ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     natthi loke raho nāmāti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi.
     Vatthu ekādasanipāte pañcālajātake 1- āvibhavissati. Ayaṃ
panettha saṅkhepattho. Pañcasatā bhikkhū antojetavane vasantā
majjhimayāmasamanantare kāmavitakkaṃ vitakkayiṃsu. Satthā sabbarattindivaṃ
sabbakāle yathā ekacakkhuko cakkhuṃ ekaputto puttaṃ cāmarī bālaṃ
appamādena rakkhati evaṃ niccakālaṃ bhikkhū oloketi. So
@Footnote: 1 pānīyajātake.
Rattibhāge dibbacakkhunā jetavane olokento cakkavattirañño
antonivesane uppannacore viya te bhikkhū disvā gandhakuṭiṃ vivaritvā
ānandattheraṃ pakkositvā ānanda antokoṭisanthāre bhikkhū
sannipātetvā gandhakuṭidvāre āsanaṃ paññapehīti āha. So tathā
katvā satthu paṭivedesi. Satthā paññattāsane nisīditvā
sabbasaṅgāhikavasena āmantetvā bhikkhave porāṇakapaṇḍitā pāpakaraṇe
raho nāma natthīti pāpaṃ na kariṃsūti vatvā tehi yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto tattheva bārāṇasiyaṃ
disāpāmokkhassa ācariyassa santike pañcamāṇavasatānaṃ jeṭṭhako hutvā
sippaṃ uggaṇhati. Ācariyassa vayappattā dhītā atthi. So
cintesi imesaṃ māṇavakānaṃ sīlaṃ vīmaṃsitvā sīlasampannasseva taṃ
dassāmīti. So ekadivasaṃ māṇave āmantetvā tātā mayhaṃ
dhītā vayappattā vivāhamassā karissāmi vatthālaṅkāraṃ laddhuṃ
vaṭṭati tumhe attano ñātakānaṃ apassantānaṃ thenetvā
vatthālaṅkāraṃ āharatha kenaci adiṭṭhameva gaṇhāmi dassetvā ābhataṃ
na gaṇhāmīti āha. Te sādhūti sampaṭicchitvā tato paṭṭhāya
ñātakānaṃ apassantānaṃ thenetvā vatthapilandhanādīnī āharanti.
Ācariyo ābhatābhataṃ visuṃ visuṃ ṭhapesi. Bodhisatto na kiñci āhari.
Atha naṃ ācariyo āha tvaṃ pana tāta gantvā na kiñci
Āharasīti. Āma ācariyāti. Kasmā tātāti. Tumhe kassaci
passantassa ābhataṃ na gaṇhatha ahampi pāpakammakaraṇe raho na passāmīti
dīpento imā dve gāthā āha
       natthi loke raho nāma     pāpakammaṃ pakubbato
       passanti vanabhūtāni         taṃ bālo maññate raho
       ahaṃ raho na passāmi       suññaṃ vāpi na vijjati
       yattha suññaṃ 1- na passāmi   asuññaṃ hoti taṃ mayāti.
     Tattha rahoti paṭicchannaṭṭhānaṃ. Vanabhūtānīti vane nibbattabhūtāni.
Taṃ bāloti taṃ pāpakammaṃ raho mayā katanti bālo maññati.
Suññaṃ vāpīti yaṃ vā ṭhānaṃ sattehi suññaṃ tucchaṃ bhaveyya tampi
natthīti āha.
     Ācariyo tassa pasīditvā tāta na mayhaṃ gehe dhanaṃ natthi
ahaṃ pana sīlasampannassa dhītaraṃ dātukāmo ime māṇavake vīmaṃsanto
evamakāsiṃ mama dhītā tuyhaṃyeva anucchavikāti dhītaraṃ alaṅkaritvā
bodhisattassa adāsi. Sesamāṇavake tumhehi ābhatābhataṃ tumhākaṃ
gehameva nethāti āha.
     Satthā iti kho bhikkhave te dussīlamāṇavā attano
dussīlatāya taṃ itthiṃ na labhiṃsu itaro paṇḍitamāṇavo
sīlasampannatāya labhīti vatvā abhisambuddho hutvā itarā dve gāthā
abhāsi
@Footnote: 1 aññaṃ.
       Dujjacco ca sujacco 1- ca   caṇḍo 2- ca sukhavacchito 3-
       vejjhasandho ca sīlī ca 4-    te dhammaṃ jahumatthikā
       brāhmaṇo ca kathaṃ jahe      sabbadhammāna pāragū
       yo dhammaṃ anupāleti        dhitimā saccanikkamoti.
     Tattha dujjaccoti ādayo cha jeṭṭhakamāṇavā tesaṃ nāmaṃ gaṇhi.
Avasesānaṃ nāmaṃ aggahetvā sabbasaṅgāhikavaseneva te dhammaṃ
jahumatthikāti āha. Tattha teti sabbepi te māṇavā. Dhammanti
itthīpaṭilābhasabhāvaṃ. Jahumatthikāti jahuṃ atthikāti. Ayameva vā
pāṭho. Makāro pana byañjanasandhivasena vutto. Idaṃ vuttaṃ
hoti sabbepi te māṇavā tāya atthikāva hutvā attano
dussīlatāya taṃ itthīpaṭilābhasabhāvaṃ jahiṃsu. Brāhmaṇo cāti itaro
pana sīlasampanno brāhmaṇo. Kathaṃ jaheti kena kāraṇena taṃ
itthīpaṭilābhaṃ jahissati. Sabbadhammānanti imasmiṃ ṭhāne lokiyāni
pañca sīlāni aṭṭha sīlāni tīṇi sucaritāni sabbadhammā nāma
tesaṃ so pāragatoti pāragū. Dhammanti vuttappakārameva dhammaṃ
yo pāleti rakkhati. Dhitimāti sīlarakkhanadhitiyā samannāgato.
Saccanikkamoti saccasabhāvabhūto 5- yathāvutte sīladhamme nikkamena
samannāgato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
@Footnote: 1 ajacco .  2 nando .  3 sukhavacchano .  4 vajjho addhuvasīlo ca .  5 sacce
@sabhāvabhūte.
Samodhānesi. Saccapariyosāne tāni pañca bhikkhusatāni arahatte
patiṭṭhahiṃsu. Tadā ācariyo sārīputto ahosi. Paṇḍitamāṇavo
pana ahamevāti.
                    Sīlavīmaṃsajātakaṃ pañcamaṃ
                        -------



             The Pali Atthakatha in Roman Book 38 page 246-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5120              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5120              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=518              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2671              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2636              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2636              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]