ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      ananusociyajātakaṃ
     bahūnaṃ vijjatī bhotīti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ matabhariyaṃ ārabbha kathesi.
     So kira bhariyāya matāya na nhāyati na bhuñjati na kammante
payojesi. Aññadatthuṃ sokābhibhūto āḷāhanaṃ gantvā paridevamāno
vicari. Abbhantare panassa kūṭe dīpo viya sotāpattimaggassa
upanissayo jalati. Satthā paccūsasamaye lokaṃ volokento taṃ disvā

--------------------------------------------------------------------------------------------- page343.

Imassa maṃ ṭhapetvā añño koci sokaṃ nīharitvā sotāpattimaggassa dāyako natthi bhavissāmissa avassayoti pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gehadvāraṃ gantvā kuṭumbikena sutāgamano katapaccuggamanādisakkāro paññattāsane nisinno kuṭumbikaṃ āgantvā ekamante nisinnaṃ kiṃ upāsaka cintesīti pucchitvā āma bhante bhariyā me kālakatā taṃ anusocanto cintemīti vutte upāsaka bhijjanadhammaṃ nāma bhijjati tasmiṃ bhinne na yuttaṃ cintetuṃ porāṇakapaṇḍitāpi bhariyāya matāya bhijjanadhammaṃ bhinnanti na cintayiṃsūti vatvā tena yācito atītaṃ āhari. Atītavatthu dasakanipāte cullabodhijātake āvibhavissati. Ayaṃ panettha saṅkhepo. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā mātāpitūnaṃ santikaṃ agamāsi. Imasmiṃ jātake bodhisatto komārabrahmacārī ahosi. Athassa mātāpitaro tava bhariyāpariyesanaṃ karomāti ārocayiṃsu . Bodhisatto na mayhaṃ gharāvāsenattho ahaṃ tumhākaṃ accayena pabbajissāmīti vatvā tehi punappunaṃ yācito ekaṃ kāñcanarūpaṃ kāretvā evarūpaṃ kumārikaṃ labhamāno gaṇhissāmīti āha. Tassa mātāpitaro taṃ kāñcanarūpakaṃ paṭicchannayāne āropetvā gacchatha jambūdīpatalaṃ vicarantā yatthevarūpaṃ brāhmaṇakumārikaṃ passatha tatthimaṃ kāñcanarūpakaṃ datvā taṃ ānethāti mahantena

--------------------------------------------------------------------------------------------- page344.

Parivārena manusse pesesuṃ. Tasmiṃ pana kāle eko puññavā satto brahmalokato cavitvā kāsikaraṭṭheyeva nigamagāme asītikoṭivibhavassa brāhmaṇassa gehe kumārikā hutvā nibbatti. Sammillahāsinīti 1- tassā nāmaṃ akaṃsu. Sā soḷasavassikakāle abhirūpā ahosi pāsādikā devaccharapaṭibhāgā sabbaṅgasampannā. Tassāpi kilesavasena cittaṃ nāma na uppannapubbaṃ. Accantabrahmacārinī ahosi. Kāñcanarūpakaṃ ādāya vicarantā taṃ gāmaṃ pāpuṇiṃsu. Tattha manussā taṃ disvā asukabrāhmaṇassa dhītā sammillahāsinī kiṃkāraṇā idha ṭhitāti āhaṃsu. Manussā taṃ sutvā brāhmaṇakulaṃ gantvā sammillahāsiniṃ vāresuṃ. Sā ahaṃ tumhākaṃ accayena pabbajissāmi na me gharāvāsenatthoti mātāpitūnaṃ sāsanaṃ pesesi. Te kiṃ karosi kumāriketi vatvā kāñcanarūpakaṃ gahetvā taṃ mahantena parivārena pesayiṃsu. Bodhisattassa ca sammillahāsiniyā ca ubhinnampi anicchantānaññeva maṅgalaṃ kariṃsu. Te ekasmiṃ gabbhe vasamānā ekasmiṃ sayane sayantāpi na aññamaññaṃ kilesavasena olokayiṃsu. Dve bhikkhū dve brahmāno viya ca ekaṭṭhāne vasiṃsu. Aparabhāge bodhisattassa mātāpitaro kālamakaṃsu. So tesaṃ sarīrakiccaṃ katvā sammillahāsiniṃ pakkosāpetvā bhadde mama kulasantakā asītikoṭiyo tava kulasantakā asītikoṭiyoti imaṃ ettakaṃ dhanaṃ gahetvā imaṃ kuṭumbaṃ paṭipajjāhi ahaṃ pabbajissāmīti āha. @Footnote: 1 sammillabhāsinī.

--------------------------------------------------------------------------------------------- page345.

