ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      gāmaṇicandajātakaṃ
     nāyaṃ gharānaṃ kusaloti idaṃ satthā jetavane viharanto paññāpasaṃsanaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū dasabalassa paññaṃ pasaṃsantā nisīdiṃsu
āvuso tathāgato mahāpañño puthupañño hāsapañño javanapañño
tikkhapañño nibbedhikapañño sadevakaṃ lokaṃ paññāya atikkamatīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
tathāgato paññavāyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ janasandho nāma rājā rajjaṃ kāresi.
Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṃ

--------------------------------------------------------------------------------------------- page33.

Suparimajjitaṃ kāñcanādāsatalaṃ viya parisuddhaṃ ahosi atisobhaggappattaṃ. Tenassa nāmaggahaṇadivase ādāsamukhakumāroti nāmaṃ akaṃsu. Taṃ sattavassabbhantareyeva pitā tayo vede sabbañca loke kattabbaṃ sikkhāpetvā tassa sattavassikakāle kālamakāsi. Amaccā mahantena parivārena rañño sarīrakiccaṃ katvā matakadānaṃ datvā sattame divase rājaṅgaṇe sannipatitvā kumāro atidaharo na sakkā rajje abhisiñcituṃ vīmaṃsitvā naṃ abhisiñcissāmāti. Te ekadivasaṃ nagaraṃ alaṅkārāpetvā vinicchayaṭṭhānaṃ sajjetvā pallaṅkaṃ paññāpetvā kumārassa santikaṃ gantvā vinicchayaṭṭhānaṃ deva gantuṃ vaṭṭatīti āhaṃsu. Kumāro sādhūti mahantena parivārena gantvā pallaṅke nisīdi. Tassa nisinnakāle te amaccā ekaṃ dvīhi pādehi vicaraṇamakkaṭaṃ vatthuvijjācariyavesaṃ gāhāpetvā vinicchayaṭṭhānaṃ netvā deva ayaṃ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjāya antobhūmiyaṃ sattaratanaṭṭhāne guṇadosaṃ passati eteneva gahitaṃ rājakulānaṃ gehaṭṭhānaṃ hoti imaṃ devo saṅgaṇhitvā ṭhānantare ṭhapetūti āhaṃsu. Kumāro taṃ heṭṭhā ca upari ca oloketvā nāyaṃ manusso makkaṭo esoti ñatvā makkaṭā nāma kataṃ viddhaṃsetuṃ jānanti akataṃ pana kātuṃ vā vicāretuṃ vā na jānantīti cintetvā amaccānaṃ paṭhamaṃ gāthamāha nāyaṃ gharānaṃ kusalo lolo ayaṃ valīmukho kataṃ kataṃ kho padūseyya evaṃdhammamidaṃ kulanti.

--------------------------------------------------------------------------------------------- page34.

Tattha nāyaṃ gharānaṃ kusaloti ayaṃ satto na gharānaṃ kusalo gharānaṃ vicāretuṃ vā kāretuṃ vā cheko na hoti. Loloti lolajātiko. Valīmukhoti valiyo mukhe assāti valīmukho. Evaṃdhammamidaṃ kulanti idaṃ makkaṭakulaṃ nāma kataṃ dūsetabbaṃ vināsetabbanti evaṃsabhāvaṃ. Amaccā evaṃ bhavissati devāti taṃ apanetvā ekāhadvīhaccayena puna tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā ayaṃ deva pitu mahārājassa kāle vinicchayāmacco vinicchayasuttamassa suppavattati imaṃ saṅgaṇhitvā vinicchayakammaṃ vicāretuṃ vaṭṭatīti āhaṃsu. Kumāro taṃ oloketvā cittavato sampannamanussassa lomaṃ nāma evarūpaṃ na hoti ayampi nicittako vānaro vinicchayakammaṃ kātuṃ na sakkhissatīti ñatvā dutiyaṃ gāthamāha nayidaṃ cittavato lomaṃ nāyaṃ assāsiko migo satthaṃ me janasandhena nāyaṃ kiñci vijānatīti. Tattha nayidaṃ cittavato lomanti yaṃ idaṃ etassa sarīre pharusalomaṃ idaṃ vicāraṇapaññāya sampayuttacittavato na hoti pākatikacittena pana acittako nāma tiracchānagato natthi. Nāyaṃ assāsikoti ayaṃ avassayo vā hutvā anusāsaniṃ vā datvā aññaṃ assāsetuṃ asamatthatāya na assāsiko. Migoti makkaṭo. Satthaṃ me janasandhenāti mayhaṃ pitarā janasandhena etaṃ satthaṃ kathitaṃ makkaṭo nāma kāraṇākāraṇaṃ na jānātīti evaṃ anusāsanī dinnāti dīpeti.

