ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     kassapamandiyajātakaṃ
     api kassapa mandiyāti idaṃ satthā jetavane viharanto ekaṃ
mahallakabhikkhuṃ ārabbha kathesi.
     Sāvatthiyaṃ kira eko kulaputto kāmesu ādīnavaṃ disvā
satthu santike pabbajitvā kammaṭṭhāne anuyutto nacirasseva arahattaṃ
pāpuṇi. Tassa aparabhāge mātā kālamakāsi. So mātu

--------------------------------------------------------------------------------------------- page271.

Accayena pitarañca kaniṭṭhabhātikañca pabbājetvā jetavane vasitvā vassupanāyikasamaye cīvarapaccayassa sulabhataṃ sutvā ekaṃ gāmakāvāsaṃ gantvā tayopi tattha vassaṃ upagantvā vuṭṭhavassā jetavanameva āgamiṃsu. Daharabhikkhu jetavanassāsannaṭṭhāne sāmaṇera theraṃ vissāmetvā āneyyāsi ahaṃ puretaraṃ gantvā pariveṇaṃ paṭijaggissāmīti jetavanaṃ pāvisi. Mahallakatthero saṇikaṃ āgacchati. Sāmaṇero punappunaṃ sīsena uppīḷento viya gaccha gaccha bhanteti taṃ balakkārena neti. Thero tvaṃ maṃ avassaṃ ānesīti. Puna nivattitvā koṭito paṭṭhāya āgacchati. Tesaṃ evaṃ aññamaññaṃ kalahaṃ karontānaññeva sūriyo atthaṅgato andhakāro jāto. Itaropi pariveṇaṃ sammajjitvā udakaṃ upaṭṭhapetvā tesaṃ āgamanaṃ apassanto ukkaṃ gahetvā paccuggantvā te āgacchante disvā kiṃ cirāyitthāti pucchi. Mahallako taṃ kāraṇaṃ kathesi. So te dvepi vissāmetvā saṇikaṃ ānesi. Taṃdivasaṃ buddhupaṭṭhānassa okāsaṃ na labhi. Atha naṃ dutiyadivase buddhupaṭṭhānaṃ āgantvā vanditvā nisinnaṃ satthā kadā āgatosīti pucchi. Hiyyo bhanteti. Hiyyo āgantvā ajja buddhupaṭṭhānaṃ karosīti. So āma bhanteti vatvā taṃ kāraṇaṃ ācikkhi. Satthā mahallakaṃ garahitvā na esa idāneva evarūpaṃ kammaṃ karoti pubbepi akāsi idāni pana tena tvaṃ kilamito pubbepi paṇḍite kilamesīti vatvā tena yācito atītaṃ āhari.

--------------------------------------------------------------------------------------------- page272.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikanigame brāhmaṇakule nibbatti. Tassa vayappattassa mātā kālamakāsi. So mātu sarīrakiccaṃ katvā māsaḍḍhamāsaccayena ghare vijjamānaṃ dhanaṃ dānaṃ datvā pitarañca kaniṭṭhabhātikañca gahetvā himavantappadese devadattiyaṃ vakkalaṃ gahetvā isipabbajjaṃ pabbajitvā uñchācariyāya mūlaphalāphalehi yāpento ramaṇīye vanasaṇḍe vasi. Himavante pana vassakāle acchinnadhāre deve vassante na sakkā hoti kandamūlaṃ khaṇituṃ phalāphalāni ca paṇṇāni ca patanti. Tāpasā yebhuyyena himavantato otaritvā manussapathe vasanti. Tadāpi bodhisatto pitarañca kaniṭṭhañca gahetvā manussapathe vasitvā puna himavante pupphitaphalite te ubho gahetvā himavante attano assamapadaṃ āgacchanto assamassāvidūre sūriye atthaṅgate tumhe saṇikaṃ āgaccheyyātha ahaṃ purato gantvā assamapadaṃ jaggissāmīti vatvā te ohāya gato. Khuddakatāpaso pitarā saddhiṃ saṇikaṃ gacchanto taṃ kaṭippadese sīsena uppīḷento viya gaccha gacchāti taṃ balakkārena neti. Mahallako tvaṃ maṃ attano ruciyā ānesīti puna nivattitvā koṭito paṭṭhāya āgacchati. Evaṃ tesaṃ kalahaṃ karontānaññeva andhakāro ahosi. Bodhisattopi paṇṇasālāyaṃ sammajjitvā udakaṃ upaṭṭhapetvā ukkamādāya paṭipathaṃ āgacchanto te disvā ettakaṃ kālaṃ kiṃ karitthāti āha. Khuddakatāpaso pitarā katakāraṇaṃ kathesi. Bodhisatto ubhopi te

--------------------------------------------------------------------------------------------- page273.

