ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page280.

Lohakumbhījātakaṃ dujjīvitamajīvimhāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Tadā kira kosalarājā rattibhāge catunnaṃ nerayikasattānaṃ saddaṃ suṇi eko dukārameva bhaṇi eko sakāraṃ eko nakāraṃ eko sokāramevāti. Te kira atītabhave sāvatthiyaṃyeva paradārikā rājaputtā ahesuṃ. Te paresaṃ rakkhitagopitamātugāmesu aparajjhitvā cittakeḷiṃ kīḷantā pāpakammaṃ katvā maraṇacakkena chinnā sāvatthiyā sāmante catūsu lohakumbhīsu nibbattā saṭṭhivassasahassāni tattha pacitvā uggatā lohakumbhīmukhavaṭṭiṃ disvā kadā nukho imamhā dukkhā muccissāmāti cattāropi mahantena saddena anupaṭipāṭiyā viraviṃsu. Rājā tesaṃ saddaṃ sutvā maraṇabhayatajjito nisinnakova aruṇaṃ uṭṭhāpesi. Aruṇuggamanavelāya brāhmaṇā āgantvā rājānaṃ sukhasayitaṃ pucchiṃsu. Rājā kuto me ācariyā sukhasayitaṃ ajjāhaṃ evarūpe cattāro bhiṃsanake sadde suṇinti. Brāhmaṇā hatthe vidhuniṃsu. Kiṃ ācariyāti. Sāhasikasaddā mahārājāti. Sappaṭikammā appaṭikammāti. Kāmaṃ appaṭikammā mayaṃ pana susikkhitā mahārājāti. Kiṃ katvā paṭibāhissathāti. Mahārāja paṭikammaṃ mahantaṃ na sakkā kātuṃ mayaṃ pana sabbacatukkayaññaṃ yajitvā vāressāmāti. Tenahi khippaṃ cattāro hatthī cattāro asse cattāro usabhe cattāro manusseti laṭukikasakuṇikā

--------------------------------------------------------------------------------------------- page281.

Ādiṃ katvā cattāro cattāro pāṇe gahetvā sabbacatukkayaññaṃ yajitvā mama sotthibhāvaṃ karothāti. Sādhu mahārājāti sampaṭicchitvā yenattho taṃ gahetvā gantvā yaññāvāṭaṃ paccupaṭṭhapetvā bahū pāṇe thūṇupanīte katvā bahumacchamaṃsaṃ khādissāma bahudhanaṃ labhissāmāti ussāhappattā hutvā idaṃ laddhuṃ vaṭṭati idaṃ laddhuṃ vaṭṭati devāti aparāparaṃ caranti. Mallikā devī rājānaṃ upasaṅkamitvā kinnukho mahārāja brāhmaṇā ativiya ussāhayantā 1- vicarantīti pucchi. Devi kiṃ tuyhaṃ iminā tvaṃ attano yasena mattā pamattā dukkhaṃ pana amhākamevāti. Kiṃ mahārājāti. Devi ahaṃ evarūpaṃ nāma asotapubbaṃ suṇiṃ tato imesaṃ saddānaṃ sutattā kiṃ bhavissatīti brāhmaṇe pucchiṃ brāhmaṇā tumhākaṃ mahārāja rajjassa vā bhogānaṃ vā jīvitassa vā antarāyo paññāyati sabbacatukkena yaññaṃ yajitvā sotthibhāvaṃ karissāmāti vadiṃsu te mayhaṃ vacanaṃ gahetvā yaññāvāṭaṃ katvā yena yenattho tassa tassa kāraṇā āgacchantīti. Kiṃ pana deva imesaṃ saddānaṃ nipphattiṃ sadevake loke aggabrāhmaṇaṃ pucchasīti. Ko eso devi sadevake loke aggabrāhmaṇoti. Mahāgotamo sammāsambuddhoti. Devi sammāsambuddho me na pucchitoti. Tenahi taṃ gantvā pucchathāti. Rājā tassā vacanaṃ gahetvā bhuttapātarāso rathavaramabhiruyha jetavanaṃ gantvā satthāraṃ vanditvā pucchi ahaṃ bhante rattibhāge cattāro @Footnote: 1 umhāyantā.

