ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                    mahāassārohajātakaṃ
     adeyyesu dadaṃ dānanti idaṃ satthā jetavane viharanto
ānandattheraṃ ārabbha kathesi.
     Paccuppannavatthu heṭṭhā kathitameva. Porāṇakapaṇḍitāpi
attano upakāravaseneva kariṃsūti vatvā idhāpi atītaṃ āhari.
     Atīte bodhisatto bārāṇasiyaṃ rājā hutvā dhammena rajjaṃ
kāresi dānaṃ deti sīlaṃ rakkhati. So paccantaṃ kuppitaṃ
vūpasamessāmīti balaparivuto gantvā parājito assaṃ abhirūhitvā
palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā
vasanti. Te pātova gāmamajjhe sannipatitvā gāmakiccaṃ karonti.
Tasmiṃ khaṇe rājā damakaṃ 1- assaṃ abhiruyha alaṅkatapaṭiyattova
gāmadvārena antogāmaṃ pāvisi. Te kinnukho idanti bhītā
palāyitvā sakasakagehāni pavisiṃsu. Eko panettha attano gehaṃ gantvā 2-
@Footnote: 1 vammitaṃ .  2 agantvā.

--------------------------------------------------------------------------------------------- page235.

Rañño paccuggamanaṃ katvā rājā kira paccantaṃ gatoti suyyati kosi tvaṃ rājapuriso cārapurisoti 1-. Rājapuriso sammāti. Tenahi ehīti rājānaṃ gehaṃ netvā attano pīṭhake nisīdāpetvā ehi bhadde sahāyassa pāde dhovāti bhariyaṃ tassa pāde dhovāpetvā attano balānurūpena āhāraṃ datvā muhuttaṃ vissamathāti sayanaṃ paññapesi. Rājā nipajji. Itaro assassa sannāhaṃ mocetvā caṅkamāpetvā udakaṃ pāyetvā piṭṭhiṃ telena makkhetvā tiṇaṃ adāsi. Evaṃ tayo cattāro divase rājānaṃ paṭijaggitvā gacchāmahaṃ sammāti vutte puna rañño ca assassa ca kattabbayuttakaṃ sabbamakāsi. Rājā bhuñjitvā gacchanto ahaṃ samma mahāassāroho nāma nagaramajjhe amhākaṃ gehaṃ sace kenaci kiccena nagaraṃ āgacchasi dakkhiṇadvāre ṭhatvā dovārikaṃ mahāassāroho kataragehe vasatīti vatvā dovārikaṃ gahetvā amhākaṃ gehaṃ gaccheyyāsīti vatvā pakkāmi. Balakāyopi rājānaṃ adisvāva bahinagare khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā paccuggantvā parivāresi. Rājā nagaraṃ pavisanto dvārantare ṭhatvā dovārikaṃ pakkosāpetvā mahājanaṃ paṭikkamāpetvā tāta eko paccantagāmavāsī maṃ daṭṭhukāmo āgantvā mahāassārohassa kuhiṃ gehanti taṃ pucchissati taṃ tvaṃ hatthe gahetvāva ānetvā maṃ dasseyyāsi tadā tvampi sahassaṃ lacchasīti āha. So rājanivesanaṃ pāvisi. So nāgacchi. @Footnote: 1 corapuriso.

--------------------------------------------------------------------------------------------- page236.

Tasmiṃ anāgacchante rājā tassa vasanagāme baliṃ vaḍḍhāpesi. Balimhi vaḍḍhite nāgacchi. Evaṃ dutiyampi tatiyampi baliṃ vaḍḍhāpesi. Neva āgacchati. Atha naṃ gāmavāsino sannipatitvā āhaṃsu ayya tava assārohassa āgatakālato paṭṭhāya mayaṃ balinā pīḷiyamānā sīsaṃ ukkhipituṃ na sakkoma gaccha tava mahāassārohassa vatvā amhākaṃ baliṃ visajjāpehīti. Sādhu gacchissāmi na pana sakkā tucchahatthena gantuṃ mayhaṃ sahāyassa dve dārakā atthi tesañca bhariyāya cassa sahāyakassa ca me nivāsanapārupanapilandhanāni sajjethāti. Sādhu sajjissāmāti te sabbaṃ paṇṇākāraṃ sajjayiṃsu. So tañca attano ghare pakkapūvañcādāya gantvā dakkhiṇadvāraṃ patvā dovārikaṃ pucchi kuhiṃ samma mahāassārohassa gehanti. So ehi dassessāmi teti taṃ hatthe gahetvā rājadvāraṃ gantvā dovāriko paccantagāmavāsiṃ gahetvā āgatoti paṭivedesi. Rājā sutvāva āsanā vuṭṭhāya mayhaṃ sahāyopi tena saddhiṃ āgatova pavisatūti paccuggamanaṃ katvā disvāva naṃ parisajjitvā mayhaṃ sahāyikā ca dārakā ca arogāti pucchitvā hatthe gahetvā mahātalaṃ abhiruyha setacchattassa heṭṭhā rājāsane nisīdāpetvā aggamahesiṃ pakkosāpetvā bhadde sahāyassapi me pāde dhovāti āha. Sā tassa pāde dhovi. Rājā suvaṇṇabhiṅgārena udakamāsiñci. Devī pāde dhovitvā gandhatelena makkhesi. Rājā kiṃ samma atthi kiñci amhākaṃ khādanīyanti pucchi. So atthīti pasibbato pūve

--------------------------------------------------------------------------------------------- page237.

