ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                        Sucajajatakam
     sucajam vata na cajiti idam sattha jetavane viharanto ekam
kutumbikam arabbha kathesi.
     So kira gamake uddharam sodhessamiti 1- bhariyaya saddhim
tattha gantva sodhetva sakatam aharitva paccha anessamati
ekasmim kule thapetva puna savatthim gacchanto antaramagge ekam
pabbatam addasa. Atha nam bhariya aha sace sami ayam pabta
suvannamayo bhaveyya dadeyyasi pana me kinciti. Kasi tvam na
kinci dassamiti. Sa ca thaddhahadayo vatayam pabbate kira
sabbasuvannamaye jatepi mayham kinci na dassatiti anattamana ahosi. Te
jetavanasamipam agantva paniyam pivissamati viharam pavisitva paniyam
pivimsu. Satthapi paccusakaleyeva tesam sotapattiphalupanissayam disva
agamanam olokayamano gandhakutiparivene nisidi chabbannabuddharamsiyo
sojjento. Tepi paniyam pivitva agantva sattharam vanditva
basidimsu. Sattha tehi saddhim patisantharam katva kaham gatatthati
pucchi. Amhakam gamake uddharam sodhanatthaya bhanteti. Kim
upasike tava samiko tuyham hitam patikankhati upakarante karotiti.
Bhante aham imasmim sasineha ayampi na mayi sasineho ajja maya
pabbatam disva sacayam suvannamayo pabbato assa kinci me
@Footnote: 1 sadhessami.
Dadeyyasiti vutte kasi tvam na kinci dassamiti aha evam
thaddhahadayo ayanti. Upasike evam namesa vadati yada pana
tam tava gunam sarati tada sabbissariyam detiti vatva kathetha bhanteti
tehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa sabbakiccakarako amacco ahosi. Athekadivasam raja rajaputtam 1-
upatthanam agacchantam disva ayam mama antare  dubbheyyati tam
pakkosapetva tata yavaham jivami tava nagare vasitum na
lacchasi annattha vasitva mamaccayena rajjam karehiti aha.
So sadhuti pitaram vanditva jetthabhariyaya saddhim nagara nikkhamitva
paccantam gantva aranne pannasalam mapetva vanamulaphalaphalena
yapento vihasi. Aparabhage raja kalamakasi. Uparaja
nakkhattam olokento tassa kalakatabhavam natva baranasim
agacchanto antaramagge ekam pabbatam addasa. Atha nam bhariya aha
sace deva ayam  pabbato suvannamayo assa dadeyyasi me
kinciti. Kasi tvam kinci na dassamiti. Sa aham
imasmim sinehena cajitum asakkonti arannam pavisim ayanca evam
vadeti ativiya thaddhahadayo raja hutva esa mayham kalyanam
na karissatiti anattamana ahosi. So agantva rajje patitthito
tam aggamahesitthane thapesi idam yasamattakamevadasi.
@Footnote: 1 puttam uparajanam.
Uttarim pana sakkarasammano natthi. Tassa atthibhavampi na janati.
Bodhisatto ayam devi imassa ranno upakarika dukkham aganetva
arannavasam vasi ayam panetam aganetva annahi saddhim
abhiramanto vicarati yatha esa sabbissariyam labhati tatha karissamiti
cintetva ekadivasam tam upasankamitva mahadevi mayam tumhakam
santika pindamattampi na labhama kasma amhesu pamajjittha
ativiya thaddhahadayati aha. Sa devi tata sacaham attana
labheyyam tuyhampi dadeyyam alabhamana pana kim dassami rajapi
mayham idani kinnama dassati tata so antaramagge imasmim
pabbate suvannamaye jate mayham kinci dassasiti vutte kasi
tvam na kinci dassamiti aha supariccajampi na pariccajiti. Kim
pana ranno santike imam katham kathetum sakkhissathati. Kim na
sakkhissami tatati. Tenahi ranno santike thito pucchissami
tumhe katheyyathati. Sadhu tatati. Bodhisatto deviya ranno
upatthanam gantva thitakale aha nanu ayye mayam tumhakam santika
kincipi na labhamati. Tata aham labhamana tuyham dadeyyam
ahameva kinci na labhami rajapi idani mayham kinnama dassati
so hi arannato agamanakale ekam pabbatam disva sacayam
pabbato suvannamayo assa kinci me dadeyyasiti vutte
kasi tvam na kinci dassamiti vadati supariccajampi na pariccajiti
etamattham dipenti pathamam gathamaha
         Sucajam vata na caji        vacaya adadam girim
         kinci tassa cajantassa 1-  vacaya adadam pabbatanti.