--------------------------------------------------------------------------------------------- page35.

Nāyaṃ kiñci vijānatīti tasmā ayaṃ vānaro nāma na kiñci jānātīti niṭṭhamettha gantabbaṃ. Pāliyaṃ pana nāyaṃ kiñci na dūsayeti likhitaṃ. Taṃ aṭṭhakathāyaṃ natthi. Amaccā imampi kathaṃ sutvā evaṃ bhavissati devāti taṃ apanetvā punapi ekadivasaṃ tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā ayaṃ deva puriso pitu mahārājassa kāle mātupaṭṭhānapitupaṭṭhānapūrako kule jeṭṭhāpacāyikakammakārako imaṃ saṅgaṇhituṃ vaṭṭatīti āhaṃsu. Puna kumāro taṃ oloketvā makkaṭā nāma calacittā evarūpaṃ kammaṃ kātuṃ na samatthāti cintetvā tatiyaṃ gāthamāha na mātaraṃ pitaraṃ vā bhātaraṃ bhaginiṃ sakaṃ bhareyya tādiso poso siṭṭhaṃ dasarathena meti. Tattha bhātaraṃ bhaginiṃ sakanti attano bhātaraṃ vā bhaginiṃ vā. Pāliyaṃ pana sakhanti likhitaṃ. Taṃ pana aṭṭhakathāyaṃ sakanti vutte sakabhātikabhaginiyo labbhanti sakhanti vutte sahāyo labbhatīti vicāritameva. Bhareyyāti poseyya. Tādiso posoti yādiso esa dissati tādiso makkaṭajātiko satto na bhareyya. Siṭṭhaṃ dasarathena meti evaṃ me pitarā anusiṭṭhaṃ pitā hissa catūhi saṅgahavatthūhi janasaṅgahaṇato janasandhoti vuccati dasahi rathehi kattabbaṃ attano ekeneva rathena karaṇato dasarathoti tassa santikā evarūpassa ovādassa sutattā evamāha. Amaccā evaṃ bhavissati devāti makkaṭaṃ apanetvā

--------------------------------------------------------------------------------------------- page36.

Paṇḍito kumāro sakkhissati rajjaṃ kāretunti bodhisattaṃ rajje abhisiñcitvā ādāsamukharañño āṇāti nagare bheriñcārāpesuṃ. Tato paṭṭhāya bodhisatto dhammena samena rajjaṃ kāresi. Paṇḍitabhāvopissa sakalajambūdīpaṃ pattharitvā gato. Paṇḍitabhāvaṃ dīpanatthaṃ panassa imāni cuddasa vatthūni ābhatāni goṇo putto hayo ceva naḷakāro gāmabhojako gaṇikā taruṇī sappo migo tittiradevatā nāgo tapassino ceva atho brāhmaṇamāṇavāti. Tatrāyaṃ anupubbikathā. Bodhisatte tasmiṃ rajje abhisiñcite eko janasandharañño pādamūliko nāmena gāmaṇicando nāma evaṃ cintesi idaṃ rajjaṃ nāma samānavayehi saddhiṃ sobhati ahañca mahallako daharaṃ kumāraṃ upaṭṭhātuṃ ayutto bhavissāmi janapade kasikammaṃ katvā jīvissāmīti. So nagarato tiyojanamattaṃ ṭhānaṃ gantvā ekasmiṃ gāmake vāsaṃ kappesi. Kasikammatthāya panassa goṇopi natthi. So deve vassante ekaṃ sahāyakaṃ dve goṇe yācitvā sabbadivasaṃ kasitvā tiṇaṃ khādāpetvā goṇe sāmikassa niyyādetuṃ gehaṃ agamāsi. So tasmiṃ khaṇe bhariyāya saddhiṃ gehamajjhe nisīditvā bhattaṃ bhuñjati. Goṇāpi pariccayena gehaṃ pavisiṃsu. Tesu pavisantesu sāmiko thālaṃ ukkhipi. Bhariyā thālaṃ apanesi. Gāmaṇicando bhattena maṃ nimanteyyunti olokento goṇe

--------------------------------------------------------------------------------------------- page37.

