ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Kuṭidūsakavaggavaṇṇanā
                      -----------
                       kuṭidūsakajātakaṃ
     manussasseva te sīsanti idaṃ satthā jetavane viharanto
mahākassapattherassa paṇṇasālājhāmakaṃ daharabhikkhuṃ ārabbha kathesi.
     Vatthu rājagahe samuṭṭhitaṃ. Tadā kira thero rājagahaṃ nissāya
araññakuṭiyaṃ viharati. Dve tassa daharā upaṭṭhānaṃ karonti. Tesu
eko therassa upakārako eko dubbaco 1- itarena kataṃ attanā
katasadisaṃ karoti tena mukhodakādīsu patiṭṭhāpitesu therassa
santikaṃ gantvā vanditvā bhante mayā udakaṃ ṭhapitaṃ mukhaṃ dhovathāti
ādīni vadati. Tena kālasseva vuṭṭhāya therassa pariveṇe sammaṭṭhe
therassa nikkhamanavelāya itocitoca paharanto sakalapariveṇaṃ attanā
sammaṭṭhaṃ viya karoti. Vattasampanno cintesi ayaṃ dubbaco
mayā kataṃ attanā katasadisaṃ karoti etassa kammaṃ 2- pākaṭaṃ
karissāmīti. Tasmiṃ attano mañcake antogāme bhutvā āgantvā
niddāyanteyeva nhānodakaṃ tāpetvā piṭṭhikoṭṭhake ṭhapetvā
aññaṃ aḍḍhanāḷimattaṃ udakaṃ uddhane ṭhapesi. Itaro pabujjhitvā
āgantvā usumaṃ uṭṭhahantaṃ disvā udakaṃ tāpetvā koṭṭhake
@Footnote: 1 dubbatto .             2 saṭhakammaṃ.
Ṭhapitaṃ bhavissatīti therassa santikaṃ gantvā bhante nhānakoṭṭhake
udakaṃ ṭhapitaṃ nhāyathāti āha. Thero nhāyissāmīti tena
saddhiṃyeva āgantvā koṭṭhake udakaṃ adisvā kahaṃ udakaṃ kahaṃ
udakanti pucchi. So vegena aggisālaṃ gantvā tucchabhājane uḷuṅkaṃ
otāresi. Uḷuṅko tucchabhājanassa tale paṭihato gharāti
saddamakāsi. Tato paṭṭhāya tassa uḷuṅkasaddakotveva nāmaṃ jātaṃ.
Tasmiṃ khaṇe itaro piṭṭhikoṭṭhakato udakaṃ āharitvā nhāyatha
bhanteti āha. Thero nhātvā āvajjento uḷuṅkasaddakassa
dubbacabhāvaṃ ñatvā taṃ sāyaṃ therupaṭṭhānaṃ āgataṃ ovadi āvuso
samaṇena nāma attanā katameva kataṃ meti vattuṃ vaṭṭati aññathā
sampajānamusāvādo hoti ito paṭṭhāya evarūpaṃ mā akāsīti.
So therassa kujjhitvā punadivase therena saddhiṃ piṇḍāya gāmaṃ na
pāvisi. Thero itareneva saddhiṃ pāvisi. Uḷuṅkasaddakopi therassa
upaṭṭhākakulaṃ gantvā bhante thero kahanti vutte aphāsukena
vihāreyeva nisinnoti vatvā kiṃ bhante laddhuṃ vaṭṭatīti vutte
idañca idañca dethāti gahetvā attano rucitaṭṭhānaṃ gantvā
bhuñjitvā vihāraṃ agamāsi. Punadivase thero taṃ kulaṃ gantvā
nisīdi. Manussā kiṃ bhante ayyassa aphāsukaṃ hiyyo kirattha
vihāreyeva nisinnā asukadaharassa hatthe āhāraṃ pesayimhā
āhāro paribhutto ayyenāti. Thero tuṇhībhūtova bhattakiccaṃ
katvā vihāraṃ gantvā sāyaṃ therupaṭṭhānakāle āgataṃ āmantetvā
Āvuso asukagāme nāma asukakule therassa idañca idañca laddhuṃ
vaṭṭatīti viññāpetvā kira te bhuttanti vatvā viññatti nāma
na vaṭṭati mā puna evarūpaṃ nāma anācāraṃ carāti āha. So
ettakena there āghātaṃ bandhitvā ayaṃ hiyyopi udakamattaṃ
nissāya mayā saddhiṃ kalahaṃ kari idāni panassa upaṭṭhākānaṃ gehe
mayā bhattamuṭṭhi bhuttāti asahanto puna kalahaṃ karoti jānissāmissa
kattabbayuttakanti punadivase there piṇḍāya paviṭṭhe muggaraṃ
gahetvā paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpetvā palāyi.