     Tattha sucajam vatati sukhena cajitum sakkuneyyampi na caji.
Adadanti vacanamattenapi pabbatam adadamano. Kinci tassa
cajntassati tassa me yacitassa tam cajantassa kinci cajeyya. Vacaya
adadam pabbatanti sacayam maya yacito mama vacanena suvannamayampi
hontam tam pabbatam vacaya adadam vacanamattena adassatthati 2- attho.
     Tam sutva raja dutiyam gathamaha
         yamhi kayira tamhi vade     yam na kayira na tam vade
         akarontam bhasamanam        parijananti panditati.
     Tassattho yadeva hi pandito puriso kayena kareyya tam
vacaya vadeyya yampi na kayira na tam vadeti. Datukamova
dammiti vadeyya na adatukamoti adhippayo. Kimkarana. Yo
hi dassamiti vatvapi paccha na dadati tam akarontam kevalam
musa bhasamanam. Parijananti panditati aham 3- dassamiti
vacanamattameva bhasati na pana deti yam 4- hi kho pana adinnampi
vacanamatteneva dinnam hoti  tam puretarameva laddhannama bhavissatiti
evam tassa musavadibhavam pandita jananti bala pana
vacanamatteneva tussantiti.
     Tam sutva devi ranno anjalimpaggahetva tatiyam gathamaha
@Footnote: 1 acajantassa .         2 adadam hoti .      3 ayam .            4 yadi.
        Rajaputta namo tyatthu      sacce dhamme thitovasi
        yassa te byasanam patto     saccasmim ramati manoti.
     Tattha sacce dhammeti vacisacce sabhavadhamme ca. Byasanam
pattoti yassa tava rattha pabbajaniyasankhatam byasanam pattopi
mano saccasmimyeva ramatiti.
     Evam ranno gunakatham kathayamanaya deviya (tam) sutva
bodhisatto tassa gunam pakasento catuttham gathamaha
        ya daliddi daliddassa      addha addhassa kittima
        sa hissa parama bhariya    sahirannassa itthiyoti.
     Tattha kittimati kittisampannati attho. Sa hissa paramati
ya daliddassa samikassa daliddakale sayampi daliddi hutva tam na
pariccaji. Addhassati addhakale addha hutva samikameva
anuvattati samanasukhadukkhava hoti sa hi assa parama uttama
bhariya nama. Sahirannassati sahirannassa pana issariye thitassa
itthiyo hontiyeva anacchariyamevati.
     Evancapana vatva bodhisatto   ayam maharaja tumhakam
dukkhitakale aranne samanadukkha hutva vasi imissa sammanam
katum vattatiti deviya gunam kathesi. Raja tassa vacanena deviya
gunam saritva pandita tava kathayaham deviya gunam anussarinti
vatva tassa sabbissariyam adasi tayaham deviya gunam sarapitoti
bodhisattassa mahantam sakkaram adasi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane jayapatika sotapattiphale patitthahimsu.
Tada baranasiraja ayam kutumbiko ahosi. Devi ayam
upasika. Panditamacco pana ahamevati.
                      Sucajajatakam dasamam
                    pucimandavaggo  dutiyo
                      ----------



             The Pali Atthakatha in Roman Book 38 page 309-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6429&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6429&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=578              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2879              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2841              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]