ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       tittirajātakaṃ
     susukhaṃ vata jīvāmīti idaṃ satthā kosambiyaṃ nissāya vadarikārāme
viharanto rāhulattheraṃ ārabbha kathesi.
     Vatthu heṭṭhā tipallatthajātake vitthāritameva. Dhammasabhāyaṃ
pana bhikkhūhi āvuso rāhulo sikkhākāmo kukkuccako ovādakkhamoti
tassāyasmato guṇakathā samuṭṭhāpitā. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi rāhulo sikkhākāmo
kukkuccako ovādakkhamoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā nikkhamma himavantappadese isipabbajjaṃ pabbajitvā abhiññā
@Footnote: 1 kaṇaverajātakaṃ.
Ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto ramaṇīye
vanasaṇḍe vasitvā loṇambilasevanatthāya aññataraṃ paccantagāmaṃ
agamāsi. Tatra naṃ manussā disvā pasannacittā aññatarasmiṃ
araññe paṇṇasālaṃ kāretvā paccayehi upaṭṭhahantā vāsesuṃ.
Tadā tasmiṃ gāmake eko sākuṇiko ekaṃ dīpakatittiraṃ gahetvā
suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ
araññaṃ netvā tassa saddena āgatāgate tittire gahetvā jīvitaṃ
kappesi. Atha so tittiro cintesi ekaṃ maṃ nissāya bahū
mama ñātakā nassanti mayhaṃ taṃ pāpanti nissaddo ahosi.
So tassa nissaddabhāvaṃ ñatvā veḷupesikāya taṃ sīse paharati.
Tittiro dukkhāturatāya saddaṃ karoti. Evaṃ so sākuṇiko taṃ
nissāya tittire gahetvā jīvitaṃ kappesi. Atha so tittiro
cintesi ime marantūti mayhaṃ cetanā natthi paṭiccakammaṃ pana
maṃ phusati mayi saddaṃ akaronte ete nāgacchanti karonteyevāgacuchanti
āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpesi atthi
nukho ettha mayhaṃ pāpaṃ natthīti. So tato paṭṭhāya ko
nukho me imaṃ kaṅkhaṃ chindeyyāti tathārūpaṃ paṇḍitaṃ upadhārento
carati. Athekadivasaṃ so sākuṇiko bahū tittire gahetvā pacchiṃ
pūretvā pānīyaṃ pivissāmīti bodhisattassa assamaṃ gantvā taṃ
pañjaraṃ bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā bālikātale
nipanno niddaṃ okkami. Tittiro tassa niddokkamanabhāvaṃ ñatvā
Mama kaṅkhaṃ imaṃ tāpasaṃ pucchissāmi jānanto me kathessatīti
pañjare nisinnoyeva taṃ pucchanto paṭhamaṃ gāthamāha
         susukhaṃ vata jīvāmi          labhāmi ceva bhuñjituṃ
         paripantheva tiṭṭhāmi        kā nu bhante gatī mamanti.
     Tattha susukhaṃ vatāti ahaṃ bhante imaṃ sākuṇikaṃ nissāya suṭṭhu
sukhaṃ jīvāmi. Labhāmi cevāti yathārucitaṃ khādanīyaṃ bhojanīyaṃ bhuñjitumpi
labhāmi. Paripantheva tiṭṭhāmīti apicakho yattha mama ñātakā
mama saddena āgatāgatā vinassanti  tasmiṃ paripanthe tiṭṭhāmi. Kā
nu bhanteti kā nukho bhante mama gati kā nipphatti bhavissatīti pucchi.
     Tassa pañhaṃ visajjento bodhisatto dutiyaṃ gāthamāha
         mano ce te na paṇamati     pakkhi pāpassa kammuno
         apāvaṭassa bhadrassa        na pāpamupalimpatīti.
     Tattha pāpassa kammunoti yadi tava mano pāpakammassatthāya
na paṇamati pāpakaraṇe ninno tappoṇo tappabbhāro na hoti.
Apāvaṭassāti evaṃ sante pāpakammakaraṇatthāya apāvaṭassa
ussukkaṃ anāpannassa tava bhadrasseva sato pāpaṃ na upalimpati
na alliyatīti.
     Taṃ sutvā tittiro tatiyaṃ gāthamāha
         ñātako no nisinnoti      bahu  āgacchate jano
         paṭiccakammaṃ phusati          tasmiṃ me saṅkate manoti.
     Tassattho bhante sacāhaṃ saddaṃ na kareyyaṃ ayaṃ tittirajano
Na āgaccheyya mayi pana saddaṃ karonte ñātako no nisinnoti
ayaṃ bahu jano āgacchati taṃ āgataṃ luddo gahetvā jīvitakkhayaṃ
pāpento maṃ paṭicca nissāya etaṃ pāṇātipātakammaṃ phusati
paṭilabhati vindati tasmā maṃ paṭicca kate pāpe mama nukho etaṃ
pāpanti evaṃ me mano saṅkati kukkuccaṃ āpajjatīti.
     Taṃ sutvā bodhitatto catutthaṃ gāthamāha
        na paṭiccakammaṃ phusati         mano ce nappadussati
        appossukkassa bhadrassa      na pāpamupalimpatīti.
     Tassattho yadi tava pāpakiriyāya mano nappadussati  tanninno
tappoṇo tappabbhāro na hoti evaṃ sante luddena āyasmantaṃ
paṭicca katampi kammaṃ taṃ na phusati na alliyati pāpakiriyāya hi
appossukkassa nirālayassa bhadrassa parisuddhassa sato tava
pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati tava cittaṃ na
alliyatīti.
     Evaṃ mahāsatto tittiraṃ saññāpesi. Sopi taṃ nissāya
nikkukkucco ahosi. Luddo pavuddho bodhisattaṃ vanditvā pañjaraṃ
ādāya pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tittiro rāhulo ahosi tāpaso pana ahamevāti.
                     Tittirajātakaṃ  navamaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 305-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6353              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6353              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=574              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2829              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]