ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        chavakajātakaṃ
      sabbaṃ idañca marikatanti idaṃ satthā jetavane viharanto
chabbaggiye bhikkhū ārabbha kathesi.
     Vatthu vinaye vitthārato āgatameva. Ayaṃ panettha saṅkhepo.
Satthā chabbaggiye pakkosāpetvā saccaṃ kira tumhe bhikkhave nīce
āsane nisīditvā ucce āsane nisinnassa dhammaṃ sāvethāti pucchitvā
evaṃ bhanteti vutte te bhikkhū garahitvā ayuttaṃ bhikkhave tumhākaṃ
mama dhamme agāravakaraṇaṃ porāṇakapaṇḍitā hi nīce āsane
nisīditvā bāhirakamantepi vācente garahiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
caṇḍālayoniyaṃ nibbattitvā vayappatto kuṭumbaṃ saṇṭhapesi.
@Footnote: 1 sayaṃ kiñci.
Tassa bhariyā ambadohaḷinī hutvā taṃ āha icchāmihaṃ sāmi ambaṃ
khāditunti. Bhadde imasmiṃ kāle ambaṃ natthi aññaṃ kiñcipi
ambilaphalaṃ āharissāmīti. Sāmi ambaṃ labhamānāva jīvissāmi
alabhamānāya me jīvitaṃ natthīti. So tassā paṭibaddhacitto kahaṃ
nukho ambaṃ labhissāmīti cintesi. Tena kho pana samayena
bārāṇasīrañño uyyāne ambo dhuvaphalo ahosi. So tato
ambapakkaṃ āharitvā imissā dohaḷaṃ paṭippassambhessāmīti rattibhāge
uyyānaṃ gantvā ambaṃ abhirūhitvā 1- nilīno sākhāya sākhaṃ ambaṃ
olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi
sace idāni otaritvā gamissāmi disvā maṃ coroti gahessanti
rattibhāge gamissāmīti. Athekaṃ viṭapaṃ abhirūhitvā nilīno acchi.
Tadā bārāṇasīrājā purohitassa santike mante uggaṇhāti.
So uyyānaṃ pavisitvā ambarukkhamūle uccāsane nisīditvā ācariyaṃ
nīce āsane nisīdāpetvā mante uggaṇhi. Bodhisatto upari
nisinno cintesi yāva adhammiko ayaṃ rājā yo uccāsane
nasīditvā mante uggaṇhāti brāhmaṇopi adhammiko yo nīcāsane
nisīditvā mante vāceti ahampi adhammiko yo mātugāmassa
vāhasā 2- mama jīvitaṃ agaṇetvā ambaṃ harāmīti avacanti. So
rukkhato otaranto ekaṃ olambanasākhaṃ gahetvā tesaṃ ubhinnampi
antare patiṭṭhāya mahārāja ahaṃ naṭṭho tvaṃ muḷho purohito
@Footnote: 1 āharitvā .  2 vasaṃ gantvā.
Matoti āha. So raññā kiṃkāraṇāti puṭṭho paṭhamaṃ gāthamāha
       sabbaṃ idañca 1- marikataṃ  ubho dhammaṃ na passare
       ubho pakatiyā cutā     yo cāyaṃ mantajjhāpeti 2-
       yo ca mantaṃ adhīyatīti.
     Tattha sabbaṃ idañca marikatanti yaṃ amhehi tīhi janehi kataṃ
sabbaṃ idaṃ kiccaṃ lāmakaṃ na mariyādaṃ adhammikaṃ. Evaṃ attano
corabhāvaṃ tesañca mantesu agāravabhāvaṃ garahitvā puna itare
dveyeva garahanto ubho dhammaṃ na passareti ādimāha. Tattha
ubhoti dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti tato
ca dhamme pakatito cutā. Dhammo hi paṭhamuppattivasena pakati
nāma. Vuttampi cetaṃ
            dhammo have pāturahosi pubbe
            pacchā adhammo udapādi loketi.
Yo cāyanti yo ca ayaṃ nīcāsane nisīditvā mante sajjhāpeti
yo ca ucce nisīditvā adhīyatīti.
     Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha
       sālīnaṃ odanaṃ bhuñje    suci maṃsupasecanaṃ
       tasmā etaṃ na sevāmi  dhammaṃ isībhi sevitanti.
     Tassattho ahaṃ hi bho imassa rañño santakaṃ sālīnaṃ
odanaṃ suci paṇḍaraṃ nānappakārāya maṃsavikatiyā sittaṃ maṃsupasecanaṃ
@Footnote: 1 idaṃ carimavataṃ .  2 sajjhāpayati.
Bhuñjāmi tasmā udare baddho hutvā etaṃ esitaguṇehi isīhi
sevitaṃ dhammaṃ na sevāmīti.
     Taṃ sutvā itaro dve gāthā abhāsi
       paribbaja mahā loko      pacantaññepi pāṇino
       mā tvaṃ adhammo ācarito  tasmā kumbhamivābhidā
       dhiratthu taṃ yasalābhaṃ        dhanalābhañca brāhmaṇa
       yā vutti vinipātena      adhammacaraṇena vāti.
     Tattha paribbajāti ito aññattha gaccha. Mahāti ayaṃ loko
nāma mahā. Pacantaññepīti imasmiṃ jambūdīpe aññepi pāṇino
pacanti na ayameveko rājā. Tasmā kumbhamivāti pāsāṇo
ghaṭaṃ viya. Idaṃ vuttaṃ hoti yaṃ tvaṃ aññattha agantvā idha
vasanto adhammaṃ ācarasi so adhammo evaṃ ācarito pāsāṇo
ghaṭaṃ viya mā taṃ bhindi. Dhiratthūti gāthāya ayaṃ saṅkhepattho
brāhmaṇa yo esa evaṃ tava yasalābho dhanalābho ca dhiratthu taṃ
garahāma mayaṃ kasmā yasmāyaṃ tayā laddhalābho āyatiṃ apāyesu
vinipātanahetunā sampatti ca adhammacaraṇena jīvitavutti nāma hoti
yā cesā vutti iminā āyatiṃ vinipātena iminā adhammacaraṇena
vā nippajjati kiṃ tāya tena taṃ evaṃ vadāmāti.
     Athassa dhammakathāya rājā pasīditvā bho purisa kiṃjātikosīti
pucchi. Caṇḍālo ahaṃ devāti. Bho sace jātisampanno abhavissa
rajjante adassaṃ ito paṭṭhāya panāhaṃ divā rājā bhavissāmi tvaṃ
Rattiṃ rājā hohīti attano kaṇṭhe pilandhanaṃ pupphadāmaṃ tassa gīvāyaṃ
pilandhāpetvā taṃ nagaraguttikaṃ akāsi. Ayaṃ nagaraguttikānaṃ kaṇṭhe
rattapupphadāmapilandhanassa vaṃso. Tato paṭṭhāya rājā tassovāde
ṭhatvā ācariyagāravaṃ katvā nīce āsane nisinno mante uggaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi caṇḍālaputto pana ahamevāti.
                      Chavakajātakaṃ navamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 259-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5391              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5391              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=534              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2693              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2693              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]