ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       javasakuṇajātakaṃ
     akaramhāva te kiccanti idaṃ satthā veḷuvane viharanto
devadattassa akataññutaṃ ārabbha kathesi.
     Na bhikkhave idāneva pubbepi devadatto akataññūyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese rukkhakoṭṭakasakuṇo hutvā nibbatti. Athekassa
sīhassa maṃsaṃ khādantassa aṭṭhi gale laggi. Galo uddhumāyi. Gocaraṃ
gaṇhituṃ na sakkoti. Kharā vedanā vattanti. Atha naṃ so sakuṇo
gocarapasuto disvā sākhāya nisinno kiṃ tvaṃ samma dukkhasīti pucchi.
So tamatthaṃ ācikkhi. Ahaṃ te samma etaṃ aṭṭhiṃ apaneyyaṃ
bhayena pana te samma mukhaṃ pavisituṃ na visahāmi khādeyyāsi manti.
Mā bhāyi samma nāhantaṃ khādāmi jīvitaṃ me dehīti. So
Sādhūti taṃ passena nipajjāpetvā ko jānāti kiṃ me 1- bhavissatīti
cintetvā yathā mukhaṃ pidahituṃ na sakkoti tathā tassa adharoṭṭhe
ca uttaroṭṭhe ca daṇḍakaṃ ṭhapetvā mukhaṃ pavisitvā aṭṭhikoṭiṃ
tuṇḍena pahari. Aṭṭhi patitvā gataṃ. So aṭṭhiṃ pātetvā
sīhassa mukhato nikkhamanto daṇḍakaṃ tuṇḍena paharitvā pātentova
nikkhamitvā sākhagge nilīyi. Sīho nirogo hutvā ekadivasaṃ ekaṃ
vanamahisaṃ vadhitvā khādati. Sakuṇo vīmaṃsissāmi nanti tassa
uparibhāge sākhāya nilīyitvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
       akaramhāva te kiccaṃ     yaṃ balaṃ ahuvamhase
       migarāja namo tyatthu     api kiñci labhāmaseti.
     Tattha akaramhāva te kiccanti bho sīha mayampi tava ekaṃ
kiccaṃ akaramhā. Yaṃ balaṃ ahuvamhaseti yaṃ amhākaṃ balaṃ ahosi
tena balena tato kiñci ahāpetvā akaramhāyevāti.
     Taṃ sutvā sīho dutiyaṃ gāthamāha
       mama lohitabhakkhassa       niccaṃ luddhāni kubbato
       dantantaragato santo     taṃ bahuṃ yampi jīvasīti.
     Taṃ sutvā sakuṇo itarā dve gāthā abhāsi
       akataññumakattāraṃ        katassa appaṭikārakaṃ
       yasmiṃ kataññutā natthi     niratthā tassa sevanā
       yassa sammukhaciṇṇena      mittadhammo na labbhati
       anussuyamanakkosaṃ        saṇikaṃ tamhā apakkameti.
@Footnote: 1 kiṃ pesa karissati.
     Tattha akataññunti kataguṇaṃ ajānantaṃ. Akattāranti yaṃ kiñci 1-
akarontaṃ. Sammukhaciṇṇenāti sammukhe katena guṇena.
Anussuyamanakkosanti taṃ puggalaṃ na ussuyanto na akkosanto saṇikaṃ
tamhā puggalā apagaccheyyāti.
     Evaṃ vatvā so sakuṇo pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīho devadatto ahosi sakuṇo pana ahamevāti.
                    Javasakuṇajātakaṃ aṭṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 257-259. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5347              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5347              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2680              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2680              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]