Aniyuyādetvāva nivatti. Corā rattiṃ vajaṃ chinditvā teyeva goṇe hariṃsu. Goṇasāmiko pātova vajaṃ paviṭṭho te goṇe adisvā corehi gahitabhāvaṃ jānantopi gāmaṇicandassa gīvaṃ karissāmīti naṃ upasaṅkamitvā bho goṇe me dehīti āha. Nanu goṇā gehaṃ paviṭṭhāti. Kiṃ pana te mayhaṃ niyyāditāti. Na niyyāditāti. Tenahi ayaṃ te rājadūto ehīti āha. Tesu hi janapadesu yaṃ kiñci sakkharaṃ vā kapālakhaṇḍaṃ vā ukkhipitvā ayaṃ te rājadūto ehīti vutte yo na gacchati tassa rājaāṇaṃ karoti tasmā so rājadūtoti sutvāva nikkhami. So tena saddhiṃ rājakulaṃ gacchanto ekaṃ sahāyakassa vasanagāmaṃ patvā bho aticchātosmi yāva gāmaṃ pavisitvā āhārakiccaṃ katvā āgacchāmi tāva idheva hohīti vatvā sahāyakassa gehaṃ agamāsi. Sahāyo panassa gehe natthi. Sahāyikā disvā sāmi pakkāhāro natthi muhuttaṃ adhivāsehi idāneva pacitvā dassāmīti nisseṇiyā vegena taṇḍulakoṭṭhaṃ abhirūhantī bhūmiyaṃ pati. Taṃkhaṇaññevassā sattamāsiko gabbho patito. Tasmiṃ khaṇe tassā sāmiko āgantvā taṃ disvā tvaṃ me bhariyaṃ paharitvā gabbhaṃ pātesi ayaṃ te rājadūto ehīti taṃ gahetvā nikkhami. Tato paṭṭhāya dve janā gāmaṇicandaṃ majjhe katvā gacchanti. Athekasmiṃ gāmadvāre eko assagopako assaṃ nivattetuṃ na sakkoti. Assopi tesaṃ santike gacchati. Assagopako gāmaṇiṃ disvā mātula gāmaṇicanda etaṃ tāva assaṃ kenacideva

--------------------------------------------------------------------------------------------- page38.

Paharitvā nivattehīti āha. So ekaṃ pāsāṇaṃ gahetvā khipi. Pāsāṇo assassa pādaṃ paharitvā eraṇḍadaṇḍakaṃ viya bhindi. Atha naṃ assagopako tayā me assassa pādo bhinno ayaṃ te rājadūtoti vatvā gaṇhi. Sopi tīhi janehi niyyamāno cintesi ime maṃ rañño dassessanti ahaṃ goṇamūlampi dātuṃ na sakkomi pageva gabbhapātanadaṇḍaṃ assamūlaṃ pana kuto labhissāmi mataṃ me seyyoti. So gacchanto antarāmagge aṭaviyaṃ maggasamīpeyeva ekaṃ ekatopapātaṃ pabbataṃ addasa. Tassa chāyāya dve pitāputtā naḷakārā kilañjaṃ vīnanti. Gāmaṇicando bho sarīrakiccaṃ kātukāmomhi thokaṃ idheva hotha yāva āgacchāmīti vatvā taṃ pabbataṃ abhirūhitvā papātapassena patamāno pitunaḷakārassa piṭṭhiyaṃ pati. Naḷakāro ekappahāreneva jīvitakkhayaṃ pāpuṇi. Gāmaṇicando uṭṭhāya pāyāsi. Naḷakāraputto tvaṃ me pitughātako coro ayaṃ te rājadūtoti vatvā taṃ hatthe gahetvā gumbato nikkhamitvā kiṃ etanti vutte pitughātako coro meti āha. Tato paṭṭhāya gāmaṇicandaṃ majjhe katvā cattāro janā parivāretvā nayiṃsu. Athāparasmiṃ gāmadvāre eko gāmabhojako gāmaṇicandaṃ disvā mātula gāmaṇicanda kahaṃ gacchasīti vatvā rājānaṃ passitunti vutte addhā tvaṃ rājānaṃ passissasi ahaṃ rañño sāsanaṃ dātukāmo harissasīti āha. Āma harissāmīti āha. Pubbe ahaṃ pakatiyā abhirūpo dhanavā yasasampanno arogo idāni

--------------------------------------------------------------------------------------------- page39.