--------------------------------------------------------------------------------------------- page282.

Sadde sutvā brāhmaṇe pucchiṃ te sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmāti vatvā yaññāvāṭe kammaṃ karonti tesaṃ saddānaṃ sutattā kiṃ mayhaṃ bhavissatīti. Na kiñci mahārāja nerayikasattā dukkhaṃ anubhavantā evaṃ viraviṃsu na ime saddā idāneva tayā evaṃ sutā porāṇakarājūhi sutāyeva te brāhmaṇe pucchitvā pasughātayaññaṃ kattukāmā hutvā paṇḍitānaṃ kathaṃ sutvā na kariṃsu paṇḍitā tesaṃ saddānaṃ antaraṃ kathetvā mahājanaṃ visajjāpetvā sotthimakaṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññāyo uppādetvā jhānakīḷaṃ kīḷanto himavante ramaṇīye vanasaṇḍe vasati. Tadā bārāṇasīrājā catunnaṃ nerayikānaṃ ime cattāro sadde sutvā bhītatasito imināva niyāmena brāhmaṇehi tiṇṇaṃ antarāyānaṃ aññataro bhavissati sabbacatukkayaññena taṃ vūpasamessāmāti vutte sampaṭicchi. Purohito brāhmaṇehi saddhiṃ yaññāvāṭaṃ paccupaṭṭhāpesi. Mahājano thūṇupanīto ahosi. Tadā bodhisatto mettābhāvanaṃ purecārikaṃ katvā dibbacakkhunā lokaṃ volokento imaṃ kāraṇaṃ disvā ajja mayā gantuṃ vaṭṭati mahājanassa sotthi bhavissatīti iddhibalena vehāsaṃ uppatitvā bārāṇasīrañño uyyāne otaritvā maṅgalasilāpaṭṭe kāñcanarūpakaṃ viya nisīdi. Tadā purohitassa jeṭṭhantevāsiko

--------------------------------------------------------------------------------------------- page283.

Ācariyaṃ upasaṅkamitvā nanu ācariya amhākaṃ vedesu paraṃ māretvā sotthikaraṇaṃ nāma natthīti āha. Purohito tvaṃ rājadhanaṃ mamāyasi mayaṃ bahumacchamaṃsaṃ khādissāma dhanaṃ labhissāma tuṇhī hohīti taṃ paṭibāhi. So nāhaṃ ettha sahāyo bhavissāmīti nikkhamitvā rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā katapaṭisanthāro ekamante nisīdi. Bodhisatto kiṃ māṇava rājā dhammena rajjaṃ kāretīti pucchi. Bhante rājā dhammena rajjaṃ kāreti rattibhāge pana caturo sadde sutvā brāhmaṇe pucchi brāhmaṇā sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmāti vadiṃsu rājā pasughātakammaṃ katvā attano sotthiṃ kāretukāmo mahājano thūṇupanīto kinnukho bhante tumhādisānaṃ sīlavantānaṃ tesaṃ saddānaṃ nipphattiṃ vatvā mahājanaṃ maraṇamukhā mocetuṃ na vaṭṭatīti. Māṇava rājā amhe na jānāti mayampi taṃ na jānāma imesaṃ pana saddānaṃ nipphattiṃ jānāma sace rājā amhe upasaṅkamitvā puccheyya rājānaṃ nikkaṅkhaṃ katvā katheyyāmāti. Tenahi bhante muhuttaṃ idheva hotha ahaṃ rājānaṃ ānessāmīti. Sādhu māṇavāti. So gantvā rañño tamatthaṃ ārocetvā rājānaṃ ānesi. Rājā bodhisattaṃ vanditvā ekamantaṃ nisinno pucchi saccaṃ kira tumhe mayā sutasaddānaṃ nipphattiṃ jānāthāti. Āma mahārājāti. Kathetha bhanteti. Mahārāja ete purimabhave paresaṃ rakkhitagopitesu dāresu cārittaṃ āpajjitvā bārāṇasīsāmante catūsu lohakumbhīsu nibbattā

--------------------------------------------------------------------------------------------- page284.

