ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        bakajātakaṃ
     parapāṇaghāteti idaṃ satthā jetavane viharanto purāṇasanthataṃ
ārabbha kathesi. Vatthupi vinaye vitthārato āgatameva. Ayaṃ

--------------------------------------------------------------------------------------------- page222.

Panettha saṅkhepo. Āyasmā upaseno duvassiko ekavassikena saddhivihārinā saddhiṃ satthāraṃ upasaṅkamitvā satthārā garahito nivattitvā pakkanto vipassanaṃ paṭṭhapetvā arahattaṃ patvā appicchatādiguṇayutto terasa dhutaṅgāni samādāya parisaṃ terasadhutaṅgadharaṃ katvā bhagavati temāsaṃ paṭisallīne sapariso satthāraṃ upasaṅkamitvā parisampi nissāya paṭhamaṃ garahaṃ labhitvā dhammikāya katikāya anuvattane dutiyaṃ sādhukāraṃ labhitvā ito paṭṭhāya dhutaṅgadharā bhikkhū yathāsukhaṃ upasaṅkamitvā maṃ passantūti satthārā katānuggaho nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Tato pabhūti bhikkhū dhutaṅgadharā hutvā satthāraṃ dassanāya upasaṅkamitvā satthari paṭisallānā vuṭṭhite tattha tattha paṃsukūlāni chaḍḍetvā attano pattacīvarāneva gaṇhiṃsu. Satthā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ caramāno tattha tattha patitāni paṃsukūlāni disvā pucchitvā tamatthaṃ sutvā bhikkhave imesaṃ nāma bhikkhūnaṃ vattasamādānaṃ na ciraṭṭhitikaṃ bakassa uposathakammasadisaṃ ahosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Atheko bako gaṅgātīre pāsāṇapiṭṭhe vasati. Atha gaṅgāya mahoghodakaṃ 1- gantvā taṃ pāsāṇaṃ parikkhipi. Bako abhirūhitvā pāsāṇapiṭṭhe nipajji. Nevassa gocaro atthi na gocarāya gamanamaggo udakampi vaḍḍhateva. So cintesi mayhaṃ @Footnote: 1 himodakaṃ.

--------------------------------------------------------------------------------------------- page223.

Neva gocaro atthi na gocarāya gamanamaggo nikkammassa pana nipajjanato uposathakammaṃ varataranti manasāva uposathaṃ adhiṭṭhāya sīlāni samādayitvā nipajji. Tadā sakko āvajjamāno tassa taṃ dubbalasamādānaṃ ñatvā etaṃ bakaṃ vīmaṃsissāmīti eḷakarūpena āgantvā tassāvidūre ṭhatvā attānaṃ dassesi. Bako taṃ disvā aññatarasmiṃ divase uposathakammaṃ jānissāmīti uṭṭhāya taṃ gaṇhituṃ pakkhandi. Eḷakopi itocitoca pakkhanditvā attānaṃ gahetuṃ nādāsi. Bako taṃ gahetuṃ asakkonto nivattetvā āgamma uposathakammaṃ tāva me na bhijjatīti tattheva puna nipajji. Sakko sakkānubhāveneva ākāse ṭhatvā tādisassa dubbalajjhāsayassa kiṃ uposathakammena tvaṃ mama sakkabhāvaṃ ajānanto eḷakamaṃsaṃ khāditukāmosīti taṃ garahitvā devalokameva gato. Tissopi abhisambuddhagāthāva parapāṇaghāte jīvanto maṃsalohitabhojano bakova taṃ samādāya upapajji uposathaṃ tassa sakko vataññāya ajarūpenupāgami vītatapo ajjhuppatto bhijji lohitapo tapaṃ evameva idhekacco samādānasmi dubbalo lahuṃ karoti attānaṃ bakova ajakāraṇāti. Tattha upapajji uposathanti uposathavāsaṃ upagato. Vataññāyāti tassa dubbalavattaṃ aññāya. Vītatapo ajjhappattoti

--------------------------------------------------------------------------------------------- page224.

Vigatatapo hutvā upagato taṃ khādituṃ pakkhantoti attho. Lohitapoti lohitapāyī. Tapanti taṃ attanā samādinnatapaṃ bhindi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sakko ahamevāti. Bakajātakaṃ dasamaṃ supattavaggo pañcamo tikanipātavaṇṇanā niṭṭhitā -----------


             The Pali Atthakatha in Roman Book 38 page 221-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4616&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4616&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=499              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2584              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2542              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2542              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]