Panamhi duggato ceva paṇḍurogo ca jāto tattha kiṃ kāraṇanti rājānaṃ puccha rājā kira paṇḍito so te kathessati tassa sāsanaṃ pana mayhaṃ katheyyāsīti āha. So sādhūti sampaṭicchi. Atha naṃ purato aññatarasmiṃ gāmadvāre ekā gaṇikā disvā mātula gāmaṇicanda kahaṃ yāsīti vatvā rājānaṃ passitunti vutte rājā kira paṇḍito mama sāsanaṃ harāhīti vatvā evamāha ahaṃ pubbe bahuṃ bhatiṃ labhāmi idāni pana tambulamattampi na labhāmi koci me santikaṃ āgato nāma natthi tattha kiṃ kāraṇanti rājānaṃ pucchitvā paccāgantvā mayhaṃ katheyyāsīti. Atha naṃ purato aññatarasmiṃ gāmadvāre ekā taruṇitthī disvā tatheva pucchitvā ahaṃ neva sāmikassa gehe vasituṃ sakkomi na kulagehe tattha kiṃ kāraṇanti rājānaṃ pucchitvā mayhaṃ katheyyāsīti āha. Atha naṃ tato aparabhāge mahāmaggasamīpe ekasmiṃ vammike vasanto sappo disvā gāmaṇicanda kahaṃ yāsīti pucchitvā rājānaṃ passitunti vutte rājā kira paṇḍito sāsanaṃ me harāhīti vatvā ahaṃ gocarāya gamanakāle chātajjhatto milātasarīro vammikato nikkhamanto sarīrena bilaṃ pūretvā sarīraṃ kaḍḍhanto kicchena nikkhamāmi caritvā āgato pana suhito thūlasarīro hutvā pavisanto vilapassāni aphusanto sahasāva pavisāmi tattha kiṃ kāraṇanti rājānaṃ pucchitvā mayhaṃ katheyyāsīti āha. Atha naṃ purato eko migo disvā tatheva pucchitvā ahaṃ aññattha

--------------------------------------------------------------------------------------------- page40.

Ṭhāne tiṇaṃ khādituṃ na sakkomi ekasmiññeva rukkhamūle sakkomi tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āha. Atha naṃ purato aparabhāge eko tittiro disvā ahaṃ ekasmiññeva vammikaṭṭhāne nisīditvā vassanto manāpaṃ katvā vassituṃ sakkomi sesaṭṭhānesu nisinno na sakkomi tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āha. Atha naṃ purato ekā rukkhadevatā disvā gāmaṇicanda kahaṃ yāsīti pucchitvā rañño santikanti vutte rājā kira paṇḍito ahaṃ pubbe sakkāraṃ patto ahosiṃ idāni pana pallavamuṭṭhimattampi na labhāmi tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āha. Tato aparabhāge eko nāgarājā taṃ disvā tatheva pucchitvā rājā kira paṇḍito pubbe imasmiṃ sare udakaṃ pasannaṃ maṇivaṇṇaṃ idāni āvilaṃ paṇṇakapariyonaddhaṃ tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āha. Atha naṃ purato nagarassa āsannaṭṭhāne ekasmiṃ ārāme vasantā tāpasā disvā tatheva pucchitvā rājā kira paṇḍito pubbe imasmiṃ ārāme phalāphalāni madhurāni ahesuṃ idāni kasaṭāni na madhurāni na rasāni jātāni tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āhaṃsu. Tato purato taṃ nagaradvārasamīpe ekissā sālāya brāhmaṇamāṇavakā disvā bho gāmaṇicanda kahaṃ gacchasīti vatvā rañño santikanti vutte tenahi no sāsanaṃ gahetvā gaccha amhākaṃ hi pubbe gahitagahitaṭṭhānaṃ pākaṭaṃ hoti idāni pana chiddaghaṭe udakaṃ viya na

--------------------------------------------------------------------------------------------- page41.

