ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        godhajātakaṃ
     tadeva me tvanti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idha pana nesaṃ uddhāraṃ sodhetvā
āgacchantānaṃ antarāmagge luddako ubhopi khādathāti ekaṃ
pakkagodhaṃ adāsi. So puriso bhariyaṃ pānīyatthāya pesetvā
sabbaṃ godhaṃ khāditvā tassā āgatakāle bhadde godhā palātāti
āha. Sādhu sāmi pakkagodhāya palāyantiyā kiṃ sakkā kātunti.
Sā jetavane pānīyaṃ pivitvā satthu santike sannisinnāpi satthārā
kiṃ upāsike ayaṃ te hitakāmo susineho upakārakoti pucchitā
bhante ahaṃ etassa hitakāmā susinehā ayampana mayi nissinehoti
āha. Satthā hotu mā cintayi evaṃ nāmesa karoti

--------------------------------------------------------------------------------------------- page361.

Yadā pana te guṇaṃ sarati tadā tuyhaññeva sabbissariyaṃ detīti vatvā tehi yācito atītaṃ āhari. Atītampi heṭṭhā vuttasadisameva. Idha pana tesaṃ nivattantānaṃ antarāmagge luddakā kilantabhāvaṃ disvā dvepi janā khādathāti ekaṃ pakkagodhaṃ adaṃsu. Rājadhītā taṃ valliyā bandhitvā ādāya maggaṃ paṭipajji. Te ekaṃ saraṃ disvā maggā ukkamma assatthamūle nisīdiṃsu. Rājaputto gaccha bhadde sarato paduminipaṇṇena udakaṃ āhara maṃsaṃ khādissāmāti āha. Sā godhaṃ sākhāya laggetvā pānīyatthāya gatā. Itaro sabbaṃ godhaṃ khāditvā agganaṅguṭṭhaṃ gahetvā parammukho nisīdi. So tāya pānīyaṃ gahetvā āgatakāle bhadde godhā sākhāya otaritvā vammikaṃ pāvisi ahaṃ dhāvitvā agganaṅguṭṭhe gahesiṃ gahitaṭṭhānaṃ hattheyeva ṭhatvā 1- chijjitvā bilaṃ paviṭṭhāti āha. Hotu deva pakkagodhāya palāyantiyā kiṃ karissāma ehi gacchāmāti. Te pānīyaṃ pivitvā bārāṇasiṃ agamaṃsu. Rājaputto rajjaṃ patvā taṃ aggamahesiṭṭhānamatte ṭhapesi. Sakkārasammāno panassā natthi. Bodhisatto tassā sakkāraṃ kāretukāmo rañño santike ṭhatvā nanu mayaṃ ayye tumhākaṃ santikā kiñci na labhāma kiṃ no na olokethāti āha. Tāta ahameva rañño santikā kiñci na labhāmi tuyhaṃ kiṃ dassāmi rājāpi mayhaṃ idāni kiṃ dassati so araññato āgamanakāle pakkagodhaṃ ekakova khādīti. Ayye na devo evarūpaṃ @Footnote: 1 katvā.

--------------------------------------------------------------------------------------------- page362.

Karissati mā evaṃ avacutthāti. Atha naṃ devī tuyhaṃ taṃ tāta na pākaṭaṃ raññoyeva mayhañca pākaṭanti vatvā paṭhamaṃ gāthamāha tadeva me tvaṃ vidito vanamajjhe rathesabho yassa te khaggabandhassa sannaddhassa tirīṭino assatthadumasākhāya pakkā godhā palāyathāti. Tattha tadevāti asmiṃyeva kāle ayaṃ mayhaṃ adāyako akārakoti evaṃ tvaṃ vidito aññe pana tava sabhāvaṃ na jānantīti attho. Khaggabandhassāti bandhakhaggassa. Tirīṭinoti tirīṭivatthassa maggāgamanakāle. Pakkāti aṅgārapakkagodhā palāyathāti. Evaṃ raññā katadosaṃ parisamajjhe pākaṭaṃ katvā kathesi. Taṃ sutvā bodhisatto ayye devassa appiyakālato pabhūti ubhinnampi aphāsukaṃ katvā kasmā idha vasathāti vatvā imā dve gāthā abhāsi name namantassa bhaje bhajantaṃ kiccānukubbassa kareyya kiccaṃ nānatthakāmassa kareyya atthaṃ asambhajantampi na sambhajeyya caje cajantaṃ vanathaṃ na kayirā apetacittena na sambhajeyya dijo dumaṃ khīṇaphalaṃva ñatvā aññaṃ samekkheyya mahā hi lokoti.

--------------------------------------------------------------------------------------------- page363.

Tattha name namantassāti yo attani muducittena namati tasseva paṭinameyya. Kiccānukubbassāti attano uppannaṃ kiccaṃ anukubbantasseva. Nānatthakāmassāti avuḍḍhikāmassa. Vanathaṃ na kayirāti tasmiṃ cajante taṇhāsinehaṃ na kareyya. Apetacittenāti apagatacittena virattacittena. Na sambhajeyyāti na samāgaccheyya. Aññaṃ samekkheyyāti aññaṃ olokeyya. Yathā dijo khīṇaphalaṃ rukkhaṃ ñatvā aññaṃ phalabharitaṃ rukkhaṃ gacchati tathā khīṇarāgaṃ purisaṃ ñatvā aññaṃ susinehaṃ upagaccheyyāti adhippāyo. Rājā bodhisatte kathenteyeva tassā guṇaṃ saritvā bhadde ettakaṃ kālaṃ tava guṇe na sallakkhesiṃ paṇḍitassayeva kathāya sallakkhetvā mama aparādhaṃ sahantiyā idaṃ sakalarajjaṃ tuyhaṃyeva dammīti vatvā catutthaṃ gāthamāha so te karissāmi yathānubhāvaṃ kataññutaṃ khattiyo pekkhamāno sabbañca te issariyaṃ dadāmi yassicchasī tassa tuvaṃ dadāmīti. Tattha soti so ahaṃ. Yathānubhāvanti yathāsattiṃ yathābalaṃ. Yassicchasīti yassa icchasi tassa idaṃ rajjaṃ ādiṃ katvā yaṃ tvaṃ icchasi taṃ dadāmīti. Evaṃ vatvā rājā deviyā sabbissariyaṃ adāsi. Imināhaṃ etissā guṇaṃ sarāpitoti paṇḍitassāpi mahantaṃ issariyaṃ adāsi.

--------------------------------------------------------------------------------------------- page364.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ubhopi jāyapatikā sotāpattiphale patiṭṭhahiṃsu. Tadā jāyapatikā etarahi jāyapatikāyeva ahesuṃ. Paṇḍitāmacco pana ahamevāti. Godhajātakaṃ tatiyaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 360-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7480&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7480&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=630              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3068              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3030              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3030              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]