ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page355.

Kokilavaggavaṇṇanā --------- kokālikajātakaṃ yo ve kāle asampatteti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu takkāriyajātake vitthāritaṃ. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amaccaratanaṃ ahosi. Rājā bahubhāṇī ahosi. Bodhisatto tassa bahubhāṇitaṃ nisedhessāmīti ekaṃ upamaṃ upadhārento carati. Athekadivasaṃ rājā uyyānaṃ gato maṅgalasilāpaṭṭe nisīdi. Tassa upari ambarukkho atthi. Tatthekasmiṃ kākakulāvake kāḷakokilā attano aṇḍakaṃ nikkhipitvā agamāsi. Kākī taṃ kokilaaṇḍakaṃ paṭijaggi. Aparabhāge tato kokilapotako nikkhami. Kākī putto meti saññāya mukhatuṇḍakena gocaraṃ āharitvā taṃ paṭijaggi. So aviruḷhapakkho akāleyeva kokilaravaṃ ravi. Kākī ayaṃ idāneva tāva aññaṃ ravaṃ ravati vaḍḍhanto kiṃ karissatīti tuṇḍena koṭṭetvā māretvā kulāvakā pātesi. So rañño pādamūle pati. Rājā bodhisattaṃ pucchi kimetaṃ sahāyāti. Bodhisatto ahaṃ rājānaṃ nivāretuṃ 1- ekaṃ upamaṃ pariyesissāmi @Footnote: 1 vinetuṃ.

--------------------------------------------------------------------------------------------- page356.

Laddhādāni me sāti cintetvā mahārāja atimukharā nāma akāle bahubhāṇino evarūpaṃ labhanti ayaṃ mahārāja kokilapotako kākiyā vaḍḍho aviruḷhapakkho akāleyeva kokilaravaṃ ravi atha naṃ kākī nāyaṃ mama puttoti ñatvā mukhatuṇḍena paharitvā pātesi manussā vā hontu tiracchānā vā akāleyeva bahubhāṇino evarūpaṃ dukkhaṃ labhantīti vatvā imā gāthā abhāsi yo ve kāle asampatte ativelaṃ pabhāsati evaṃ so nihato seti kokilo viya atrajo na hi satthaṃ sunisitaṃ visaṃ halāhalammiva evaṃ nikkaḍhe 1- pātesi vācā dubbhāsitā yathā tasmā kāle akāle ca vācaṃ rakkheyya paṇḍito nātivelaṃ pabhāseyya api attasamamhi vā yo ca kāle mitaṃ bhāse matipubbo vicakkhaṇo sabbe amitte ādeti supaṇṇo uragammivāti. Tattha kāle asampatteti attano vacanakāle asampatte. Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati. Halāhalammivāti halāhalaṃ iva. Nikkaḍheti tasmiṃyeva khaṇe appatte 2- kāle. Tasmāti yasmā sunisitasatthahalāhalavisatopi khippataraṃ dubbhāsitavacanameva pāteti tasmā. Kāle akāle cāti vattuṃ yuttaṃ kāle ca akāle ca vācaṃ rakkhetheva ativelaṃ na bhāseyya api attanā @Footnote: 1 nikaṭṭhe . 2 appamattake.

--------------------------------------------------------------------------------------------- page357.

Same ninnānākaraṇepi puggaleti attho. Matipubboti matiṃ purecārikaṃ katvā kathanena matipubbo. Vicakkhaṇoti ñāṇena vicāretvā atthavindanapuggalo vicakkhaṇo nāma. Uragammivāti uragaṃ iva. Idaṃ vuttaṃ hoti yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ uragaṃ ādeti gaṇhāti ādiyitvā ca taṃkhaṇaññeva naṃ simbaliṃ āropetvā maṃsaṃ khādati evameva yo matipubbaṅgamo vicakkhaṇo vattuṃ yuttakāle mitaṃ bhāsati so sabbe amitte ādeti gaṇhāti attano vase vattetīti. Rājā bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī ahosi. Yasañcassa vaḍḍhetvā mahantataraṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kokilapotako kokāliko ahosi paṇḍitāmacco pana ahamevāti. Kokālikajātakaṃ paṭhamaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7369&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7369&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=622              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3040              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3003              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3003              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]