ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      sasapaṇḍitajātakaṃ
     satta me rohitā macchāti idaṃ satthā jetavane viharanto
sabbaparikkhāradānaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kuṭumbiko buddhappamukhassa bhikkhusaṅghassa
sabbaparikkhāradānaṃ sajjetvā gharadvāre maṇḍapaṃ kāretvā buddhappamukhaṃ
bhikkhusaṅghaṃ nimantetvā susajjitamaṇḍape pavarāsane nisīdāpetvā

--------------------------------------------------------------------------------------------- page290.

Nānaggarasaṃ paṇītadānaṃ datvā puna svātanāya sattāhaṃ nimantetvā sattame divase buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ sabbaparikkhāraṃ adāsi. Satthā bhattakiccāvasāne anumodanaṃ karonto upāsaka tayā pītisomanassaṃ kātuṃ vaṭṭati idañca dānaṃ nāma porāṇakapaṇḍitānaṃ vaṃso porāṇakapaṇḍitā hi sampattayācakānaṃ jīvitaṃ pariccajitvā attano maṃsampi adaṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sasayoniyaṃ nibbattitvā araññe vasi. Tassa pana araññassa ekato pabbatapādo ekato nadī ekato paccantagāmo ahosi. Aparepissa tayo sahāyā ahesuṃ makkaṭo sigālo uddoti. Te cattāropi paṇḍitā ekato vasantā attano attano gocaraṭṭhāne gocaraṃ gahetvā sāyaṇhasamaye ekato sannipatanti. Sasapaṇḍito dānaṃ dātabbaṃ sīlaṃ rakkhitabbaṃ uposathakammaṃ kātabbanti tiṇṇaṃ janānaṃ ovādavasena dhammaṃ desesi. Te tassa ovādaṃ sampaṭicchitvā attano attano nivāsanagumbaṃ pavisitvā vasanti. Evaṃ kāle gacchante ekadivasaṃ bodhisatto ākāsaṃ oloketvā candaṃ disvā sve uposathadivasoti ñatvā itare tayo āha sve uposatho tumhepi tayo janā sīlaṃ samādiyitvā uposathikā hotha sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti tasmā yācake sampatte tumhe khāditabbāhārarasaṃ datvā khādeyyāthāti. Te sādhūti

--------------------------------------------------------------------------------------------- page291.

Sampaṭicchitvā attano attano vasanaṭṭhānesu vasiṃsu. Punadivase tesu uddo pātova gocaraṃ pariyesissāmīti cintetvā gaṅgātīraṃ gato. Atheko bālisiko satta rohitamacche uddharitvā valliyāva āvuṇitvā gaṅgātīre vālikaṃ viyūhitvā bālikāya paṭicchādetvā puna macche gaṇhanto adhogaṅgaṃ gacchi. Uddo macchagandhaṃ ghāyitvā bālikaṃ viyūhitvā macche disvā nīharitvā atthi nukho etesaṃ sāmikoti tikkhattuṃ ghosetvā sāmikaṃ apassanto vallīkoṭiṃ ḍaṃsitvā netvā attano vasanagumbe ṭhapetvā velāyameva khādissāmīti attano sīlaṃ āvajjento nipajji. Sigālopi nikkhamitvā gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekañca godhaṃ ekañca dadhivārakaṃ disvā atthi nukho etassa sāmikoti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāyaṃ pavesetvā maṃsasūle ca godhañca mukhena ḍaṃsitvā netvā attano sayanagumbe ṭhapetvā velāyameva khādissāmīti attano sīlaṃ āvajjento nipajji. Makkaṭopi vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanaṭṭhānagumbe ṭhapetvā velāyameva khādissāmīti attano sīlaṃ āvajjento nipajji. Bodhisatto pana velāyameva nikkhamitvā dabbatiṇāni khādissāmīti attano vasanagumbeyeva nipanno cintesi mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni dātuṃ na sakkā tilataṇḍulādayopi mayhaṃ natthi sace mama santikaṃ yācako āgacchissati attano sarīramaṃsaṃ dassāmīti. Tassa sīlatejena sakkassa

--------------------------------------------------------------------------------------------- page292.

Bhavanaṃ uṇhākāraṃ dassesi. Taṃ kira sakkassa āyukkhayena vā uṇhaṃ hoti puññakkhayena vā aññasmiṃ vā mahānubhāve satte taṃ ṭhānaṃ paṭṭhente dhammikasamaṇabrāhmaṇānaṃ sīlatejena. Tadā sīlatejena uṇhaṃ ahosi. So āvajjamāno imaṃ kāraṇaṃ ñatvā sasarājaṃ vīmaṃsissāmīti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. Brāhmaṇa kimatthaṃ āgatosīti vutte paṇḍita sace kiñci āhāraṃ labheyyaṃ uposathiko hutvā samaṇadhammaṃ kareyyanti. So sādhu dassāmi te āhāranti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha satta me rohitā macchā udakā thalamubbhatā idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasāti. Tattha thalamubbhatāti udakato thale ṭhapitā bālisikenāpi 1- uddhaṭā. Etaṃ bhutvāti etaṃ mama santakaṃ macchāhāraṃ pacitvā bhuñjitvā samaṇadhammaṃ karonto ramaṇīye rukkhamūle nisinno imasmiṃ vane vasāti. Brāhmaṇo pageva tāva hotu pacchā jānissāmīti sigālassa santikaṃ gato tenāpi kimatthaṃ ṭhitosīti vutte tathevāha. Sigālo sādhu dassāmīti tena saddhiṃ sallapanto dutiyaṃ gāthamāha dussa me khettapālassa rattiṃ bhattaṃ apābhataṃ maṃsasūlā ca dve godhā ekañca dadhivārakaṃ @Footnote: 1 kenāpi vā.

