ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      jarūdapānajātakaṃ
     jarūdapānaṃ khaṇamānāti idaṃ satthā jetavane viharanto
sāvatthīvāsino vāṇije ārabbha kathesi.
     Te kira sāvatthiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā vohāratthāya
gamanakāle tathāgataṃ nimantetvā mahādānaṃ datvā saraṇāni

--------------------------------------------------------------------------------------------- page30.

Gahetvā sīlesu patiṭṭhāya satthāraṃ vanditvā mayaṃ bhante vohāratthāya dīghamaggaṃ gamissāma bhaṇḍaṃ visajjetvā siddhiyātrā sotthinā paccāgantvā puna tumhe vandissāmāti vatvā maggaṃ paṭipajjiṃsu. Te kantāramaggesu purāṇaṃ udapānaṃ disvā imasmiṃ udapāne pānīyaṃ natthi mayañca pipāsitā khaṇissāma nanti khaṇantā paṭipāṭiyā bahuṃ ayasaṃ lohaṃ veḷuriyaṃ labhiṃsu. Te teneva santuṭṭhā hutvā tesaṃ ratanānaṃ sakaṭāni pūretvā sotthinā sāvatthiyaṃ paccāgamiṃsu. Te ābhatadhanaṃ paṭisāmetvā siddhiyātrā dānaṃ dassāmāti tathāgataṃ nimantetvā dānaṃ datvā vanditvā ekamantaṃ nisinnā attano dhanassa laddhakāraṇaṃ satthu ārocesuṃ. Satthā tumhe kho upāsakā tena dhanena santuṭṭhā hutvā pamāṇaññutāya dhanañca jīvitañca labhittha porāṇakā pana asantuṭṭhāva amattaññuno paṇḍitānaṃ vacanaṃ akatvā jīvitakkhayaṃ pattāti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ vāṇijakule nibbattetvā vayappatto satthavāhajeṭṭhako ahosi. So bārāṇasiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā bahū vāṇije ādāya tameva kantāraṃ paṭipanno tameva udapānaṃ addasa. Tattha te vāṇijā pānīyaṃ pivissāmāti taṃ udapānaṃ khaṇantā paṭipāṭiyā bahūni veḷuriyādīni labhiṃsu. Te bahumpi ratanaṃ labhitvā tena asantuṭṭhā aññampi ettha itopi sundarataraṃ

--------------------------------------------------------------------------------------------- page31.

Bhavissatīti bhiyyoso mattāya taṃ khaṇiṃsuyeva. Atha te bodhisatto āha bho vāṇijā lobho nāmesa vināsamūlo amhehi bahu dhanaṃ laddhaṃ ettakena santuṭaṭhā hotha mā ca atikkhaṇitthāti. Tena te vāriyamānāpi khaṇiṃsuyeva. So ca udapāno nāgapariggahito. Athassa heṭṭhā vasanakanāgarājā attano vimāne bhijjante leḍḍūsu ca paṃsūsu ca opattamānesu kuddho hutvā bodhisattaṃ ṭhapetvā anavasese sabbepi nāsikavātena paharitvā jīvitakkhayaṃ pāpetvā nāgabhavanā nikkhamma sakaṭāni yojāpetvā sattaratanānaṃ pūretvā bodhisattaṃ sukhayānake nisīdāpetvā nāgamāṇavakehi sakaṭāni pājāpento bodhisattaṃ bārāṇasiṃ netvā gharaṃ pavesetvā dhanaṃ paṭisāmetvā attano nāgabhavanameva gato. Bodhisatto taṃ dhanaṃ visajjetvā sakalajambūdīpaṃ unnaṅgalaṃ katvā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā jīvitapariyosāne saggapadaṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca jarūdapānaṃ khaṇamānā vāṇijā udakatthikā ajjhaggaṃsu ayolohaṃ tipusīsañca māṇayo rajaṭaṃ jātarūpañca muttā veḷuriyā bahū te ca tena asantuṭṭhā bhiyyo bhiyyo khaṇiṃsu te tatthapāsīviso ghoro tejasī tejasā hani tasmā khaṇe nātikkhaṇe atikkhātamhi pāpakaṃ

--------------------------------------------------------------------------------------------- page32.

Khaṇanena dhanaṃ laddhaṃ atikkhātena nāsitanti. Tattha ayanti kāḷalohaṃ. Lohanti tambalohaṃ. Muttāti muttādayo. Te ca tena asantuṭṭhāti te ca vāṇijā tena dhanena asantuṭṭhā. Te tatthāti te vāṇije tasmiṃ udakapāne. Tejasīti visatejena samannāgato. Tejasā hanīti visatejena ghātesi. Atikkhātena nāsitanti atikkhaṇanena tañca dhanaṃ jīvitañca nāsitaṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā nāgarājā sārīputto ahosi satthavāhajeṭṭhako pana ahamevāti. Jarūdapānajātakaṃ chaṭṭhaṃ --------


             The Pali Atthakatha in Roman Book 38 page 29-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2029              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2029              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]