ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page315.

Kuṭidūsakavaggavaṇṇanā ----------- kuṭidūsakajātakaṃ manussasseva te sīsanti idaṃ satthā jetavane viharanto mahākassapattherassa paṇṇasālājhāmakaṃ daharabhikkhuṃ ārabbha kathesi. Vatthu rājagahe samuṭṭhitaṃ. Tadā kira thero rājagahaṃ nissāya araññakuṭiyaṃ viharati. Dve tassa daharā upaṭṭhānaṃ karonti. Tesu eko therassa upakārako eko dubbaco 1- itarena kataṃ attanā katasadisaṃ karoti tena mukhodakādīsu patiṭṭhāpitesu therassa santikaṃ gantvā vanditvā bhante mayā udakaṃ ṭhapitaṃ mukhaṃ dhovathāti ādīni vadati. Tena kālasseva vuṭṭhāya therassa pariveṇe sammaṭṭhe therassa nikkhamanavelāya itocitoca paharanto sakalapariveṇaṃ attanā sammaṭṭhaṃ viya karoti. Vattasampanno cintesi ayaṃ dubbaco mayā kataṃ attanā katasadisaṃ karoti etassa kammaṃ 2- pākaṭaṃ karissāmīti. Tasmiṃ attano mañcake antogāme bhutvā āgantvā niddāyanteyeva nhānodakaṃ tāpetvā piṭṭhikoṭṭhake ṭhapetvā aññaṃ aḍḍhanāḷimattaṃ udakaṃ uddhane ṭhapesi. Itaro pabujjhitvā āgantvā usumaṃ uṭṭhahantaṃ disvā udakaṃ tāpetvā koṭṭhake @Footnote: 1 dubbatto . 2 saṭhakammaṃ.

--------------------------------------------------------------------------------------------- page316.

Ṭhapitaṃ bhavissatīti therassa santikaṃ gantvā bhante nhānakoṭṭhake udakaṃ ṭhapitaṃ nhāyathāti āha. Thero nhāyissāmīti tena saddhiṃyeva āgantvā koṭṭhake udakaṃ adisvā kahaṃ udakaṃ kahaṃ udakanti pucchi. So vegena aggisālaṃ gantvā tucchabhājane uḷuṅkaṃ otāresi. Uḷuṅko tucchabhājanassa tale paṭihato gharāti saddamakāsi. Tato paṭṭhāya tassa uḷuṅkasaddakotveva nāmaṃ jātaṃ. Tasmiṃ khaṇe itaro piṭṭhikoṭṭhakato udakaṃ āharitvā nhāyatha bhanteti āha. Thero nhātvā āvajjento uḷuṅkasaddakassa dubbacabhāvaṃ ñatvā taṃ sāyaṃ therupaṭṭhānaṃ āgataṃ ovadi āvuso samaṇena nāma attanā katameva kataṃ meti vattuṃ vaṭṭati aññathā sampajānamusāvādo hoti ito paṭṭhāya evarūpaṃ mā akāsīti. So therassa kujjhitvā punadivase therena saddhiṃ piṇḍāya gāmaṃ na pāvisi. Thero itareneva saddhiṃ pāvisi. Uḷuṅkasaddakopi therassa upaṭṭhākakulaṃ gantvā bhante thero kahanti vutte aphāsukena vihāreyeva nisinnoti vatvā kiṃ bhante laddhuṃ vaṭṭatīti vutte idañca idañca dethāti gahetvā attano rucitaṭṭhānaṃ gantvā bhuñjitvā vihāraṃ agamāsi. Punadivase thero taṃ kulaṃ gantvā nisīdi. Manussā kiṃ bhante ayyassa aphāsukaṃ hiyyo kirattha vihāreyeva nisinnā asukadaharassa hatthe āhāraṃ pesayimhā āhāro paribhutto ayyenāti. Thero tuṇhībhūtova bhattakiccaṃ katvā vihāraṃ gantvā sāyaṃ therupaṭṭhānakāle āgataṃ āmantetvā

--------------------------------------------------------------------------------------------- page317.

