ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page335.

Kakkārujātakaṃ kāyena yo nāvahareti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tassa hi saṅghaṃ bhinditvā tathāgatassa 1- aggasāvakehi saddhiṃ parisāya pakkantāya uṇhalohitaṃ mukhato uggañchi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto musāvādaṃ katvā saṅghaṃ bhinditvā idāni gilāno hutvā mahādukkhaṃ anubhotīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa musāvādīyeva na cesa idāneva musāvādaṃ katvā saṅghaṃ bhinditvā gilāno hutvā mahādukkhaṃ anubhoti pubbepi anubhosiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tāvatiṃsabhavane aññataro devaputto ahosi. Tena kho pana samayena bārāṇasiyaṃ mahāussavo ahosi. Bahū nāgā supaṇṇā ca bhummaṭṭhakā ca devatā āgantvā ussavaṃ olokayiṃsu. Tāvatiṃsabhavanatopi cattāro devaputtā kakkārūni nāma dibbapupphāni tehi katacumbitakaṃ pilandhitvā ussavadassanaṃ āgamiṃsu. Dvādasayojanikaṃ nagaraṃ tesaṃ pupphānaṃ gandhena ekagandhaṃ ahosi. Manussā imāni pupphāni kena pilandhānīti upadhārentā vicaranti. Te devaputtā @Footnote: 1 gatassa.

--------------------------------------------------------------------------------------------- page336.

Amhe ete upadhārentīti ñatvā rājaṅgaṇe uppatitvā mahantena devānubhāvena ākāse aṭṭhaṃsu. Mahājano sannipati. Rājāpi seṭṭhiuparājādayopi āgamiṃsu. Atha ne kataradevalokato sāmi āgacchathāti pucchiṃsu. Tāvatiṃsadevalokato āgacchāmāti. Kena kammena āgatatthāti. Ussavadassanatthāyāti. Kiṃ pupphāni nāmetānīti. Dibbāni kakkārupupphāni nāmāti. Sāmi tumhe devaloke aññāni pilandheyyātha imāni amhākaṃ dethāti. Devaputtā imāni dibbapupphāni mahānubhāvāni devānaññeva anucchavikāni manussaloke lāmakānaṃ duppaññānaṃ hīnādhimuttikānaṃ dussīlānaṃ ananucchavikāni ye pana manussā imehi ca guṇehi samannāgatā tesaṃ etāni anucchavikānīti. Evañca pana vatvā tesu jeṭṭhakadevaputto paṭhamaṃ gāthamāha kāyena yo nāvahare vācāya na musā bhaṇe yaso laddhā na majjeyya save kakkārumarahatīti. Tassattho kāyena parassa santakaṃ tiṇasalākampi nāvaharati vācāya ca jīvitaṃ pariccajamānopi musāvādaṃ na bhaṇeyya. Desanāsīsamevetaṃ. Kāyadvāravacīdvāramanodvārehi pana yo dasapi akusalakammapathe na karotīti ayamettha adhippāyo. Yaso laddhāti issariyampi labhitvā yo issariyamadamatto satiṃ osajjetvā pāpakammaṃ na karoti save evarūpo imehi guṇehi yutto puggalo imaṃ dibbapupphaṃ arahati tasmā yo imehi guṇehi samannāgato

--------------------------------------------------------------------------------------------- page337.