Ayyaputta tayi pabbajante ahampi pabbajissāmi na sakkomi taṃ jahitunti. Te sabbaṃ dhanaṃ dānamukhe visajjetvā kheḷapiṇḍaṃ viya sampattiṃ chaḍḍetvā himavantaṃ pavisitvā ubhopi tāpasapabbajjaṃ pabbajitvā vanamūlaphalāhārā tattha ciraṃ vasitvā loṇambilasevanatthāya himavantā otaritvā anupubbena bārāṇasiyaṃ patvā rājuyyāne vasiṃsu. Tesaṃ tattha vasantānaṃ sukhumālāya paribbājikāya nirojaṃ missakabhattaṃ paribhuñjantiyā lohitapakkhandikābādho uppajji. Sā sappāyabhesajjaṃ alabhamānā dubbalā ahosi. Bodhisatto bhikkhācāravelāya taṃ viniggahetvā nagaradvāraṃ netvā ekissā sālāya phalake nipajjāpetvā sayaṃ bhikkhāya pavisati. Sā tasmiṃ anikkhanteyeva kālamakāsi. Mahājanā paribbājikāya rūpasampattiṃ disvā parivāretvā rodanti paridevanti. Bodhisatto bhikkhaṃ caritvā āgato tassā matabhāvaṃ ñatvā bhijjanadhammaṃ bhijjati sabbe saṅkhārā aniccā evaṃgatikāyevāti tāya nipannaphalakeyeva nisīditvā missakabhojanaṃ bhuñjitvā mukhaṃ vikkhālesi. Parivāretvā ṭhitamahājano ayaṃ te bhante paribbājikā kiṃ hotīti pucchi. Gihikāle me pādaparicārikā ahosīti. Bhante mayaṃ tāva na sahāma 1- rodāma paridevāma tumhe kasmā na rodathāti. Bodhisatto jīvantāvesā mama kiñci hoti idāni paralokasamaṅgitāya na kiñci hoti parajanavasaṃ gatā ahaṃ kasmā rodāmīti mahājanassa dhammaṃ desento @Footnote: 1 santhambhāma.

--------------------------------------------------------------------------------------------- page346.

Imā gāthā abhāsi bahūnaṃ vijjatī bhotī tehi me kiṃ bhavissati tasmā etaṃ na socāmi piyaṃ sammillahāsiniṃ taṃ tañce anusoceyya yaṃ yaṃ tassa na vijjati attānamanusoceyya sadā maccuvasampattaṃ na heva ṭhitaṃ nāsīnaṃ na sayānaṃ na patthaguṃ 1- yāvuppatti nimissati 2- tatrāpi saratī vayo tatthattani vatappanthe 3- vinābhāve asaṃsaye bhūtaṃ sesaṃ dayitabbaṃ cavitaṃ ananusociyanti 4-. Tattha bahūnaṃ vijjatīti ayaṃ bhotī amhe chaḍḍetvā idāni aññesaṃ bahūnaṃ matakasattānaṃ antare vijjati atthi upalabbhati. Tehi me kiṃ bhavissatīti tehi matakasattehi saddhiṃ vattamānā idāneva sā mayhaṃ kiṃ bhavissati tehi vā sattehi atirekasambandhavaseneva sā mayhaṃ kiṃ bhavissati kā nāma bhavissati kiṃ bhariyā udāhu bhaginīti. Tehi mekantipi pāṭho. Tehi matakehi saddhiṃ idampi me kalevaraṃ ekaṃ bhavissatīti attho. Tasmāti yasmā esā matā matakesu samāgatā mayhaṃ na kiñci hoti tasmā etaṃ na socāmi. Yaṃ yaṃ tassāti yaṃ yaṃ tassa anusocanakassa sattassa na vijjati natthi mataṃ niruddhaṃ taṃ taṃ sace anusoceyyāti attho. @Footnote: 1 paddhaguṃ . 2 yāva pāti nimisati. yāvummiti nimissati . 3 vatabbaddhe. @4 vītaṃ ananusocitaṃ.

--------------------------------------------------------------------------------------------- page347.

Yassātipi pāṭho. Yaṃ yaṃ yassa vijjati tañce so anusoceyyāti attho. Maccuvasampattanti evaṃ sante niccaṃ maccuvasaṃ pattaṃ gacchantaṃ attānameva anusoceyya tenassa anusocanakāloyeva na bhaveyyāti attho. Tatiyagāthāya. Na heva ṭhitaṃ nāsīnaṃ na nipannaṃ na patthaguṃ kiñci sattaṃ āyusaṅkhāro anugacchatīti pāṭhaseso. Tattha patthagunti samparivattetvā caramānaṃ. Idaṃ vuttaṃ hoti ime sattā catūsu iriyāpathesu pamattā viharanti āyusaṅkhārā pana rattiñca divañca sabbiriyāpathesu appamattā attano khayagamanakammameva karontīti. Yāvuppatti nimissatīti ayamhi tasmiṃ kāle vohāro. Idaṃ vuttaṃ hoti yāva ummissati ca nimmissati ca tatrāpi evaṃ appamattake kāle imesaṃ sattānaṃ sarati vayo tīsu vayesu seso vayo parihāyateva na vaḍḍhati. Tatthattani vatappantheti tattha vata attani panthe. Idaṃ vuttaṃ hoti tasmiṃ vata evaṃ saramāne vaye ayaṃ attāti saṅkhyaṃ gato attabhāvo pantho hoti pāsena bandho upaḍḍho aparipuṇṇova hoti evaṃ tattha imasmiṃ attani panthe yo cesa tattha tattha nibbattānaṃ vinābhāvo asaṃsayo tasmiṃ vinābhāvepi asaṃsaye nissaṃsaye bhūtaṃ sesaṃ amataṃ taṃ sesaṃ jīvamānaṃ jīvamānameva dayitabbaṃ mettāyitabbaṃ ayaṃ satto arogo hotu abyāpajjhoti evaṃ tasmiṃ mettābhāvanā kātabbā yaṃ panetaṃ cavitaṃ vigataṃ mataṃ ananusociyaṃ ananusocitabbanti.

--------------------------------------------------------------------------------------------- page348.

Evaṃ mahāsatto catūhi gāthāhi aniccākāraṃ dīpento dhammaṃ desesi. Mahājano paribbājikāya sarīrakiccaṃ kāresi. Bodhisatto himavantaṃ pavisitvā jhānābhiññā nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā sammillahāsinī rāhulamātā ahosi. Tāpaso pana ahamevāti. Ananusociyajātakaṃ aṭṭhamaṃ ---------------


             The Pali Atthakatha in Roman Book 38 page 342-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7118&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7118&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=610              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2952              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2952              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]