ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sujātājātakaṃ
     kiṃaṇḍakā ime devāti idaṃ satthā jetavane viharanto
mallikaṃ deviṃ ārabbha kathesi.
     Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi.
Sayanakalahotipi vadantiyeva. Rājā kujjhitvā tassā atthibhāvampi
na jānāti. Mallikā devīpi satthā rañño mayi kuddhabhāvaṃ na
jānāti maññeti cintesi. Satthāpi ñatvā imesaṃ samaggabhāvaṃ
karissāmīti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
pañcabhikkhusataparivāro sāvatthiyaṃ pavisitvā rājadvāraṃ agamāsi. Rājā
tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane
nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā
yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā mahārāja kahaṃ
devīti āha. Kiṃ bhante tāya attano yasena mattāyāti.
Mahārāja sayameva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa
aparādhassa asahanaṃ nāma na yuttanti. Rājā satthu vacanaṃ sutvā
taṃ pakkosāpesi. Sā satthāraṃ parivisi. Satthā aññamaññaṃ
Samaggehi bhavituṃ vaṭṭatīti sāmaggīrasavaṇṇaṃ kathetvā pakkāmi.
Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso satthā ekavacaneneva ubho samagge akāsīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepāhaṃ
ete ekavādeneva samagge akāsinti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tasseva atthadhammānusāsako amacco ahosi. Athekadivasaṃ rājā
mahāvātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno aṭṭhāsi. Tasmiṃ
khaṇe ekā paṇṇikadhītā abhirūpā paṭhamavaye ṭhitā badarapacchiṃ sīse
katvā badarāni gaṇhatha badarāni gaṇhathāti vadamānā rājaṅgaṇena
gacchati. Rājā tassā saddaṃ sutvā paṭibaddhacitto hutvā
assāmikabhāvaṃ ñatvā pakkosāpetvā taṃ aggamahesiṭṭhāne ṭhapetvā
mahantaṃ yasaṃ adāsi. Sā rañño piyā manāpā ahosi. Athekadivasaṃ
rājā suvaṇṇataṭṭake badarāni gahetvā khādanto nisīdi.
Sujātā devī rājānaṃ badarāni khādantaṃ disvā mahārāja kiṃ
nāmetaṃ tumhe khādathāti pucchantī paṭhamaṃ gāthamāha
       kiṃaṇḍakā ime deva     nikkhittā kaṃsamallake
       upalohitakā vaggū       taṃ me akkhāhi pucchitoti.
     Tattha kiṃaṇḍakāti kiṃphalāni nāmetāni parimaṇḍalavasena
pana aṇḍakāti āha. Kaṃsamallaketi sovaṇṇataṭṭake.
Upalohitakāti rattavaṇṇā. Vaggūti pokkhā 1- nimmalā.
     Rājā kujjhitvā badarapakkabāṇijake paṇṇikagahapatikassa
dhīte attano kulasantakāni badarānipi na jānāsīti vatvā dve
gāthā abhāsi
        yāni pure tuvaṃ devi    bhaṇḍu nantakavāsinī
        ucchaṅgahatthā pacināsi   tassā te koliyaṃ phalaṃ
        udayhate na ramati      bhogā vippajahanti taṃ
        tattheva taṃ paṭinetha     yattha kolaṃ pacissatīti.
     Tattha bhaṇḍūti muṇḍasīsā hutvā. Nantakavāsinīti jiṇṇapilotikanivatthā.
Ucchaṅgahatthā pacināsīti aṭaviṃ pavisitvā aṅkusakena sākhaṃ
onāmetvā ocitocitaṃ hatthena gahetvā ucchaṅge pakkhipanavasena
ucchaṅgahatthā hutvā pacināsi ocināsi. Tassā te
koliyaṃ phalanti tassā tava evaṃ pacinantiyā yaṃ mayaṃ idāni khādāma
idaṃ koliyaṃ kuladattiyaṃ phalanti attho. Udayhate na ramatīti ayaṃ
jammī imasmiṃ rājakule vasamānā lohakumbhiyaṃ pakkhittā viya dayhati
nābhiramati. Bhogāti rājabhogā imaṃ alakkhikaṃ vippajahanti. Yattha
kolaṃ pacissatīti yattha gantvā puna badarameva pacinitvā vikkīṇantī
jīvitaṃ kappessati tattheva naṃ nethāti vadati.
     Bodhisatto ṭhapetvā maṃ añño ime samagge kātuṃ na
sakkhissati rājānaṃ saññāpetvā imissā anikkaḍḍhanaṃ karissāmīti
@Footnote: 1 vokkhā.
Cintetvā catutthaṃ gāthamāha
       honti hete mahārāja     iddhippattāya nāriyā
       khama deva sujātāya        māssā kujjha rathesabhāti.
     Tassattho mahārāja ete evarūpā pamādadosā yasaṃ pattāya
nāriyā hontieva evarūpe uccaṭṭhāne ṭhapetvā idāni ettakassa
aparādhassa asahanaṃ na yuttaṃ tumhākaṃ tasmā khama deva etissā
sujātāya mā kujjhi rathesabha rathajeṭṭhakāti attho.
     Rājā tassa vacanena deviyā taṃ aparādhaṃ sahitvā yathāṭṭhāneyeva
ṭhapeti. Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasiṃsūti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
bārāṇasīrājā kosalarājā ahosi sujātā mallikā amacco
pana ahamevāti.
                     Sujātājātakaṃ chaṭṭhaṃ
                        -------



             The Pali Atthakatha in Roman Book 38 page 250-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5197              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5197              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=522              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2649              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]