So imāni pupphāni yācituṃ arahati dassāmassāti. Taṃ sutvā purohito cintesi mayhaṃ imesu guṇesu ekopi natthi musāvādaṃ pana katvā etāni pupphāni gahetvā pilandhisusāmi evaṃ maṃ mahājano guṇasampanno ayanti jānissatīti. So ahaṃ etehi guṇehi samannāgatomhīti vatvā tāni pupphāni (āharāti) āharāpetvā pilandhitvā dutiyaṃ devaputtaṃ yāci. So dutiyaṃ gāthamāha dhammena vittameseyya na nikatyā dhanaṃ hare bhoge laddhā na majjeyya save kakkārumarahatīti. Tassattho dhammena parisuddhājīvena suvaṇṇarajatādivittaṃ pariyeseyya na nikatyāti na vañcanāya dhanaṃ hareyya vatthābharaṇādike bhoge labhitvā pamādaṃ na majjeyya evarūpo imāni pupphāni arahatīti. Purohito ahaṃ etehi guṇehi samannāgatomhīti vatvā āharāpetvā pilandhitvā tatiyaṃ devaputtaṃ yāci. So tatiyaṃ gāthamāha yassa cittaṃ ahāliddaṃ saddhā ca avirāginī eko sādhuṃ na bhuñjeyya save kakkārumarahatīti. Tassattho yassa puggalassa cittaṃ ahāliddaṃ haliddarāgo viya khippaṃ na virajjati thirapemaṃ hoti saddhā ca avirāginīti kammaṃ vā vipākaṃ vā okappanīyassa vā puggalassa vacanaṃ sutvā saddahitvā appamattakeneva na virajjati na bhijjati yo yācake

--------------------------------------------------------------------------------------------- page338.

Vā aññe vā saṃvibhāgārahe puggale bahi akatvā ekova sādhurasabhojanaṃ na bhuñjati nesaṃ saṃvibhajitvā bhuñjati so imāni pupphāni arahatīti. Purohito ahaṃ etehi guṇehi samannāgatomhīti vatvā tāni pupphāni āharāpetvā pilandhitvā catutthaṃ devaputtaṃ yāci. So catutthaṃ gāthamāha sammukhā vā tirokkhā vā yo sante na paribhāsati yathāvādī tathākārī save kakkārumarahatīti. Tassattho yo puggalo sammukhā vā parammukhā vā sīlādiguṇayutte sante uttamapaṇḍitapurise na akkosati na paribhāsati yaṃ vācāya vadati tadeva kāyena karoti so imāni pupphāni arahatīti. Purohito ahaṃ etehi guṇehi samannāgatomhīti vatvā tānipi āharāpetvā pilandhi. Cattāro devaputtā cattāri pupphacumbitakāni purohitassa datvā devalokameva gatā. Tesaṃ gatakāle purohitassa sīse mahatī vedanā uppajji. Tiṇhena sikharena nimmathitaṃ viya ayapaṭṭena 1- pīḷitaṃ viya sīsaṃ ahosi. So vedanāpatto aparāparaṃ parivattamāno mahāsaddena viravi kimetanti ca vutte ahaṃ mamantare avijjamāneyeva guṇe atthīti musāvādaṃ katvā te devaputte imāni pupphāni yāciṃ nīharathetāni mama @Footnote: 1 ayayantena.

--------------------------------------------------------------------------------------------- page339.

Sīsatoti āha. Tāni harantāpi nīharituṃ nāsakkhiṃsu. Ayapaṭṭena bandhāni pupphāni viya ahesuṃ. Atha naṃ ukkhipitvā gehaṃ nayiṃsu. Tassa tattha viravantassa satta divasā vītivattā. Rājā amacce āmantetvā dussīlabrāhmaṇo marissati kiṃ karomāti āha. Deva puna ussavaṃ kārema devaputtā punāgacchissantīti. Rājā puna ussavaṃ kāresi. Devaputtā punāgantvā sakalanagaraṃ pupphagandhena ekagandhaṃ katvā tatheva rājaṅgaṇe aṭṭhaṃsu. Mahājano sannipatitvā dussīlabrāhmaṇaṃ ānetvā tesaṃ purato uttānaṃ nipajjāpesi. So jīvitaṃ me detha sāmīti devaputte yāci. Te devaputtā tuyhaṃ lāmakassa dussīlassa pāpadhammassa ananucchavikānetāni pupphāni tvaṃ ime vañcissāmīti saññī ahosi aho attano te musāvādaphalaṃ laddhanti taṃ mahājanassa majjhe garahitvā sīsato pupphacumbitakaṃ apanetvā mahājanassovādaṃ datvā sakaṭṭhānameva agamaṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brāhmaṇo devadatto ahosi tesu devaputtesu eko kassapo eko moggallāno eko sārīputto jeṭṭhakadevaputto pana ahamevāti. Kakkārujātakaṃ chaṭṭhaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 335-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6957&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6957&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=602              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2967              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2928              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]