ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      kāḷabāhujātakaṃ
     yaṃ annapānassāti idaṃ satthā veḷuvane viharanto hatalābhasakkāraṃ
devadattaṃ ārabbha kathesi.
     Devadattena hi tathāgate aṭṭhānakopaṃ bandhitvā dhanuggahesu
payojitesu nāḷāgirivisajjanena tassa doso pākaṭo jāto.
Athassa paṭṭhapitāni dhuvabhattādīni manussā hariṃsu. Rājāpi naṃ na
olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto
vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto
lābhasakkāraṃ uppādessāmīti uppannampi thiraṃ kātuṃ nāsakkhīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepesa hatalābhasakkāro ahosīti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page349.

Atīte bārāṇasiyaṃ dhanañjaye rajjaṃ kārente bodhisatto rādho nāma sukko 1- ahosi mahāparivāro paripuṇṇagatto. Kaniṭṭho panassa poṭṭhapādo nāma. Eko luddako te dvepi jane bandhitvā netvā bārāṇasīrañño adāsi. Rājā ubhopi te suvaṇṇapañjare pakkhipitvā suvaṇṇataṭṭakena madhulāje khādāpento sakkharodakaṃ pāyento paṭijaggi. Sakkāro mahā ahosi. Lābhaggayasaggappattā ahesuṃ. Atheko vanacarako kāḷabāhuṃ nāmekaṃ mahākāḷamakkaṭaṃ ānetvā rañño adāsi. Tassa pacchā āgatattā mahantataro lābhasakkāro ahosi. Sukkānaṃ parihāyati. Bodhisatto tādilakkhaṇayogattā na kiñci āha. Kaniṭṭho panassa tādilakkhaṇābhāvā taṃ makkaṭassa sakkāraṃ asahanto bhātika pubbe imasmiṃ rājakule sādhurasakhādanīyādīni amhākameva denti idāni pana mayaṃ na labhāma kāḷabāhumakkaṭassevāharanti mayaṃ dhanañjayarañño santikā lābhasakkāraṃ alabhantā imasmiṃ ṭhāne kiṃ karissāma ehi araññameva gantvā vasissāmāti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha yaṃ annapānassa pure labhāma tandāni sākhamigameva gacchati gacchāmadāni vanameva rādha asakkatāvamha dhanañjayāyāti. Tattha yaṃ annapānassāti yaṃ annapānaṃ assa rañño santikā. @Footnote: 1 suko.

--------------------------------------------------------------------------------------------- page350.

Upayogaṭṭhe vā sāmivacanaṃ. Dhanañjayāyāti karaṇaṭṭhe sampadānavacanaṃ. Dhanañjayena asakkatāvamhā annapānañca na labhāma imināva na sakkatamhāti attho. Taṃ sutvā rādho dutiyaṃ gāthamāha lābho alābho ayaso yaso ca nindā pasaṃsā ca sukhaṃ dukkhañca ete aniccā manujesu dhammā mā soci kiṃ socasi poṭṭhapādāti. Tattha yasoti issariyaparivāro. Ayasoti tassābhāvo. Eteti ete aṭṭha lokadhammā manujesu aniccā lābhaggayasaggappattāpi hutvā aparena samayena appalābhā appasakkārā honti niccalābhino nāma natthi. Yasādīsupi eseva nayo. Taṃ sutvā poṭṭhapādo makkaṭe ussūyaṃ apanetuṃ asakkonto tatiyaṃ gāthamāha addhā tuvaṃ paṇḍitakosi rādha jānāsi atthāni anāgatāni kathaṃ nukho sākhamigaṃ dakkhāma niddhāpitaṃ 1- rājakulatova jammanti. Tattha kathaṃ nukhoti kena nukho upāyena. Dakkhāmāti dakkhissāma. Niddhāpitanti nicchuḍḍaṃ nikkaḍḍhitaṃ. Jammanti lāmakaṃ. @Footnote: 1 nibbāpitaṃ.

--------------------------------------------------------------------------------------------- page351.

Taṃ sutvā rādho catutthaṃ gāthamāha cāleti kaṇṇaṃ bhakuṭiṃ karoti mahuṃ mahuṃ bhāyate kumāre sayameva taṃ kāhati kāḷabāhu yenārakā ṭhassati annapānāti. Tattha bhāyate kumāreti rājakumāre utrāseti. Yenārakā ṭhassatīti yena kāraṇena imamhā annapānā dūre ṭhassati sayameva taṃ kāraṇaṃ karissati mā tvaṃ etassa cintayīti attho. Kāḷabāhupi katipāheneva rājakumārānaṃ purato kaṇṇacālanādīni karonto kumāre bhāyāpesi. Te bhītabhītā viravamakaṃsu. Rājā kiṃ etanti pucchitvā tamatthaṃ sutvā nikkaḍḍhatha nanti makkaṭaṃ nikkaḍḍhāpesi. Sukkānaṃ lābhasakkāro puna pākatikova ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kāḷabāhu devadatto ahosi poṭṭhapādo ānando rādho pana ahamevāti. Kāḷabāhujātakaṃ navamaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 348-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7239&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7239&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3003              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2964              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2964              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]