissatīti sā imaṃ pavuttiṃ ajānamānā mama āgamanaṃ ciraṃ
karissati cirameva gatassa piyassa na ca āgacchatīti evaṃ cintessatīti
attho. Asisattiñcāti asisamānatāya sattisamānatāya ca
sūlameva sandhāya vadati. Tañhi tassa uttāsanatthāya oḍitaṃ
ṭhapitaṃ. Caṇḍīti kodhanā. Kāhatī kodhanti aticirāyatīti mayhaṃ
kodhaṃ karissati. Taṃ me tappatīti taṃ tassā kujjhanaṃ maṃ tappati.
No idhāti idha pana imaṃ sūlaṃ maṃ na tappatīti dīpeti. Esa
uppalasannāhoti ādīhi ghare ussīsake ṭhapitaṃ attano bhaṇḍaṃ
ācikkhati. Tattha uppalasannāhoti uppalo ca sannāho ca
uppalasadiso kaṇayo ca sannāhappatto 1- cāti attho. Nikkhañcāti
pañcahi suvaṇṇehi kataṃ aṅguliyakaṃ. Kāsikañca muduṃ vatthanti
mudukāsikasāṭakayugaṃ sandhāyāha ettakaṃ kira tena ussīsake nikkhittaṃ.
@Footnote: 1 sannāhasajjo.
Tappetu dhanakāmiyāti etaṃ sabbaṃ gahetvā sā mama piyā dhanatthikā
iminā dhanena tappetu pūretu santuṭṭhā hotūti.
     Evaṃ so paridevamānova kālaṃ katvā niraye nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā bhariyā ca etarahi bhariyā. Yena devaputtena taṃ kāraṇaṃ
diṭṭhaṃ so ahamevāti.
                   Kāmavilāpajātakaṃ sattamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 213-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4440              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4440              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=490              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2546              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2506              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]