Āvuso asukagāme nāma asukakule therassa idañca idañca laddhuṃ vaṭṭatīti viññāpetvā kira te bhuttanti vatvā viññatti nāma na vaṭṭati mā puna evarūpaṃ nāma anācāraṃ carāti āha. So ettakena there āghātaṃ bandhitvā ayaṃ hiyyopi udakamattaṃ nissāya mayā saddhiṃ kalahaṃ kari idāni panassa upaṭṭhākānaṃ gehe mayā bhattamuṭṭhi bhuttāti asahanto puna kalahaṃ karoti jānissāmissa kattabbayuttakanti punadivase there piṇḍāya paviṭṭhe muggaraṃ gahetvā paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpetvā palāyi. So jīvamānova manussapeto hutvā sussitvā kālaṃ katvā avīcimahāniraye nibbatti. So tena kato anācāro mahājanassa majjhe pākaṭo jāto. Athekacce bhikkhū rājagahā sāvatthiyaṃ āgantvā sampattaṭṭhāne sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā kuto āgatatthāti pucchi. Rājagahā bhanteti. Ko tattha ovādadāyako ācariyoti. Mahākassapatthero bhanteti. Sukhaṃ bhikkhave kassapassāti. Āma bhante therassa sukhaṃ saddhivihāriko panassa ovāde dinne kujjhitvā therepi piṇḍāya paviṭṭhe muggaraṃ gahetvā paribhogabhājanāni bhinditvā therassa paṇṇasālaṃ jhāpetvā palāyīti. Taṃ sutvā satthā bhikkhave kassapassa evarūpena bālena saddhiṃ caraṇato ekacariyāva seyyoti vatvā imaṃ dhammapade gāthamāha

--------------------------------------------------------------------------------------------- page318.

Carañce nādhigaccheyya seyyaṃ sadisamattano ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatāti. Imañcapana vatvā puna te bhikkhū āmantetvā na bhikkhave idāneva ceso kuṭidūsako pubbepi kuṭidūsakova na ca idāneva ovādadāyakassa kujjhati pubbepi kujjhiyevāti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgilasakuṇayoniyaṃ nibbattitvā vayappatto attano manāpaṃ anovassaṃ kulāvakaṃ katvā himavantappadese vasati. Atheko makkaṭo vassakāle acchinnadhāre deve vassante sītapīḷito dante khādanto bodhisattassāvidūre nisīdi. Bodhisatto taṃ tathā kilantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha manussasseva te sīsaṃ hatthapādā ca bānara atha kena nu vaṇṇena agārante na vijjatīti. Tattha vaṇṇenāti kāraṇena. Agāranti tava nivāsanagehaṃ kena kāraṇena natthīti pucchi. Taṃ sutvā bānaro dutiyaṃ gāthamāha manussasseva me sīsaṃ hatthapādā ca siṅgila yāhu seṭṭhā manussesu sā me paññā na vijjatīti. Tattha siṅgilāti taṃ sakuṇaṃ nāme nālapati. Yāhu seṭṭhā manussesūti yā manussesu seṭṭhāti kathenti sā mama

--------------------------------------------------------------------------------------------- page319.

Vicāraṇapaññā natthi sīsahatthapādakāyabalādīni loke appamāṇaṃ vicāraṇapaññāva seṭṭhā sā mama natthi tasmā me agāraṃ na vijjatīti. Taṃ sutvā bodhisatto itaraṃ gāthādvayamāha anavaṭṭhitacittassa lahucittassa dubbhino niccaṃ addhuvasīlassa sucibhāvo 1- na vijjati so karassānubhāvaṃ tvaṃ vītivattassu sīliyaṃ sītavātaparittāṇaṃ karassu kuṭikaṃ kapīti. Tattha anavaṭṭhitacittassāti appatiṭṭhitacittassa. Dubbhinoti mittadubbhissa. Addhuvasīlassāti na sabbakālaṃ sīlarakkhanakassa. So karassānubhāvaṃ tvanti so tvaṃ samma makkaṭa paññāya uppādanatthaṃ ānubhāvaṃ balaṃ upādāya karohi. Vītivattassu sīliyanti attano dussīlabhāvasaṅkhātaṃ sīliyaṃ atikkamitvā sīlavā hohi. Kuṭikanti sītavātassa parittāṇasamatthaṃ attano kuṭikaṃ kulāvakaṃ ekaṃ vasanāgārakaṃ karohīti. Makkaṭo cintesi ayaṃ tāva attano anovassakaṭṭhāne nisinnabhāvena maṃ paribhāsati 2- na nisīdāpessāmi naṃ imasmiṃ kulāvaketi. Tato bodhisattaṃ gaṇhitukāmo pakkhandi. Bodhisatto uppatitvā aññattha gato. Makkaṭo kulāvakaṃ viddhaṃsitvā cuṇṇavicuṇṇaṃ katvā pakkāmi. @Footnote: 1 sukhabhāvo . 2 paribhavati.

--------------------------------------------------------------------------------------------- page320.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā makkaṭo kuṭijhāmako ahosi siṅgilasakuṇo pana ahamevāti. Kuṭidūsakajātakaṃ paṭhamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 315-320. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6540&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6540&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=582              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2860              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2860              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]