--------------------------------------------------------------------------------------------- page293.

Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasāti. Tattha dussa meti yo esa mama avidūre khettapālo vasati dussa amussāti attho. Apābhatanti ābhataṃ ānītaṃ. Maṃsasūlā ca dve godhāti aṅgāre pakkāni dve maṃsasūlāni ca ekā ca godhā. Dadhivārakanti dadhivārako. Idanti idaṃ ettakaṃ mama atthi etaṃ sabbampi yathābhirucitena pākena pacitvā paribhuñjitvā uposathiko hutvā ramaṇīye rukkhamūle nisīditvā samaṇadhammaṃ karonto imasmiṃ vane vasāti attho. Brāhmaṇo pageva tāva hotu pacchā jānissāmīti makkaṭassa santikaṃ gato tenāpi kimatthaṃ ṭhitosīti vutte tathevāha. Makkaṭo sādhu demīti tena saddhiṃ sallapanto tatiyaṃ gāthamāha ambapakkudakaṃ sītaṃ sītacchāyaṃ manoramaṃ idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasāti. Tattha ambapakkanti madhuraambaphalaṃ. Udakaṃ sītanti gaṅgāya udakaṃ sītalaṃ. Etaṃ bhutvāti brāhmaṇa etaṃ ambaphalaṃ paribhuñjitvā sītalaṃ udakaṃ pivitvā yathārucite ramaṇīye rukkhamūle nisinno samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasāti. Brāhmaṇo pageva tāva hotu pacchā jānissāmīti sasapaṇḍitassa santikaṃ gato tenāpi kimatthamāgatosīti vutte tathevāha. Taṃ sutvā bodhisatto somanassappatto brāhmaṇa suṭṭhu te kataṃ āhāratthāya mama santikaṃ āgacchantena ajjāhaṃ mayā

--------------------------------------------------------------------------------------------- page294.

Adinnapubbaṃ dānaṃ dassāmi tvaṃ pana sīlavā pāṇātipātaṃ na karissasi gaccha nānādārūni saṅkaḍḍhitvā aṅgāre katvā mayhaṃ ārocehi ahaṃ attānaṃ pariccajitvā aṅgāramajjhe patissāmi mama sarīre pakke tvaṃ maṃsaṃ khāditvā samaṇadhammaṃ kareyyāsīti tena saddhiṃ sallapanto catutthaṃ gāthamāha na sasassa tilaṃ atthi na muggā napi taṇḍulā iminā agginā pakkaṃ mamaṃ bhutvā vane vasāti. Tattha mamaṃ bhutvāti yantaṃ ahaṃ aggiṃ karohīti vadāmi iminā agginā pakkaṃ maṃ bhuñjitvā imasmiṃ vane vasa ekassa sasassa sarīrannāma ekassa purisassa yāpanamattaṃ hotīti. Sakko tassa kathaṃ sutvā attano ānubhāvena ekaṃ aṅgārarāsiṃ māpetvā bodhisattassa ārocesi. So dabbatiṇasayanato uṭṭhāya tattha gantvā sace me lomantaresu pāṇakā atthi te mā mariṃsūti tikkhattuṃ sarīraṃ vidhūnitvā sakalasarīraṃ dānamukhe datvā laṅghitvā padumapuñje rājahaṃso viya pamuditacitto aṅgārarāsimhi patati. So pana aggi bodhisattassa sarīre lomakūpamattampi uṇhaṃ kātuṃ nāsakkhi. Himagabbhe paviṭṭho viya ahosi. Atha sakkaṃ āmantetvā brāhmaṇa tayā kato aggi atisītalo mama sarīre lomakūpamattampi uṇhaṃ kātuṃ na sakkoti kinnāmetanti āha. Paṇḍita nāhaṃ brāhmaṇo sakkohamasmi tava vīmaṃsanatthaṃ āgatosmīti. Sakka tvaṃ tāva tiṭṭha sakalopi ce lokasannivāso

--------------------------------------------------------------------------------------------- page295.

Maṃ dānena vīmaṃseyya neva me adātukāmattaṃ passeyyāti bodhisatto sīhanādaṃ nadi. Atha naṃ sakko sasapaṇḍita tava guṇo sakalakappaṃ pākaṭo hotūti pabbataṃ pīḷetvā pabbatarasamādāya candamaṇḍale sasalakkhaṇaṃ likhitvā bodhisattaṃ ānetvā tasmiṃ vanasaṇḍe tasmiṃyeva vanagumbe taruṇadabbatiṇapiṭṭhe nipajjāpetvā attano devalokameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā sīlaṃ pūretvā uposathakammaṃ katvā yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne sabbaparikkhāradāyako gahapati sotāpattiphale patiṭṭhahi. Tadā uddo ānando ahosi. Sigālo moggallāno. Makkaṭo sārīputto. Sakko anuruddho. Sasapaṇḍito pana ahamevāti. Sasapaṇḍitajātakaṃ chaṭṭhaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 289-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6024&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6024&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=562              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2788              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2788              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]