Saṇṭhāti na paññāyati andhakāro viya hoti tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āhaṃsu. Gāmaṇicando imāni dasa sāsanāni gahetvā rañño santikaṃ agamāsi. Rājā vinicchayaṭṭhāne nisinno ahosi. Goṇasāmiko gāmaṇicandaṃ gahetvā rājānaṃ upasaṅkami. Rājā gāmaṇicandaṃ disvāva sañjānitvā ayaṃ amhākaṃ pitu upaṭṭhāko amhe ukkhipitvā parihari kahaṃ nukho ettakaṃ kālaṃ vasatīti cintetvā ambho gāmaṇicanda kahaṃ ettakaṃ kālaṃ vasasi cirā paṭṭhāya na paññāyasi kenatthena āgatosīti āha. Āma deva amhākaṃ devassa saggaṃ gamanakālato paṭṭhāya janapadaṃ gantvā kasikammaṃ katvā jīvāmi tato maṃ ayaṃ puriso goṇaaṭṭakāraṇā rājadūtaṃ dassetvā tumhākaṃ santikaṃ ākaḍḍhatīti. Anākaḍḍhiyamāno nāgaccheyyāsīti ākaḍḍhitabhāvoyeva te sobhano idāni taṃ daṭṭhuṃ labhāmi kahaṃ so purisoti. Ayaṃ devāti. Saccaṃ kira bho amhākaṃ candassa dūtaṃ dassesīti. Saccaṃ devāti. Kiṃkāraṇāti. Ayaṃ me deva dve goṇe na detīti. Saccaṃ kira candāti. Tenahi deva mayhampi suṇāthāti sabbaṃ pavuttiṃ kathesi. Taṃ sutvā rājā goṇasāmikaṃ pucchi kiṃ bho tava gehaṃ pavisante goṇe addasāti. Nāddasaṃ devāti. Kiṃ bho maṃ ādāsamukharājā nāmāti kathentānaṃ na sutapubbaṃ tayā nirāsaṅko kathehīti. Addasaṃ devāti. Bho gāmaṇi goṇānaṃ aniyyāditattā goṇā

--------------------------------------------------------------------------------------------- page42.

Tava gīvā honti ayaṃ pana puriso disvāva na passāmīti sampajānamusāvādaṃ bhaṇi tasmā tvaññeva kammiko hutvā imassa purisassa ca pajāpatiyā cassa akkhīni uppāṭetvā sayaṃ goṇamūle catuvīsati kahāpaṇe dehīti. Evaṃ vutte goṇasāmikaṃ bahi kariṃsu. So akkhīsu uppāṭitesu kahāpaṇehi kiṃ karissāmīti gāmaṇicandassa pādamūlesu patitvā sāmi canda goṇamūlā kahāpaṇā tuyheva hontu ime ca gaṇhāti aññepi kahāpaṇe datvā palāyi. Tato dutiyo āha ayaṃ deva mama pajāpatiṃ paharitvā gabbhaṃ pātesīti. Saccaṃ candāti. Suṇāhi mahārājāti cando sabbaṃ vitthāretvā kathesi. Atha naṃ rājā kiṃ pana tvaṃ etassa pajāpatiṃ paharitvā gabbhaṃ pātesīti pucchi. Na pātemi devāti. Ambho sakkhissasi tvaṃ iminā paharitvā gabbhassa pātitabhāvaṃ bhāvetunti. Na sakkomi devāti. Idāni kiṃ karosīti. Puttaṃ me laddhuṃ vaṭṭatīti. Tenahi ambho canda tvaṃ etassa pajāpatiṃ tava gehe karitvā yadā puttaṃ vijātā hoti tadā naṃ netvā etasseva dehīti. Sopi gāmaṇicandassa pādamūlesu patitvā mā me sāmi gehaṃ bhindīti kahāpaṇe datvā palāyi. Atha tatiyo vatvā iminā me deva paharitvā assapādo bhinnoti āha. Saccaṃ kira candāti. Suṇāhi mahārājāti cando taṃ pavuttiṃ vitthārena kathesi. Taṃ sutvā rājā assagopakaṃ āha

--------------------------------------------------------------------------------------------- page43.

