ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      kāḷabāhujātakaṃ
     yaṃ annapānassāti idaṃ satthā veḷuvane viharanto hatalābhasakkāraṃ
devadattaṃ ārabbha kathesi.
     Devadattena hi tathāgate aṭṭhānakopaṃ bandhitvā dhanuggahesu
payojitesu nāḷāgirivisajjanena tassa doso pākaṭo jāto.
Athassa paṭṭhapitāni dhuvabhattādīni manussā hariṃsu. Rājāpi naṃ na
olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto
vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto
lābhasakkāraṃ uppādessāmīti uppannampi thiraṃ kātuṃ nāsakkhīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepesa hatalābhasakkāro ahosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ dhanañjaye rajjaṃ kārente bodhisatto
rādho nāma sukko 1- ahosi mahāparivāro paripuṇṇagatto. Kaniṭṭho
panassa poṭṭhapādo nāma. Eko luddako te dvepi jane
bandhitvā netvā bārāṇasīrañño adāsi. Rājā ubhopi te
suvaṇṇapañjare pakkhipitvā suvaṇṇataṭṭakena madhulāje khādāpento
sakkharodakaṃ pāyento paṭijaggi. Sakkāro mahā ahosi.
Lābhaggayasaggappattā ahesuṃ. Atheko vanacarako kāḷabāhuṃ nāmekaṃ
mahākāḷamakkaṭaṃ ānetvā rañño adāsi. Tassa pacchā
āgatattā mahantataro lābhasakkāro ahosi. Sukkānaṃ parihāyati.
Bodhisatto tādilakkhaṇayogattā na kiñci āha. Kaniṭṭho panassa
tādilakkhaṇābhāvā taṃ makkaṭassa sakkāraṃ asahanto bhātika pubbe
imasmiṃ rājakule sādhurasakhādanīyādīni amhākameva denti idāni
pana mayaṃ na labhāma kāḷabāhumakkaṭassevāharanti mayaṃ dhanañjayarañño
santikā lābhasakkāraṃ alabhantā imasmiṃ ṭhāne kiṃ karissāma
ehi araññameva gantvā vasissāmāti tena saddhiṃ sallapanto
paṭhamaṃ gāthamāha
                yaṃ annapānassa pure labhāma
                tandāni sākhamigameva gacchati
                gacchāmadāni vanameva rādha
                asakkatāvamha dhanañjayāyāti.
     Tattha yaṃ annapānassāti yaṃ annapānaṃ assa rañño santikā.
@Footnote: 1 suko.
Upayogaṭṭhe vā sāmivacanaṃ. Dhanañjayāyāti karaṇaṭṭhe sampadānavacanaṃ.
Dhanañjayena asakkatāvamhā annapānañca na labhāma imināva na
sakkatamhāti attho.
     Taṃ sutvā rādho dutiyaṃ gāthamāha
               lābho alābho ayaso yaso ca
               nindā pasaṃsā ca sukhaṃ dukkhañca
               ete aniccā manujesu dhammā
               mā soci kiṃ socasi poṭṭhapādāti.
     Tattha yasoti issariyaparivāro. Ayasoti tassābhāvo.
Eteti ete aṭṭha lokadhammā manujesu aniccā lābhaggayasaggappattāpi
hutvā aparena samayena appalābhā appasakkārā honti
niccalābhino nāma natthi. Yasādīsupi eseva nayo.
     Taṃ sutvā poṭṭhapādo makkaṭe ussūyaṃ apanetuṃ asakkonto
tatiyaṃ gāthamāha
              addhā tuvaṃ paṇḍitakosi rādha
              jānāsi atthāni anāgatāni
              kathaṃ nukho sākhamigaṃ dakkhāma
              niddhāpitaṃ 1- rājakulatova jammanti.
     Tattha kathaṃ nukhoti kena nukho upāyena. Dakkhāmāti dakkhissāma.
Niddhāpitanti nicchuḍḍaṃ nikkaḍḍhitaṃ. Jammanti lāmakaṃ.
@Footnote: 1 nibbāpitaṃ.
     Taṃ sutvā rādho catutthaṃ gāthamāha
              cāleti kaṇṇaṃ bhakuṭiṃ karoti
              mahuṃ mahuṃ bhāyate kumāre
              sayameva taṃ kāhati kāḷabāhu
              yenārakā ṭhassati annapānāti.
     Tattha bhāyate kumāreti  rājakumāre utrāseti. Yenārakā
ṭhassatīti yena kāraṇena imamhā annapānā dūre ṭhassati sayameva
taṃ kāraṇaṃ karissati mā tvaṃ etassa cintayīti attho.
     Kāḷabāhupi katipāheneva rājakumārānaṃ purato kaṇṇacālanādīni
karonto kumāre bhāyāpesi. Te bhītabhītā viravamakaṃsu.
Rājā kiṃ etanti pucchitvā tamatthaṃ sutvā nikkaḍḍhatha nanti makkaṭaṃ
nikkaḍḍhāpesi. Sukkānaṃ lābhasakkāro puna pākatikova ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kāḷabāhu devadatto ahosi poṭṭhapādo ānando rādho pana
ahamevāti.
                    Kāḷabāhujātakaṃ  navamaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 348-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7239              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7239              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3003              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2964              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2964              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]