Kuṭṭhite 1- khāralohudake pheṇuddehakaṃ paccamānā tiṃsavassasahassāni adho gantvā bhūmitalaṃ āhacca uddhaṃ ārohantā tiṃsavassasahasseneva kālena lohakumbhīmukhaṃ disvā bahi oloketvā cattāro janā catasso gāthā paripuṇṇā katvā vattukāmāpi tathā kātuṃ asakkontā ekekameva akkharaṃ katvā puna lohakumbhīsuyeva nimuggā tesu dukāraṃ vatvā nimuggasatto evaṃ vattukāmo ahosi dujjīvitamajīvimhā yesanno na dadāmhase vijjamānesu bhogesu dīpaṃ nākamha attanoti na ca sakkhīti vatvā bodhisatto attano ñāṇena taṃ gāthaṃ paripuṇṇaṃ katvā kathesi. Sesāsupi eseva nayo. Tesu sakāraṃ vatvā vattukāmassa ayaṃ gāthā saṭṭhivassasahassāni paripuṇṇāni sabbaso niraye paccamānānaṃ kadā anto bhavissatīti. Nakāraṃ vatvā vattukāmassa ayaṃ gāthā natthi anto kuto anto na anto paṭidissati tadā hi pakataṃ pāpaṃ mamaṃ tuyhañca mārisāti. Sokāraṃ vatvā vattukāmassa ayaṃ gāthā sohaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampanno kāhāmi kusalaṃ bahunti. Tattha dujjīvitanti tīṇi duccaritāni caranto dujjīvitaṃ @Footnote: 1 kaṭhine.

--------------------------------------------------------------------------------------------- page285.

Lāmakajīvitaṃ jīvati nāma. Sopi tadeva sandhāyāha dujjīvitamajīvimhāti. Yesanno na dadāmhaseti ye mayaṃ deyyadhamme ca paṭiggāhake ca vijjamāneyeva na dānaṃ dadimhā. Dīpaṃ nākamhāti attano patiṭṭhaṃ na karimhā. Sabbasoti sabbākārena. Paripuṇṇānīti anūnāni anadhikāni. Paccamānānanti amhākaṃ imasmiṃ niraye paccamānānaṃ. Natthi antoti amhākaṃ asukakāle nāma mokkho bhavissatīti evaṃ kālaparicchedo natthi. Kuto antoti kena kāraṇena anto paññāyissati. Na antoti antaṃ daṭṭhukāmānampi no dukkhassa anto na paṭidissati. Tadā hi pakatanti tasmiṃ kāle mārisā mamañca tuyhañca pakataṃ pāpaṃ pakaṭṭhaṃ atibahumeva kataṃ. Tathā hi pakatantipi pāṭho. Tena kāraṇena kataṃ yenassa anto daṭṭhuṃ na sakkāti attho. Mārisāti mayā sadisāti. Piyālapanametaṃ. Nūnāti ekaṃsaṭṭhe nipāto. So ahaṃ ito gantvā yoniṃ mānusiṃ laddhā vadaññū sīlasampanno hutvā ekaṃseneva bahuṃ kusalaṃ karissāmīti ayamettha attho. Iti bodhisatto ekamekaṃ gāthaṃ vatvā mahārāja so nerayikasatto imaṃ gāthaṃ paripuṇṇaṃ katvā vattukāmo attano pāpassa mahantatāya tathā kātuṃ nāsakkhi iti so attano kammavipākaṃ anubhavanto viravi tumhākaṃ etassa saddassa savanapaccayā antarāyo nāma natthi tumhe mā bhāyitthāti rājānaṃ saññāpesi. Rājā mahājanaṃ visajjāpetvā suvaṇṇabheriñcārāpetvā yaññāvāṭaṃ

--------------------------------------------------------------------------------------------- page286.

Viddhaṃsāpesi. Bodhisatto mahājanassa sotthiṃ katvā katipāhaṃ vasitvā tattheva gantvā aparihīnajjhāno brahmaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā purohitassa māṇavo sārīputto ahosi tāpaso pana ahamevāti. Lohakumbhījātakaṃ catutthaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 280-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5820&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5820&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=554              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2764              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2764              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]