So jīvamānova manussapeto hutvā sussitvā kālaṃ katvā
avīcimahāniraye nibbatti. So tena kato anācāro mahājanassa majjhe
pākaṭo jāto. Athekacce bhikkhū rājagahā sāvatthiyaṃ āgantvā
sampattaṭṭhāne sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthu santikaṃ
gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā
kuto āgatatthāti pucchi. Rājagahā bhanteti. Ko tattha
ovādadāyako ācariyoti. Mahākassapatthero bhanteti. Sukhaṃ
bhikkhave kassapassāti. Āma bhante therassa sukhaṃ saddhivihāriko
panassa ovāde dinne kujjhitvā therepi  piṇḍāya paviṭṭhe
muggaraṃ gahetvā paribhogabhājanāni bhinditvā therassa paṇṇasālaṃ
jhāpetvā palāyīti. Taṃ sutvā satthā bhikkhave kassapassa
evarūpena bālena saddhiṃ caraṇato ekacariyāva seyyoti vatvā imaṃ
dhammapade gāthamāha
         Carañce nādhigaccheyya      seyyaṃ sadisamattano
         ekacariyaṃ daḷhaṃ kayirā      natthi bāle sahāyatāti.
Imañcapana vatvā puna te bhikkhū āmantetvā na bhikkhave
idāneva ceso kuṭidūsako pubbepi kuṭidūsakova na ca idāneva
ovādadāyakassa kujjhati pubbepi kujjhiyevāti vatvā tehi yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
siṅgilasakuṇayoniyaṃ nibbattitvā vayappatto attano manāpaṃ anovassaṃ
kulāvakaṃ katvā himavantappadese vasati. Atheko makkaṭo
vassakāle acchinnadhāre deve vassante   sītapīḷito dante khādanto
bodhisattassāvidūre nisīdi. Bodhisatto taṃ tathā kilantaṃ disvā
tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
         manussasseva te sīsaṃ       hatthapādā ca bānara
         atha kena nu vaṇṇena       agārante na vijjatīti.
     Tattha vaṇṇenāti kāraṇena. Agāranti tava nivāsanagehaṃ
kena kāraṇena natthīti pucchi.
     Taṃ sutvā bānaro dutiyaṃ gāthamāha
         manussasseva me sīsaṃ       hatthapādā ca siṅgila
         yāhu seṭṭhā manussesu     sā me paññā na vijjatīti.
     Tattha siṅgilāti taṃ sakuṇaṃ nāme nālapati. Yāhu seṭṭhā
manussesūti yā manussesu seṭṭhāti kathenti  sā mama
Vicāraṇapaññā natthi sīsahatthapādakāyabalādīni loke appamāṇaṃ
vicāraṇapaññāva seṭṭhā sā mama natthi tasmā me agāraṃ na
vijjatīti.
     Taṃ sutvā bodhisatto itaraṃ  gāthādvayamāha
         anavaṭṭhitacittassa          lahucittassa dubbhino
         niccaṃ addhuvasīlassa         sucibhāvo 1- na vijjati
         so karassānubhāvaṃ tvaṃ      vītivattassu sīliyaṃ
         sītavātaparittāṇaṃ          karassu kuṭikaṃ kapīti.
     Tattha anavaṭṭhitacittassāti appatiṭṭhitacittassa. Dubbhinoti
mittadubbhissa. Addhuvasīlassāti na sabbakālaṃ sīlarakkhanakassa.
So karassānubhāvaṃ tvanti so tvaṃ samma makkaṭa paññāya
uppādanatthaṃ ānubhāvaṃ balaṃ upādāya karohi. Vītivattassu sīliyanti
attano dussīlabhāvasaṅkhātaṃ sīliyaṃ atikkamitvā sīlavā hohi.
Kuṭikanti sītavātassa parittāṇasamatthaṃ attano kuṭikaṃ kulāvakaṃ ekaṃ
vasanāgārakaṃ karohīti.
     Makkaṭo cintesi ayaṃ tāva attano anovassakaṭṭhāne
nisinnabhāvena maṃ paribhāsati 2- na nisīdāpessāmi naṃ imasmiṃ kulāvaketi.
Tato bodhisattaṃ gaṇhitukāmo pakkhandi. Bodhisatto uppatitvā
aññattha gato. Makkaṭo kulāvakaṃ viddhaṃsitvā cuṇṇavicuṇṇaṃ
katvā pakkāmi.
@Footnote: 1 sukhabhāvo  .           2 paribhavati.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
makkaṭo kuṭijhāmako ahosi siṅgilasakuṇo pana ahamevāti.
                     Kuṭidūsakajātakaṃ paṭhamaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 315-320. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6540              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6540              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=582              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2860              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2860              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]