Saṇikaṃ netvā parikkhāraṃ paṭisāmetvā pitaraṃ nhāpetvā pādadhovana- makkhanapiṭṭhisambāhanāni katvā aṅgārakapallaṃ upaṭṭhapetvā paṭippassaddhakilamathaṃ pitaraṃ upanisīditvā tāta taruṇadārakā nāma mattikabhājanasadisā muhutteneva bhijjanti sakiṃ bhinnakālato paṭṭhāya puna na sakkā honti ghaṭetuṃ te akkosantāpi paribhāsantāpi mahallakehi adhivāsetabbāti vatvā pitaraṃ ovadanto imā gāthāyo āha api kassapa mandiyā yuvā sapati hanti vā sabbantaṃ khamate dhīro paṇḍito taṃ titikkhati sacepi santā vivadanti khippaṃ sandhiyare puna bālā pattāva bhijjanti na te samathamajjhagū ete bhiyyo samāyanti sandhi tesaṃ na jīrati yo cādhipannaṃ jānāti yo ca jānāti desanaṃ eso hi uttaritaro bhāravāho dhuraṃdharo yo paresādhipannānaṃ sayaṃ sandhātumarahatīti. Tattha kassapāti pitaraṃ nāmenālapati. Mandiyāti mandībhāvena taruṇatāya. Yuvā sapati hanti vāti taruṇadārako akkosatipi paharatipi. Dhīroti 1- vigatapāpo viriyoti vuccati. Paññāya samannāgatotipi attho 2-. Itaraṃ pana imasseva vevacanaṃ. Ubhayenāpi sabbantaṃ bāladārakehi kataṃ aparādhaṃ mahallakadhīro paṇḍito sahati titikkhatīti dasseti. Sandhiyareti puna mittabhāvena sandhiyanti @Footnote: 1 dhīroti dhikkitapāpo . 2 dhī vuccati paññā tāya samannāgatotipi attho.

--------------------------------------------------------------------------------------------- page274.

Ghaṭiyanti. Bālā pattāvāti bālakā pana mattikapattāva bhijjanti. Na te samathamajjhagūti te bālakā appamattakampi vivādaṃ katvā veravūpasamanaṃ na vindanti nādhigacchanti. Ete bhiyyoti ete dve janā bhinnāpi puna samāgacchanti. Sandhīti mittasandhi. Tesanti tesaṃyeva dvinnaṃ na jīrati. Yo cādhipannanti yo ca attano adhipannaṃ atikkantaṃ aññasmiṃ katadosaṃ jānāti. Desananti yo ca tena attadosaṃ jānantenapi desitaṃ accayadesanaṃ paṭiggaṇhituṃ jānāti. Yo paresādhipannānanti yo paresaṃ adhipannānaṃ dosenābhibhūtānaṃ aparādhakārakānaṃ. Sayaṃ sandhātumarahatīti tesu akhamāpentesupi ehi bhadramukha uddesaṃ gaṇha aṭṭhakathaṃ suṇa bhāvanamanuyuñja kasmā paribāhirosīti evaṃ sayaṃ sandhātuṃ arahati mittabhāvaṃ ghaṭeti eso evarūpo mettāvihārī uttaritaro mittabhārassa mittadhurāya ca vahanato bhāravāhoti ca dhuraṃdharoti ca saṅkhyaṃ gacchatīti. Evaṃ bodhisatto pitu ovādaṃ adāsi. Sopi tato pabhūti danto ahosi sudanto. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā pitā tāpaso mahallakatthero ahosi khuddakatāpaso sāmaṇero pitu ovādadāyako pana ahamevāti. Kassapamandiyajātakaṃ dutiyaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5626&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5626&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=546              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2776              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2740              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2740              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]