ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        sukajātakaṃ
     yāva so mattamaññāsīti idaṃ satthā jetavane viharanto
ekaṃ atibahuṃ bhuñjitvā ajīrakena kālakataṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ kira evaṃ kālakate dhammasabhāyaṃ bhikkhū tassa aguṇakathaṃ
samuṭṭhāpesuṃ āvuso asuko bhikkhu attano kucchippamāṇaṃ
ajānitvā atibhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto kālakatoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
atibhojanapaccayena matoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese sukayoniyaṃ nibbattitvā anekānaṃ sukasahassānaṃ
samuddānugate himavantappadese vasanto rājā ahosi. Tasseko
putto ahosi. Tasmiṃ vayappatte bodhisatto dubbalacakkhu ahosi.
Sukānaṃ kira sīghavego ahosi. Tena tesaṃ mahallakakāle paṭhamaṃ
cakkhumeva dubbalaṃ ahosi. So mātāpitaro kulāvakeyeva katvā
gocaraṃ āharitvā posesi. So ekadivasaṃ gocarabhūmiṃ gantvā

--------------------------------------------------------------------------------------------- page27.

Pabbatamatthake ṭhito samuddaṃ olokento ekaṃ dīpakaṃ passi. Tasmiṃ pana suvaṇṇavaṇṇaṃ madhuraphalaṃ ambavanaṃ atthi. So punadivase gocaravelāya uppatitvā tasmiṃ ambavane otaritvā ambarasaṃ pivitvā ambapakkaṃ ādāya gantvā mātāpitūnaṃ adāsi. Bodhisatto taṃ khāditvā rasaṃ sañjānitvā tāta nanu imaṃ asukadīpake ambapakkanti vatvā āma tātāti vutte tāta etaṃ dīpakaṃ gacchantā sukā dīghamāyuṃ pālentā nāma natthi mā kho tvaṃ pana taṃ dīpakaṃ agamāsīti āha. So tassa vacanaṃ aggahetvā agamāsiyeva. Athekadivasaṃ bahuṃ ambarasaṃ pivitvā mātāpitūnaṃ ambapakkaṃ ādāya samuddamatthakena āgacchanto atidhāvatāya kilantakāyo niddābhibhūto. So niddāyantopi āgacchateva. Tuṇḍena panassa gahitaṃ ambapakkaṃ pati. So anukkamena āgamanavīthiṃ jahitvā udakeyeva pati. So udakapiṭṭhenevāgacchanto udake osīdati. Atha naṃ eko maccho gahetvā khādi. Bodhisatto tasmiṃ āgamanavelāya anāgacchanteyeva samudde patitvā mato maññeti aññāsi. Athassa mātāpitaropi āhāraṃ alabhamānā sussitvā mariṃsu. Satthā atītaṃ āharitvā abhisambuddho hutvā imā gāthā abhāsi yāva so mattamaññāsi bhojanasmiṃ vihaṅgamo tāva addhānamāpādi mātarañca aposayi

--------------------------------------------------------------------------------------------- page28.

Yato ca kho so bahutaraṃ bhojanaṃ ajjhavāhari tato tattheva saṃsīdi amattaññū ca so ahu tasmā mattaññutā sādhu bhojanasmiṃ agiddhitā amattaññū hi sīdanti mattaññūva na sīdareti. Tattha yāva soti yāva so vihaṅgamo bhojanamattamaññāsi. Tāva addhānamāpādīti tattakaṃ kālaṃ jīvitaddhānaṃ āpādi āyuṃ vindi. Mātarañcāti desanāsīsamattametaṃ. Mātāpitaro ca aposayīti attho. Yato ca khoti yasmiṃ ca kho kāle. Bhojanaṃ ajjhavāharīti ambarasaṃ ajjhohari. Tatoti tasmiṃ kāle. Tattheva saṃsīdīti tasmiṃ samuddeyeva osīdi nimmujji macchabhojanattaṃ āpajji. Tasmā mattaññutā sādhūti yasmā bhojane amattaññū suko samudde osīditvā mato tasmā bhojanasmiṃ agiddhitāsaṅkhātā mattaññutā sādhu pamāṇajānanaṃ sundaranti attho. Athavā. Paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya .pe. Phāsuvihāro cāti allaṃ sukkhaṃ ca bhuñjanto na bāḷhaṃ suhito siyā onodaro mitāhāro sato bhikkhu paribbaje cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno manujassa sadā satimato mattaṃ jānato laddhabhojanassa

--------------------------------------------------------------------------------------------- page29.

Tanukassa bhavanti vedanā saṇikaṃ jīrati āyu pālayanti evaṃ vaṇṇitā mattaññutāpi sādhu. Kantāre puttamaṃsaṃva akkhassabbhañjanaṃ yathā evaṃ āhāri āhāraṃ yāpanatthāya amucchitoti evaṃ vaṇṇitā agiddhitāpi sādhu. Pāliyaṃ pana agiddhimāti likhitaṃ. Tato ayaṃ aṭṭhakathāpāṭho sundarataro. Amattaññū hi sīdantīti bhojane pamāṇaṃ ajānantā hi rasataṇhāvasena pāpakammaṃ katvā catūsu apāyesu sīdanti. Mattaññūva na sīdareti ye pana bhojane pamāṇaṃ jānanti te diṭṭhadhammepi samparāyepi na sīdantīti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannāpi sakadāgāminopi anāgāminopi arahantopi ahesuṃ. Tadā bhojane amattaññū bhikkhu sukarājaputto ahosi. Sukarājā pana ahamevāti. Sukajātakaṃ pañcamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 26-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=529&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=529&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2020              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]