ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto
sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi.
     Dvepi vatthūni heṭṭhā kathitāneva. Idha pana bodhisatto
Bārāṇasīrañño purohito ahosi. So attano sīlaṃ vīmaṃsanto
tīṇi divasāni hiraññaphalakato 1- kahāpaṇaṃ gaṇhi. Taṃ coroti rañño
dassesuṃ. So rañño santike ṭhito
         sīlaṃ kireva kalyāṇaṃ      sīlaṃ loke anuttaraṃ
         passa ghoraviso nāgo    sīlavāti na haññatīti
imāya paṭhamagāthāya sīlaṃ vaṇṇetvā rājānaṃ pabbajjaṃ anujānāpetvā
pabbajituṃ  gacchati.
     Athekasmiṃ sūnāpaṇe seno maṃsapesiṃ gahetvā ākāsaṃ pakkhandi.
Taṃ aññe sakuṇā parivāretvā pādanakhatuṇḍakādīhi paharanti.
So taṃ dukkhaṃ sahituṃ asakkonto maṃsapesiṃ chaḍḍesi. Aparo
gaṇhi. Sopi tatheva viheṭhiyamāno chaḍḍesi. Athaññe gaṇhantīti
evaṃ yo yo gaṇhāti taṃ taṃ sakuṇā anubandhiṃsu. Yo
yo chaḍḍesi so so sukhito ahosi. Bodhisatto taṃ disvā
ime kāmā nāma maṃsapesupamā evaṃ tesaṃ gaṇhantānaññeva
dukkhaṃ visajjentānaṃ sukhanti cintetvā dutiyaṃ gāthamāha
         yāvadevassahū kiñci      tāvadeva akhādisuṃ
         saṅgamma kulalā loke    na hiṃsanti akiñcananti.
     Tassattho yāvadeva assa senassa ahu kiñci mukhena gahitaṃ
maṃsakhaṇḍaṃ tāvadeva naṃ imasmiṃ loke kulalā samāgantvā akhādisuṃ
tasmiṃ pana visaṭṭhe tamenaṃ akiñcanaṃ nippalibodhaṃ pakkhiṃ
@Footnote: 1 heraññikaphalakato.
Sesapakkhino na hiṃsantīti.
     So nagarā nikkhamitvā antarāmagge ekasmiṃ gāme sāyaṃ
ekassa gehe nipajji. Tattha pana piṅgalā nāma dāsī
asukavelāya nāma āgaccheyyāsīti ekena purisena saddhiṃ saṅketaṃ adāsi.
Sā sāmikānaṃ pāde dhovitvā tesu nipannesu tassa āgamanaṃ
olokentī ummāre nisīditvā idāni āgamissati idāni
āgamissatīti paṭhamayāmampi majjhimayāmampi vītināmesi. Paccūsasamaye
pana na sodāni āgamissatīti chinnāsā hutvā nipajjitvā
niddaṃ okkami. Bodhisatto idaṃ kāraṇaṃ disvā ayaṃ dāsī so
puriso āgamissatīti āsāya ettakaṃ kālaṃ nisinnā idānissa
anāgamanabhāvaṃ ñatvā chinnāsā hutvā sukhaṃ supati kilesesu hi
āsā nāma dukkhaṃ nirāsabhāvova sukhanti cintetvā tatiyaṃ gāthamāha
         sukhaṃ nirāsā supati      āsā phalavatī sukhā
         āsaṃ nirāsaṃ katvāna    sukhaṃ supati piṅgalāti.
     Tattha phalavatīti yassā āsāya phalaṃ laddhaṃ hoti  sā tassa
phalassa sukhatāya sukhā nāma. Nirāsaṃ katvā anāsaṃ katvā
chinditvā pajahitvāti attho. Piṅgalāti esā piṅgaladāsī idāni
sukhaṃ supatīti.
     Sopuna divase tato gāmā araññaṃ pavisanto araññe
ekaṃ tāpasaṃ jhānaṃ appetvā nisinnaṃ disvā   idhaloke ca
paraloke ca jhānasukhato uttaritaraṃ sukhaṃ natthīti cintetvā catutthaṃ
Gāthamāha
         na samādhiparo atthi     asmiṃ loke paramhi ca
         na paraṃ nāpi attānaṃ    vihiṃsati samāhitoti.
     Tattha samādhiparoti samādhito paro añño sukhadhammo nāma
natthīti.
     So araññaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā
uppādetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tāpaso ahamevāti.
                     Sīlavīmaṃsajātakaṃ dasamaṃ
                    kuṭidūsakavaggo tatiyo
                     ------------



             The Pali Atthakatha in Roman Book 38 page 351-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7311              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7311              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=618              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3018              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2984              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2984              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]