Nīharāpesi. Rājā suvaṇṇataṭṭakena gahetvā tassa saṅgahaṃ karonto mama sahāyena ānītaṃ khādathāti deviyā ca amaccānañca dāpetvā sayampi khādi. Itaro itarampi paṇṇākāraṃ dassesi. Rājā tassa saṅgahaṇatthaṃ kāsikavatthāni apanetvā tenābhatavatthayugaṃ nivāseti. Devīpi kāsikasāṭakañceva ābharaṇāni ca apanetvā tena ānītaṃ sāṭakaṃ nivāsetvā ābharaṇāni pilandhi. Atha naṃ rājā rājārahaṃ bhojanaṃ bhojāpetvā ekaṃ amaccaṃ āṇāpesi gaccha imassa mama karaṇaniyāmeneva massukammaṃ kāretvā gandhodakena nhāpetvā satasahassagghanikaṃ kāsikavatthaṃ nivāsetvā rājālaṅkārena alaṅkārāpetvā ānehīti. So tathā akāsi. Rājā nagare bheriñcārāpetvā amacce sannipātāpetvā setacchattassa majjhe jātihiṅgulaputtaṃ 1- pātetvā upaḍḍharajjaṃ adāsi. Te tato paṭṭhāya ekato bhuñjanti pivanti sayanti. Vissāso thiro ahosi kenaci abhejjo. Athassa rājā puttadāre pakkosāpetvā antonagare nivesanaṃ māpetvā adāsi. Te samaggā sammodamānā rajjaṃ kārenti. Athassa amaccā kujjhitvā rājaputtaṃ āhaṃsu kumāra rājā etassa gahapatikassa upaḍḍharajjaṃ datvā tena saddhiṃ ekato bhuñjati pivati dārake vandāpeti iminā katakammampi na jānāma kiṃ karoti rājā mayaṃ lajjāma tvaṃ rañño kathehīti. So sādhūti sampaṭicchitvā sabbantaṃ kathaṃ rañño ārocetvā mā evaṃ @Footnote: 1 jātihiṅgulakasuttaṃ.

--------------------------------------------------------------------------------------------- page238.

Karohi mahārājāti. Tāta ahaṃ yuddhaparājito tadāpi kahaṃ vasiṃ api nu jānāthāti. Jānāma devāti. Ahaṃ etassa ghare vasanto arogo hutvā āgantvā rajjaṃ kāremi evaṃ mama upakārino kasmā sampattiṃ na dassāmīti. Evaṃ vatvā bodhisatto tāta yo hi adātabbayuttakassa deti dātabbayuttakassa na deti so āpadaṃ patvā kiñci upakāraṃ na labhatīti dassento imā gāthā āha adeyyesu dadaṃ dānaṃ deyyesu nappavecchati āpāsu byasanaṃ patto sahāyaṃ nādhigacchati adeyayesu adadaṃ dānaṃ deyyesu yo pavecchati āpāsu byasanaṃ patto sahāyaṃ adhigacchati saññogasambhogavisesadassanaṃ anariyadhammesu saṭhesu nassati katañca ariyesu ca añjasesu 1- mahapphalaṃ hoti aṇumpi tādisu yo pubbe katakalyāṇo akā loke sudukkaraṃ pacchā kayirā na vā kayirā accantaṃ pūjanārahoti. Tattha adeyyesūti pubbe akatupakāresu. Deyyesūta katupakāresu. Nappavecchatīti nappaveseti na deti. Āpāsūti āpadāsu. Byasananti dukkhaṃ. Saññogasambhogavisesadassananti yo @Footnote: 1 añjayesu.

--------------------------------------------------------------------------------------------- page239.

Mittena kato saññogo ca sambhogo ca tassa visesadassanaṃ guṇadassanaṃ sukataṃ mayhaṃ imināti etaṃ sabbaṃ asuddhadhammattā anariyadhammesu kerāṭikattā saṭhesu nassati vinassati. Ariyesūti attano kataguṇajānanena ariyesu parisuddhesu. Añjasesūti teneva kāraṇena ujubhūtesu akuṭilesu. Aṇumpīti appamattakampi. Tādisūti ye tādisā puggalā honti ariyā ujū tesu appampi kataṃ mahapphalaṃ hoti mahājutikaṃ mahāvipphāraṃ sukhettesu khittavījamiva itarasmiṃ pana pāpe bahumpi kataṃ aggimhi khittavījamiva nassatīti attho. Vuttampi cetaṃ yathāpi vījaṃ aggismiṃ dayhati na virūhati evaṃ kataṃ asappurise nassati na virūhati kataññumhi ca posamhi sīlavanteriyavuttine sukhette viya vījāni kataṃ tahiṃ na nassatīti. Pubbe katakalyāṇoti paṭhamataraṃ upakāraṃ katvā ṭhito. Akāti akari ayaṃ loke sudukkaraṃ nāma akāsīti attho. Pacchā kayirāti so pacchā aññaṃ kiñci guṇaṃ karotu vā mā vā teneva paṭhamaṃ katena guṇena. Accantaṃ pūjanārahoti sabbaṃ sakkāraṃ sammānaṃ arahatīti. Idaṃ pana sutvā neva amaccā na rājaputto puna kiñci kathesīti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā

--------------------------------------------------------------------------------------------- page240.

Paccantagāmavāsī ānando ahosi bārāṇasīrājā pana ahamevāti. Mahāassārohajātakaṃ dutiyaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 234-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4863&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4863&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=506              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2589              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2589              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]