ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      matarodanajātakaṃ
     matamatameva rodathāti idaṃ satthā jetavane viharanto aññataraṃ
sāvatthiyaṃ kuṭumbikaṃ ārabbha kathesi.
     Tassa kira bhātā kālamakāsi. So tassa kālakiriyāya
sokābhibhūto na nhāyati na bhuñjati na vilimpati pātova susānaṃ
gantvā sokappatto rodati. Satthā paccūsasamaye lokaṃ volokento
tassa sotāpattiphalupanissayaṃ disvā  imassa atītaṃ kāraṇaṃ

--------------------------------------------------------------------------------------------- page296.

Āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭati ṭhapetvā maṃ añño koci samattho natthi imassa mayā avassayena bhavituṃ vaṭṭatīti punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gharadvāraṃ gantvā satthā āgatoti sutvā āsanaṃ paññāpetvā pavisathāti kuṭumbikena vutto pavisitvā paññattāsane nisīdi. Kuṭumbikopi āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ satthā kiṃ kuṭumbika cintesīti āha. Āma bhante mama bhātu matakālato paṭṭhāya cintemīti. Āvuso sabbe saṅkhārā aniccā bhijjitabbayuttakaṃ bhijjati tattha na cintetabbaṃ porāṇakapaṇḍitāpi bhātari mate bhijjitabbayuttakaṃ bhijjīti na cintayiṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave seṭṭhikule nibbatti. Tassa vayappattassa mātāpitaro kālamakaṃsu. Tesu kālakatesu bodhisattassa bhātā kuṭumbaṃ vicāresi. Bodhisatto taṃ nissāya jīvati. So aparabhāge tathārūpena byādhinā kālamakāsi. Ñātimittāmaccā sannipatitvā bāhā paggayha kandanti rodanti. Ekopi sakabhāvena saṇṭhātuṃ nāsakkhi. Bodhisatto pana neva kandati na rodati. Manussā passatha bho imassa bhātari mate mukhasaṅkocanamattampi natthi ativiya thaddhahadayo dvepi koṭṭhāse ahameva bhuñjissāmīti bhātu maraṇaṃ icchati maññeti bodhisattaṃ garahiṃsu. Ñātakāpi naṃ tvaṃ bhātari

--------------------------------------------------------------------------------------------- page297.

Mate na rodasīti garahiṃsuyeva. So tesaṃ vacanaṃ sutvā tumhe attano andhabālabhāvena aṭṭha lokadhamme ajānantā mama bhātā matoti rodatha ahampi marissāmi mampi ayampi marissatīti kasmā na rodatha tumhepi marissatha attānampi mayampi marissāma marissāmāti kasmā na rodatha sabbe saṅkhārā aniccā hutvā honti teneva sabhāvena saṇṭhātuṃ samattho ekasaṅkhāropi natthi tumhe andhabālā aññāṇatāya aṭṭha lokadhamme ajānitvā rodatha ahaṃ kimatthaṃ rodissāmīti vatvā imā gāthā abhāsi matamatameva rodatha na hi taṃ rodatha yo marissati sabbeva sarīradhārino anupubbena jahanti jīvitaṃ devā manussā catuppadā pakkhigaṇā uragā ca bhogino yamhi 1- sarīre anissarā ramamānāva jahanti jīvitaṃ evaṃ calitaṃ asaṇṭhitaṃ sukhadukkhaṃ manujesu apekkhiyaṃ kanditaṃ ruṇataṃ 2- niratthakaṃ kiṃ vo sokaguṇābhikīrare dhuttā soṇḍā ca akatā bālā sūrā ayogino dhīraṃ maññanti bāloti ye dhammassa akovidāti. Tattha matamatamevāti matamataṃyeva. Anupubbenāti attano attano maraṇavāre sampatte paṭipāṭiyā jahanti jīvitaṃ na ekatova sabbe maranti yadi evaṃ mareyyuṃ lokappavatti ucchijjeyya. Bhoginoti mahantena sarīrabhogena samannāgatā. Ramamānāti tattha tattha @Footnote: 1 asmiṃ . 2 kanditaruditaṃ.

--------------------------------------------------------------------------------------------- page298.

Nibbattā sabbepi ete devādayo sattā attano attano nibbattaṭṭhāne abhiramamānāva anukkaṇṭhitāva jīvitaṃ jahanti. Evaṃ calitanti evaṃ tīsu bhavesu niccalabhāvassa ca saṇṭhitabhāvassa ca abhāvā calitaṃ asaṇṭhitaṃ. Kiṃ vo sokaguṇābhikīrareti kiṃkāraṇā tumhe sokarāsī abhikīranti ajjhottharanti. Dhuttā soṇḍā ca akatāti itthīdhuttā surādhuttā akkhadhuttā ca surāsoṇḍā ca bhattasoṇḍādayo soṇḍā ca akatavuḍḍhino 1- asikkhitakā ca. Bālāti bālyena samannāgatā avidū. Sūrā ayoginoti ayonisomanasikārena sūrā yogena ayuttatāya ayogino. Ayodhinotipi pāṭho. Kilesamārena saddhiṃ yujjhituṃ asamatthāti attho. Dhīraṃ maññanti bāloti ye dhammassa akovidāti ye evarūpā dhuttādayo aṭṭhavidhassa lokadhammassa akovidā te appamattakepi dukkhadhamme uppanne anattamanā kandamānā rodamānā aṭṭha lokadhamme tattato 2- ajānitvā ñātimaraṇādīsu akandantaṃ arodantaṃ mādisaṃ dhīraṃ paṇḍitaṃ bālo ayaṃ na rodatīti maññantīti. Evaṃ bodhisatto tesaṃ dhammaṃ desetvā sabbepi te asoke akāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā mahājanassa dhammaṃ desetvā @Footnote: 1 akatabuddhino . 2 tattvato.

--------------------------------------------------------------------------------------------- page299.

Nissokabhāvakarapaṇḍito ahamevāti. Matarodanajātakaṃ sattamaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 295-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6149&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6149&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=566              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2839              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2801              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]