ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        sukajātakaṃ
     yāva so mattamaññāsīti idaṃ satthā jetavane viharanto
ekaṃ atibahuṃ bhuñjitvā ajīrakena kālakataṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ kira evaṃ kālakate dhammasabhāyaṃ bhikkhū tassa aguṇakathaṃ
samuṭṭhāpesuṃ āvuso asuko bhikkhu attano kucchippamāṇaṃ
ajānitvā atibhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto kālakatoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
atibhojanapaccayena matoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese sukayoniyaṃ nibbattitvā anekānaṃ sukasahassānaṃ
samuddānugate himavantappadese vasanto rājā ahosi. Tasseko
putto ahosi. Tasmiṃ vayappatte bodhisatto dubbalacakkhu ahosi.
Sukānaṃ kira sīghavego ahosi. Tena tesaṃ mahallakakāle paṭhamaṃ
cakkhumeva dubbalaṃ ahosi. So mātāpitaro kulāvakeyeva katvā
gocaraṃ āharitvā posesi. So ekadivasaṃ gocarabhūmiṃ gantvā
Pabbatamatthake ṭhito samuddaṃ olokento ekaṃ dīpakaṃ passi.
Tasmiṃ pana suvaṇṇavaṇṇaṃ madhuraphalaṃ ambavanaṃ atthi. So punadivase
gocaravelāya uppatitvā tasmiṃ ambavane otaritvā ambarasaṃ
pivitvā ambapakkaṃ ādāya gantvā mātāpitūnaṃ adāsi.
Bodhisatto taṃ khāditvā rasaṃ sañjānitvā tāta nanu imaṃ asukadīpake
ambapakkanti vatvā āma tātāti vutte tāta etaṃ dīpakaṃ
gacchantā sukā dīghamāyuṃ pālentā nāma natthi mā kho tvaṃ
pana taṃ dīpakaṃ agamāsīti āha. So tassa vacanaṃ aggahetvā
agamāsiyeva. Athekadivasaṃ bahuṃ ambarasaṃ pivitvā mātāpitūnaṃ
ambapakkaṃ ādāya samuddamatthakena āgacchanto atidhāvatāya
kilantakāyo niddābhibhūto. So niddāyantopi āgacchateva. Tuṇḍena
panassa gahitaṃ ambapakkaṃ pati. So anukkamena āgamanavīthiṃ
jahitvā udakeyeva pati. So udakapiṭṭhenevāgacchanto udake
osīdati. Atha naṃ eko maccho gahetvā khādi. Bodhisatto
tasmiṃ āgamanavelāya anāgacchanteyeva samudde patitvā mato
maññeti aññāsi. Athassa mātāpitaropi āhāraṃ alabhamānā
sussitvā mariṃsu.
     Satthā atītaṃ āharitvā abhisambuddho hutvā imā gāthā
abhāsi
       yāva so mattamaññāsi      bhojanasmiṃ vihaṅgamo
       tāva addhānamāpādi       mātarañca aposayi
       Yato ca kho so bahutaraṃ     bhojanaṃ ajjhavāhari
       tato tattheva saṃsīdi        amattaññū ca so ahu
       tasmā mattaññutā sādhu     bhojanasmiṃ agiddhitā
       amattaññū hi sīdanti        mattaññūva na sīdareti.
     Tattha yāva soti yāva so vihaṅgamo bhojanamattamaññāsi.
Tāva addhānamāpādīti tattakaṃ kālaṃ jīvitaddhānaṃ āpādi āyuṃ
vindi. Mātarañcāti desanāsīsamattametaṃ. Mātāpitaro ca
aposayīti attho. Yato ca khoti yasmiṃ ca kho kāle. Bhojanaṃ
ajjhavāharīti ambarasaṃ ajjhohari. Tatoti tasmiṃ kāle. Tattheva
saṃsīdīti tasmiṃ samuddeyeva osīdi nimmujji macchabhojanattaṃ āpajji.
Tasmā mattaññutā sādhūti yasmā bhojane amattaññū suko samudde
osīditvā mato tasmā bhojanasmiṃ agiddhitāsaṅkhātā mattaññutā
sādhu pamāṇajānanaṃ sundaranti attho. Athavā. Paṭisaṅkhā yoniso
āhāraṃ āhāreti neva davāya na madāya .pe. Phāsuvihāro cāti
       allaṃ sukkhaṃ ca bhuñjanto     na bāḷhaṃ suhito siyā
       onodaro mitāhāro      sato bhikkhu paribbaje
       cattāro pañca ālope    abhutvā udakaṃ pive
       alaṃ phāsuvihārāya         pahitattassa bhikkhuno
              manujassa sadā satimato
              mattaṃ jānato laddhabhojanassa
              Tanukassa bhavanti vedanā
              saṇikaṃ jīrati āyu pālayanti
evaṃ vaṇṇitā mattaññutāpi sādhu.
       Kantāre puttamaṃsaṃva        akkhassabbhañjanaṃ yathā
       evaṃ āhāri āhāraṃ      yāpanatthāya amucchitoti
evaṃ vaṇṇitā agiddhitāpi sādhu. Pāliyaṃ pana agiddhimāti
likhitaṃ. Tato ayaṃ aṭṭhakathāpāṭho sundarataro. Amattaññū hi
sīdantīti bhojane pamāṇaṃ ajānantā hi rasataṇhāvasena pāpakammaṃ
katvā catūsu apāyesu sīdanti. Mattaññūva na sīdareti ye pana
bhojane pamāṇaṃ jānanti te diṭṭhadhammepi samparāyepi na sīdantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne bahū sotāpannāpi sakadāgāminopi
anāgāminopi arahantopi ahesuṃ. Tadā bhojane amattaññū bhikkhu
sukarājaputto ahosi. Sukarājā pana ahamevāti.
                      Sukajātakaṃ pañcamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 26-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=529              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=529              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2020              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]