ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       palāsajātakaṃ
     acetanaṃ brāhmaṇa asuṇantanti idaṃ satthā parinibbānamañce
nipanno ānandattheraṃ ārabbha kathesi.
     So hāyasmā ajja rattiyā paccūsasamaye satthā parinibbāyissatīti
ñatvā ahañcamhi sekho sakaraṇīyo satthu ca me parinibbānaṃ
bhavissati pañcavīsati vassāni satthu kataṃ upaṭṭhānaṃ nipphalaṃ
bhavissatīti sokābhibhūto uyyānovarake kapisīsaṃ ālambitvā parodi.
Satthā taṃ apassanto kahaṃ bhikkhave ānandoti pucchitvā tamatthaṃ
sutvā taṃ pakkosāpetvā ovaditvā katapuññosi tvaṃ ānanda
padhānamanuyuñja khippaṃ hohisi anāsavo mā cintayi idāni tayā
mama kataṃ upaṭṭhānaṃ kiṃkāraṇā nipphalaṃ bhavissati yassa te pubbe
sarāgādikālepi mama kataṃ upaṭṭhānaṃ nipphalaṃ nāhosīti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasito avidūre palāsarukkhadevatā hutvā nibbatti. Tadā
bārāṇasīvāsino devatāmaṅgalikā ahesuṃ niccaṃ balīkaraṇādīsu payuttā.
Atheko duggatabrāhmaṇo ahampekaṃ devataṃ paṭijaggissāmīti ekassa
unnatappadese ṭhitassa mahato palāsarukkhassa mūlaṃ samaṃ nittiṇaṃ
katvā parikkhipitvā vālukaṃ okīritvā sammajjitvā rukkhe
gandhapañcaṅgulikāni datvā mālāgandhadhūpehi pūjetvā dīpaṃ jāletvā sukhaṃ
sayathāti vatvā rukkhaṃ padakkhiṇaṃ katvā pakkamati. Dutiyadivase
pātova gantvā sukhaseyyaṃ pucchati. Athekadivasaṃ rukkhadevatā
cintesi ayaṃ brāhmaṇo ativiya maṃ paṭijaggati imaṃ brāhmaṇaṃ
vīmaṃsitvā yena kāraṇena maṃ paṭijaggi taṃ dassāmīti. Sā tasmiṃ
brāhmaṇe āgantvā rukkhamūle sammajjante mahallakabrāhmaṇavesena
samīpe ṭhatvā paṭhamaṃ gāthamāha
                  acetanaṃ brāhmaṇa asuṇantaṃ
                  jāno ajānantaṃ imaṃ palāsaṃ
           Āraddhaviriyo dhuvaṃ appamatto
           sukhaseyyaṃ pucchasi kissa hetūti.
     Tattha asuṇantanti acetanattāva asuṇantaṃ. Jānoti tuvaṃ
jānamāno hutvā. Dhuvaṃ appamattoti niccaṃ appamatto.
     Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha
           dūre suto ceva brahāva rukkho
           dese ṭhito bhūtanivāsarūpo
           tasmā namassāmi imaṃ palāsaṃ
           ye cettha bhūtā te ca dhanassa hetūti.
     Tattha dūre sutoti brāhmaṇa ayaṃ rukkho dūre suto
vissuto na āsannaṭṭhāneyeva pākaṭo. Brahāvāti mahantova.
Dese ṭhatoti unnate same bhūmippadese ṭhito. Bhūtanivāsarūpoti
devatānivāsanasabhāvo addhā ettha mahesakkhā devatā nivuṭṭhā
bhavissati. Te ca dhanassa hetūti imañca rukkhaṃ ye cettha rukkhe
nivuṭṭhabhūtā te ca dhanassa hetu namassāmi na nikkāraṇāti.
     Taṃ sutvā rukkhadevatā brāhmaṇassa pasannā ahaṃ brāhmaṇa
imasmiṃ rukkhe nivuṭṭhadevatā mā bhāyi dhanaṃ te dassāmīti taṃ
assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse
ṭhatvā itarā dve gāthā abhāsi
          so te karissāmi yathānubhāvaṃ
          kataññutaṃ brāhmaṇa pekkhamāno
          Kathaṃ hi āgamma sataṃ sakāse
          moghā te assu pariphanditāni
          yo tindurukkhassa paro pilakkho
          parivārito pubbayañño uḷāro
          tasseva mūlasmi nidhī nikhāto
          adāyādo gaccha naṃ uddharāhīti.
     Tattha yathānubhāvanti yathāsatti yathābalaṃ. Kataññutanti tayā
mayhaṃ kataṃ guṇaṃ jānanto taṃ attani vijjamānaṃ kataññutaṃ
pekkhamāno. Āgammāti āgantvā. Sataṃ sakāseti sappurisānaṃ
santike. Moghāti moghāni. Pariphanditānīti sukhasayanapucchanavasena
vācāphanditāni sammajjanādikaraṇena kāyaphanditāni ca tava kathaṃ
aphalāni bhavissanti. Yo tindurukkhassāti yo eso tindukarukkhassa
parato pilakkharukkho ṭhitoti vimānadvāre ṭhitāva hatthaṃ pasāretvā
dasseti. Parivāritoti ādīsu tassa pilakkharukkhassa mūle esa taṃ
rukkhamūlaṃ parikkhipitvā nihitatāya parivārito pubbe yiṭṭhayaññavasena
purimasāmikānaṃ uppannattā pubbayañño anekanidhikumbhībhāvena
mahantattā uḷāro bhūmiṃ khaṇitvā nihitattā nikhāto idāni
dāyādānaṃ abhāvato adāyādo. Idaṃ vuttaṃ hoti esa etaṃ rukkhamūlaṃ
parikkhipitvā gīvāya gīvaṃ paharantīnaṃ nidhikumbhīnaṃ vasena mahānidhi nikhāto
assāmiko gaccha naṃ uddharitvā gaṇhāhīti.
     Evañcapana vatvā sā devatā brāhmaṇa tvaṃ etaṃ
Uddharitvā gaṇhanto kilamissasi gaccha tvaṃ ahameva taṃ tava gharaṃ
netvā asukasmiñca asukasmiñca ṭhāne nidahissāmi tvaṃ yāvajīvaṃ
etaṃ dhanaṃ paribhuñjanto dānaṃ dehi sīlaṃ rakkhāhīti brāhmaṇassa
ovādaṃ datvā taṃ dhanaṃ attano ānubhāvena tassa ghare patiṭṭhāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo ānando ahosi rukkhadevatā pana ahamevāti.
                     Palāsajātakaṃ sattamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 253-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5269              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5269              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2660              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2660              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]