Saccaṃ kira tvaṃ assaṃ paharitvā nivattehīti kathesīti. So na kathemi devāti. So puna pucchito āma kathemīti āha. Rājā candaṃ āmantetvā ambho canda ayaṃ kathetvāva na kathemīti musāvādaṃ vadati tvaṃ etassa jivhaṃ chinditvā assamūlaṃ amhākaṃ santakaṃ gahetvā sahassaṃ dehīti āha. Assagopako aparepi kahāpaṇe datvā palāyi. Tato naḷakāraputto ayaṃ me deva pitughātako coroti āha. Saccaṃ kira candāti. Suṇāhi devāti cando tampi kāraṇaṃ vitthāretvā kathesi. Rājā naḷakāraṃ āmantetvā idāni kiṃ karosīti pucchi. Deva pitaraṃ me laddhuṃ vaṭṭatīti. Ambho canda imassa kira pitaraṃ laddhuṃ vaṭṭati matakaṃ pana na sakkā puna ānetuṃ tvaṃ imassa mātaraṃ ānetvā tava gehe katvā etassa pitā hohīti. Naḷakāraputto mā me sāmi matassa pitu gehaṃ bhindīti gāmaṇicandassa kahāpaṇe datvā palāyi. Gāmaṇicando ajjeva jayaṃ patvā tuṭṭhacitto rājānaṃ āha atthi deva tumhākaṃ kehici sāsanaṃ pahitaṃ taṃ vo kathemīti. Kathehi candāti. Cando brāhmaṇamāṇavakānaṃ sāsanaṃ ādiṃ katvā paṭilomakamena ekekaṃ kathesi. Rājā paṭipāṭiyā visajjesi. Kathaṃ. Paṭhamaṃ tāva sāsanaṃ sutvā pubbe tesaṃ vasanaṭṭhāne velaṃ jānitvā vassanakukkuṭo ahosi tesaṃ tassa saddena uṭṭhāya mante gahetvā sajjhāyaṃ karontānaññeva aruṇo uggacchati tena tesaṃ gahitagahitaṃ

--------------------------------------------------------------------------------------------- page44.

Na nassi idāni pana tesaṃ vasanaṭṭhāne avelāya vassanakukkuṭo atthi so atirattiṃ vā vassati atipabhāte vā atirattiṃ vassantassa tassa saddena uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṃ karontā puna sayanti atipabhāte vassantassa saddenuṭṭhāya sajjhāyituṃ na labhanti tena tesaṃ gahitagahitaṃ na paññāyatīti āha. Dutiyampi sutvā te pubbe samaṇadhammaṃ karontā kasiṇaparikamme yuttappayuttā ahesuṃ idāni pana samaṇadhammaṃ visajjetvā akattabbesu kiccesu yuttappayuttā ārāme uppannāni phalāphalāni upaṭṭhākānaṃ datvā piṇḍapaṭipiṇḍakena micchājīvena jīvitaṃ kappenti tena tesaṃ phalāphalāni amadhurāni jātāni sace pana te pubbe viya puna samaṇadhamme yuttappayuttā bhavissanti puna tesaṃ phalāphalāni madhurāni bhavissanti te tāpasā rājakulānaṃ paṇḍitabhāvaṃ na jānanti samaṇadhammaṃ tesaṃ kātuṃ vadehīti āha. Tatiyaṃ sutvā te nāgarājāno aññamaññaṃ kalahaṃ karonti tena taṃ udakaṃ āvilaṃ jātaṃ sace te pubbe viya samaggā bhavissanti puna pasannaṃ udakaṃ bhavissatīti āha. Catutthaṃ sutvā sā rukkhadevatā pubbe aṭaviyaṃ paṭipanne manusse rakkhati tasmā nānappakāraṃ balīkammaṃ labhi idāni pana ārakkhaṃ na karoti tasmā balīkammaṃ na labhi sace pubbe viya ārakkhaṃ karissati puna lābhaggappattā bhavissati sā rañño paṇḍitabhāvaṃ na jānāti tasmā aṭaviṃ ārūhamanussānaṃ rakkhituṃ vadehīti āha. Pañcamaṃ sutvā tasmiṃ vammikapāde nisīditvā

--------------------------------------------------------------------------------------------- page45.

