ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       palāsajātakaṃ
     acetanaṃ brāhmaṇa asuṇantanti idaṃ satthā parinibbānamañce
nipanno ānandattheraṃ ārabbha kathesi.
     So hāyasmā ajja rattiyā paccūsasamaye satthā parinibbāyissatīti
ñatvā ahañcamhi sekho sakaraṇīyo satthu ca me parinibbānaṃ
bhavissati pañcavīsati vassāni satthu kataṃ upaṭṭhānaṃ nipphalaṃ
bhavissatīti sokābhibhūto uyyānovarake kapisīsaṃ ālambitvā parodi.

--------------------------------------------------------------------------------------------- page254.

Satthā taṃ apassanto kahaṃ bhikkhave ānandoti pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā ovaditvā katapuññosi tvaṃ ānanda padhānamanuyuñja khippaṃ hohisi anāsavo mā cintayi idāni tayā mama kataṃ upaṭṭhānaṃ kiṃkāraṇā nipphalaṃ bhavissati yassa te pubbe sarāgādikālepi mama kataṃ upaṭṭhānaṃ nipphalaṃ nāhosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasito avidūre palāsarukkhadevatā hutvā nibbatti. Tadā bārāṇasīvāsino devatāmaṅgalikā ahesuṃ niccaṃ balīkaraṇādīsu payuttā. Atheko duggatabrāhmaṇo ahampekaṃ devataṃ paṭijaggissāmīti ekassa unnatappadese ṭhitassa mahato palāsarukkhassa mūlaṃ samaṃ nittiṇaṃ katvā parikkhipitvā vālukaṃ okīritvā sammajjitvā rukkhe gandhapañcaṅgulikāni datvā mālāgandhadhūpehi pūjetvā dīpaṃ jāletvā sukhaṃ sayathāti vatvā rukkhaṃ padakkhiṇaṃ katvā pakkamati. Dutiyadivase pātova gantvā sukhaseyyaṃ pucchati. Athekadivasaṃ rukkhadevatā cintesi ayaṃ brāhmaṇo ativiya maṃ paṭijaggati imaṃ brāhmaṇaṃ vīmaṃsitvā yena kāraṇena maṃ paṭijaggi taṃ dassāmīti. Sā tasmiṃ brāhmaṇe āgantvā rukkhamūle sammajjante mahallakabrāhmaṇavesena samīpe ṭhatvā paṭhamaṃ gāthamāha acetanaṃ brāhmaṇa asuṇantaṃ jāno ajānantaṃ imaṃ palāsaṃ

--------------------------------------------------------------------------------------------- page255.

Āraddhaviriyo dhuvaṃ appamatto sukhaseyyaṃ pucchasi kissa hetūti. Tattha asuṇantanti acetanattāva asuṇantaṃ. Jānoti tuvaṃ jānamāno hutvā. Dhuvaṃ appamattoti niccaṃ appamatto. Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha dūre suto ceva brahāva rukkho dese ṭhito bhūtanivāsarūpo tasmā namassāmi imaṃ palāsaṃ ye cettha bhūtā te ca dhanassa hetūti. Tattha dūre sutoti brāhmaṇa ayaṃ rukkho dūre suto vissuto na āsannaṭṭhāneyeva pākaṭo. Brahāvāti mahantova. Dese ṭhatoti unnate same bhūmippadese ṭhito. Bhūtanivāsarūpoti devatānivāsanasabhāvo addhā ettha mahesakkhā devatā nivuṭṭhā bhavissati. Te ca dhanassa hetūti imañca rukkhaṃ ye cettha rukkhe nivuṭṭhabhūtā te ca dhanassa hetu namassāmi na nikkāraṇāti. Taṃ sutvā rukkhadevatā brāhmaṇassa pasannā ahaṃ brāhmaṇa imasmiṃ rukkhe nivuṭṭhadevatā mā bhāyi dhanaṃ te dassāmīti taṃ assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse ṭhatvā itarā dve gāthā abhāsi so te karissāmi yathānubhāvaṃ kataññutaṃ brāhmaṇa pekkhamāno

--------------------------------------------------------------------------------------------- page256.

Kathaṃ hi āgamma sataṃ sakāse moghā te assu pariphanditāni yo tindurukkhassa paro pilakkho parivārito pubbayañño uḷāro tasseva mūlasmi nidhī nikhāto adāyādo gaccha naṃ uddharāhīti. Tattha yathānubhāvanti yathāsatti yathābalaṃ. Kataññutanti tayā mayhaṃ kataṃ guṇaṃ jānanto taṃ attani vijjamānaṃ kataññutaṃ pekkhamāno. Āgammāti āgantvā. Sataṃ sakāseti sappurisānaṃ santike. Moghāti moghāni. Pariphanditānīti sukhasayanapucchanavasena vācāphanditāni sammajjanādikaraṇena kāyaphanditāni ca tava kathaṃ aphalāni bhavissanti. Yo tindurukkhassāti yo eso tindukarukkhassa parato pilakkharukkho ṭhitoti vimānadvāre ṭhitāva hatthaṃ pasāretvā dasseti. Parivāritoti ādīsu tassa pilakkharukkhassa mūle esa taṃ rukkhamūlaṃ parikkhipitvā nihitatāya parivārito pubbe yiṭṭhayaññavasena purimasāmikānaṃ uppannattā pubbayañño anekanidhikumbhībhāvena mahantattā uḷāro bhūmiṃ khaṇitvā nihitattā nikhāto idāni dāyādānaṃ abhāvato adāyādo. Idaṃ vuttaṃ hoti esa etaṃ rukkhamūlaṃ parikkhipitvā gīvāya gīvaṃ paharantīnaṃ nidhikumbhīnaṃ vasena mahānidhi nikhāto assāmiko gaccha naṃ uddharitvā gaṇhāhīti. Evañcapana vatvā sā devatā brāhmaṇa tvaṃ etaṃ

--------------------------------------------------------------------------------------------- page257.

Uddharitvā gaṇhanto kilamissasi gaccha tvaṃ ahameva taṃ tava gharaṃ netvā asukasmiñca asukasmiñca ṭhāne nidahissāmi tvaṃ yāvajīvaṃ etaṃ dhanaṃ paribhuñjanto dānaṃ dehi sīlaṃ rakkhāhīti brāhmaṇassa ovādaṃ datvā taṃ dhanaṃ attano ānubhāvena tassa ghare patiṭṭhāpesi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brāhmaṇo ānando ahosi rukkhadevatā pana ahamevāti. Palāsajātakaṃ sattamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 253-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5269&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5269&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2660              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2660              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]