ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kākātijātakaṃ
     vāti cāyaṃ tato gandhoti idaṃ satthā jetavane viharanto

--------------------------------------------------------------------------------------------- page340.

Ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tadā hi satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ bhanteti vutte kasmā ukkaṇṭhitosīti. Kilesavasena bhanteti. Bhikkhu mātugāmo nāma arakkhiyo na sakkā rakkhituṃ porāṇakapaṇḍitā pana pubbe mātugāmaṃ samuddamajjhe simbalīrukkhavimāne ussāpentāpi rakkhituṃ nāsakkhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena rajjaṃ kāresi. Kākāti nāmassa aggamahesī ahosi abhirūpā devaccharā viya. Ayamettha saṅkhepattho. Vitthārato pana atītavatthu kuṇālajātake āvibhavissati. Tadā paneko supaṇṇarājā manussavesenāgantvā raññā saha jūtaṃ kīḷanto kākātiyā aggamahesiyā paṭibaddhacitto taṃ ādāya supaṇṇabhavanaṃ netvā tāya saddhiṃ abhirami. Rājā deviṃ apassanto naṭakuveraṃ gandhabbaṃ vicināhi nanti āha. So taṃ supaṇṇarājānaṃ pariggahetvā ekasmiṃ sare erakavane nipajjitvā tato supaṇṇassa gatakāle pattantare nisīditvā supaṇṇabhavanaṃ patvā pattantarato nikkhamitvā tāya saddhiṃ kilesasaṃsaggaṃ katvā puna tasseva pattantare nisinno āgantvā supaṇṇassa raññā saha jūtakīḷanakāle attano vīṇaṃ gahetvā jūtamaṇḍalaṃ gantvā rañño santike ṭhito gītavasena paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page341.

Vāti cāyaṃ tato gandho yattha me vasatī piyā dūre ito hi kākāti yattha me nirato manoti. Tattha gandhoti tassā dibbagandhavilittāya sarīragandho. Yattha meti yattha supaṇṇabhavane mama piyā vasati tato iminā saddhiṃ katakāyasaṃsaggāya tassā imassa kāyena saddhiṃ āgato gandho vāyatīti adhippāyo. Dūre itoti imamhā ṭhānā dūre. Hikāro nipātamatto. Kākātīti kākātidevī. Yattha meti yassā upari me mano nirato ratto. Taṃ sutvā supaṇṇarājā dutiyaṃ gāthamāha kathaṃ samuddamatari kathaṃ atari kepukaṃ kathaṃ satta samuddāni kathaṃ simbalimāruhīti. Tassattho tvaṃ imaṃ jambūdīpasamuddaṃ tassa purato kepukaṃ nāma nadiṃ pabbatanresu ṭhitāni satta samuddāni ca kathaṃ atari kena upāyena tiṇṇo satta samuddāni atikkamitvā ṭhitaṃ amhākaṃ bhavanaṃ simbalīrukkhañca kathaṃ ārūhīti. Taṃ sutvā naṭakuvero tatiyaṃ gāthamāha tayā samuddamatariṃ tayā atari kepukaṃ tayā satta samuddāni tayā simbalimāruhinti. Tattha tayāti tayā kāraṇabhūtena tava pattantare nisinno ahaṃ sabbametaṃ akāsinti attho. Tato supaṇṇarājā catutthaṃ gāthamāha

--------------------------------------------------------------------------------------------- page342.

Dhiratthu maṃ mahākāyaṃ dhiratthu maṃ acetanaṃ yattha jāyāyahaṃ jāraṃ āvahāmi vahāmi vāti. Tattha dhiratthu manti attānaṃ garahanto āha. Acetananti mahāsarīratāya lahubhāvagarubhāvassa ajānanatāya acetanaṃ. Yatthāti yasmā. Idaṃ vuttaṃ hoti yasmā ahaṃ attano jāyāya jāraṃ imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento vahāmi tasmā dhiratthu manti. So taṃ ādāya netvā raññova adāsi puna na agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā naṭakuvero ukkaṇṭhitabhikkhu ahosi. Rājā pana ahamevāti. Kākātijātakaṃ sattamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 339-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7060&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7060&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=606              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2978              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2941              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]