ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       udumbarajātakaṃ
     udumbarā nice pakkāti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira aññatarasmiṃ paccantagāmake vihāraṃ kāretvā vasati.
Ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho. Maṇḍapasammajjanaṭṭhānaṃ
udakaphāsukaṃ. Gocaragāmo na 1- dūro. Sampiyāyamānā manussā
bhikkhaṃ denti. Atheko bhikkhu cārikaṃ caramāno taṃ vihāraṃ pāpuṇi.
Nevāsikatthero tassa āgantukavattaṃ katvā punadivase taṃ ādāya
gāmaṃ piṇḍāya pāvisi. Manussā tassa paṇītaṃ bhikkhaṃ datvā
svātanāya nimantayiṃsu. Āgantuko katipāhaṃ bhuñjitvā cintesi
ekenupāyena taṃ bhikkhuṃ vañcetvā nikkaḍḍhitvā imaṃ vihāraṃ
@Footnote: 1 nātidūro. na dūre.

--------------------------------------------------------------------------------------------- page216.

Gaṇhissāmīti. Atha naṃ therupaṭṭhānaṃ āgataṃ pucchi kiṃ āvuso buddhupaṭṭhānaṃ na 1- akāsīti. Bhante imaṃ vihāraṃ paṭijagganto nāma natthi tenamhi na gatapubboti. Yāva tvaṃ buddhupaṭṭhānaṃ gantvā āgacchasi tāvāhaṃ paṭijaggissāmīti. Sādhu bhanteti nevāsiko yāva mamāgamanā there mā pamajjitthāti manussānaṃ vatvā pakkāmi. Tato paṭṭhāya āgantuko tassa nevāsikassa ayañca doso ayañca dosoti vatvā te manusse paribhindi. Itaropi satthāraṃ vanditvā puna āgato. Athassa so pavesanaṃ 2- na adāsi. So ekasmiṃ ṭhāne vasitvā punadivase gāmaṃ piṇḍāya pāvisi. Manussāpi sāmīcimattampi na kariṃsu. So vippaṭisārī hutvā puna jetavanaṃ gantvā taṃ kāraṇaṃ bhikkhūnaṃ ārocesi. Te dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko kira bhikkhu asukaṃ bhikkhuṃ vihārā nikkaḍḍhitvā sayaṃ tattha vasatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi so imaṃ vasanaṭṭhānā nikkaḍḍhiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaṃ devo vassi. Atheko rattamukhakhuddakamakkaṭo ekissāva anovassikāya pāsāṇadariyā vasamāno ekadivasaṃ darīdvāre atemanaṭṭhāne @Footnote: 1 katthaci natthi . 2 senāsanaṃ.

--------------------------------------------------------------------------------------------- page217.

Sukhena nisīdi. Tattheko kāḷamukhamahāmakkaṭo tinto sītena pīḷiyamāno vicaranto taṃ tathā nisinnaṃ disvā upāyena taṃ nīharitvā ettha vasissāmīti cintetvā kucchiṃ olambitvā suhitākāraṃ dassento tassa purato ṭhatvā paṭhamaṃ gāthamāha udumbarā nice 1- pakkā nigrodhā ca kapitthanā ehi nikkhamma bhuñjassu kiṃ jighacchāya miyyasīti. Tattha kapitthanāti pilakkhū. Ehi nikkhammāti ete udumbarādayo phalabhārena cittā ahampi khāditvā suhito āgato tvampi gaccha bhuñjassūti. Sopi tassa vacanaṃ sutvā saddahitvā phalāphalāni khāditukāmo hutvā nikkhamitvā tattha tattha vicaritvā kiñci alabhanto puna āgantvā taṃ attano dariyaṃ pavisitvā nisinnaṃ disvā vañcissāmi nanti tassa purato ṭhatvā dutiyaṃ gāthamāha evaṃ so suhito hoti yo vuḍḍhamapacāyati yathāhamajja suhito dumapakkāni māsitoti. Tattha dumapakkāni māsitoti udumbarādīni rukkhaphalāni khāditvā āsito 2- suhito jāto. Taṃ sutvā mahāmakkaṭo tatiyaṃ gāthamāha yaṃ vanejo vanejassa vañceyya kapino kapi daharopi na saddheyya na hi khiṇṇo jarākapīti. @Footnote: 1 nīce. cime . 2 asito.

--------------------------------------------------------------------------------------------- page218.

Tassattho yaṃ vane jāto kapi vane jātassa kapino vañcanaṃ kareyya taṃ tayā sadiso daharopi vānaro na saddaheyya mādisopi jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya sattakkhattumpi bhaṇantassa tumhādisassa na saddahi himavantappadese sabbaphalāphalaṃ vassena kilinnaṃ patitaṃ puna tava idaṃ ṭhānaṃ natthi gacchāti. So tatova pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā khuddakamakkaṭo nevāsiko ahosi kāḷamahāmakkaṭo āgantukabhikkhu rukkhadevatā pana ahamevāti. Udumbarajātakaṃ aṭṭhamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 215-218. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4481&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4481&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2561              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2516              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]