So tittiro manāpaṃ vassati tassa heṭṭhā mahantā nidhikumbhī atthi taṃ uddharitvā tvaṃ gaṇhāhīti āha. Chaṭṭhaṃ sutvā yassa rukkhassa mūle so migo tiṇāni khādituṃ sakkoti tassa rukkhassa upari mahantaṃ bhamaramadhu atthi so madhumakkhitesu tiṇesu paluddho aññāni khādituṃ na sakkoti tvaṃ taṃ madhupaṭalaṃ haritvā aggamadhuṃ amhākaṃ pahiṇitvā tato sesaṃ attanā paribhuñjāhīti āha. Sattamaṃ sutvā yasmiṃ vammike so sappo vasati tassa heṭṭhā mahantā nidhikumbhī atthi so taṃ rakkhamāno vasanto nikkhamanakāle dhanalobhena sarīraṃ sithilaṃ katvā lagganto nikkhamati gocaraṃ gahetvā dhanasinehena alaggantova vegena sahasā pavisati taṃ nidhikumabhiṃ uddharitvā tvaṃ gaṇhāhīti āha. Aṭṭhamaṃ sutvā tassā taruṇitthiyā sāmikassa ca mātāpitūnañca vasanagāmānaṃ antare ekasmiṃ gāme jāro atthi sā taṃ saritvā tasmiṃ sinehena sāmikassa gehe vasituṃ asakkontī mātāpitaro passissāmīti gatā jārassa gehe katipāhaṃ vasitvā mātāpitūnaṃ gehaṃ gacchati tattha katipāhaṃ vasitvā puna jāraṃ saritvā sāmikassa gehaṃ gamissāmīti puna jārasseva gehaṃ gacchati tassā itthiyā rājūnaṃ atthibhāvaṃ ācikkhitvā sāmikasseva kira gehe vasatu sace taṃ rājā gaṇhāpeti jīvitaṃ te natthi appamādaṃ kātuṃ vaṭṭatīti tassā kathehīti āha. Navamaṃ sutvā sā gaṇikā pubbe ekassa hatthato bhatiṃ gahetvā taṃ adhivāsetvā aññassa hatthato na gaṇhāti tenassā pubbe bhati

--------------------------------------------------------------------------------------------- page46.

Bahu uppajji idāni pana attano dhammataṃ visajjetvā ekassa hatthato gahitaṃ ajīrāpetvāva aññassa hatthato gaṇhāti purimassa okāsaṃ akatvā pacchimakassa karoti tenassā bhati na uppajjati na keci naṃ upasaṅkamanti sace attano dhammatāya ṭhassati pubbe sadisāva bhavissati attano dhamme ṭhātumassā kathehīti āha. Dasamaṃ sutvā so gāmabhojako pubbe dhammena samena aṭṭaṃ vinicchinati tena manussānaṃ piyo ahosi manāpo sampiyāyamānā cassa manussā bahupaṇṇākāraṃ āhariṃsu tena abhirūpo dhanavā yasasampanno ahosi idāni pana lañcacittako hutvā adhammena aṭṭaṃ vinicchinati tena duggato kapaṇo hutvā paṇḍurogena abhibhūto sace pubbe viya dhammena aṭṭaṃ vinicchinissati puna pubbasadiso bhavissati so rañño atthibhāvaṃ na jānāti dhammena aṭṭaṃ vinicchinitumassa kathehīti. Iti so gāmaṇicando imāni ettakāni sāsanāni rañño ārocesi. Rājā attano paññāya sabbānipi tāni pañhāni sabbaññūbuddho viya byākaritvā gāmaṇicandassa bahudhanaṃ datvā tassa vasanagāmaṃ brahmadeyyaṃ katvā tasseva datvā uyyojesi. So nagarā nikkhamitvā bodhisattena dinnaṃ sāsanaṃ brāhmaṇamāṇavakānaṃ tāpasānaṃ nāgarājassa rukkhadevatāya ca ārocetvā tittirassa nisinnaṭṭhānato nidhiṃ gahetvā migassa tiṇakhādanaṭṭhāne rukkhato bhamaramadhuṃ gahetvā rañño madhuṃ pesetvā sappassa vasanaṭṭhāne vammikaṃ bhinditvā nidhiṃ gahetvā taruṇitthiyā ca gaṇikāya ca

--------------------------------------------------------------------------------------------- page47.

Gāmabhojakassa ca rañño kathitaniyāmeneva sāsanaṃ ārocetvā mahantena yasena attano gāmaṃ gantvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Ādāsamukharājāpi dānādīni puññāni katvā jīvitapariyosāne saggapadaṃ pūrento gato. Satthā na bhikkhave tathāgato idāneva mahāpañño pubbepi mahāpaññoyevāti vatvā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannā sakadāgāmino anāgāmino arahanto ahesuṃ. Tadā gāmaṇicando ānando ahosi. Ādāsamukhamahārājā pana ahamevāti. Gāmaṇicandajātakaṃ sattamaṃ -------


             The Pali Atthakatha in Roman Book 38 page 32-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=659&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=659&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=370              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2042              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2042              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]