ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       jambukajātakaṃ
     brahā pavaḍḍhakāyo soti idaṃ satthā veḷuvane viharanto
devadattassa sugatālayakāraṇaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Ayaṃ panettha saṅkhepattho.
Satthārā sārīputta devadatto tumhe disvā kiṃ akāsīti vutto
thero āha bhante so tumhākaṃ anukaronto mama hatthe vījaniṃ
datvā nipajji atha naṃ kokāliko ure jānunā paharati iti
so tumhākaṃ anukaronto dukkhaṃ anubhotīti. Taṃ sutvā satthā
na sārīputta devadatto idāneva mama kiriyaṃ anukaronto dukkhaṃ
anubhavati pubbepi anubhosiyevāti vatvā therena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīhayoniyaṃ nibbattitvā himavante guhāyaṃ vasamāno ekadivasaṃ mahisaṃ vadhitvā
maṃsaṃ khāditvā pānīyaṃ pivitvā guhaṃ āgacchati. Eko sigālo taṃ disvā
palāyituṃ asakkonto urena nipajji. Kiṃ jambukāti vutte upaṭṭhahissāmi
taṃ bhaddanteti āha. Sīho tenahi ehīti taṃ attano

--------------------------------------------------------------------------------------------- page368.

Vasanaṭṭhānaṃ netvā divase divase maṃsaṃ āharitvā posesi. Tassa sīhavighāsena thūlasarīraṃ pattassa ekadivasaṃ māno uppajji. So sīhaṃ upasaṅkamitvā āha ahaṃ sāmi niccakālaṃ tumhākaṃ palibodho tumhe niccaṃ maṃsaṃ āharitvā maṃ posetha ajja tumhe idheva hotha ahaṃ ekaṃ vāraṇaṃ vadhitvā maṃsaṃ khāditvā tumhākampi āharissāmīti. Sīho mā te jambuka etaṃ ruci na tvaṃ vāraṇaṃ vadhitvā maṃsaṃ khādakayoniyaṃ nibbatto ahaṃ te vāraṇaṃ vadhitvā dassāmi vāraṇā nāma mahā pavaḍḍhakāyā mā vilomaṃ gaṇha mama vacanaṃ karohīti vatvā paṭhamaṃ gāthamāha brahā pavaḍḍhakāyo so dīghadāḍhova jambuka na tvaṃ tamhi kule jāto yattha gaṇhanti kuñjaranti. Tattha brahāti mahanto. Pavaḍḍhakāyoti pavaḍḍhauggatakāyo 1-. Dīghadāḍhoti dīghadanto tehi dantehi tumhādise paharitvā jīvitakkhayaṃ pāpeti. Yatthāti yasmiṃ sīhakule jātā mattavaravāraṇaṃ gaṇhanti tvaṃ tattha na jāto. Sigālakule pana jātoti attho. Sigālo sīhe vārente guhā nikkhamitvā tikkhattuṃ hukka hukkāti sigālikaṃ naditvā pabbatakūṭe ṭhito pabbatapādaṃ olokento ekaṃ kāḷavāraṇaṃ pabbatapādena gacchantaṃ disvā ullaṅghitvā tassa kumbhe patissāmīti parivattitvā pādamūle pati. Vāraṇo purimapādaṃ ukkhipitvā tassa matthake patiṭṭhapesi. Sīsaṃ bhijjitvā @Footnote: 1 uddhuggatakāyo.

--------------------------------------------------------------------------------------------- page369.

Cuṇṇavicuṇṇaṃ jātaṃ. So tattheva anutthunanto sayi. Vāraṇo koñcanādaṃ karonto pakkāmi. Bodhisatto gantvā pabbatamatthake ṭhito taṃ vināsampattaṃ disvā attano mānaṃ nissāya naṭṭho sigāloti vatvā tisso gāthā abhāsi asīho sīhamānena yo attānaṃ vikubbati kuṭṭhuva gajamāsajja seti bhumyā anutthunaṃ yasassino uttamapuggalassa sañjātakkhandhassa mahabbalassa asamekkhiya thāmabalūpapattiṃ sa seti nāgena hatoyaṃ jambuko yovīdha kammaṃ kurute pamāya thāmabalaṃ attani saṃviditvā jappena mantena subhāsitena parikkhavā so vipulaṃ jinātīti. Tattha vikubbatīti parivatteti. Kuṭṭhuvāti sigālo viya. Anutthunanti nitthunanto. Idaṃ vuttaṃ hoti yathā ayaṃ kuṭṭhu mahantaṃ vedanaṃ 1- patvā anutthunanto bhūmiyaṃ seti evaṃ yo aññopi dubbalo balavatā viggahaṃ karoti sopi evarūpova hotīti. Yasassinoti issariyavato. Uttamapuggalassāti kāyabalena ñāṇabalena ca uttamapuggalassa. Sañjātakkhandhassāti @Footnote: 1 gajaṃ.

--------------------------------------------------------------------------------------------- page370.

Susaṇṭhitamahākhandhassa. Mahabbalassāti mahāthāmassa. Thāmabalūpapattinti evarūpassa sīhassa thāmasaṅkhātaṃ balañceva sīhajātisaṅkhātaṃ upapattiñca ajānitvā. Kāyathāmañca ñāṇabalañca sīhupapattiñca ajānitvātipi attho. Sa setīti attānampi tena sadisaṃ maññamāno so ayaṃ jambuko nāgena hato matasayanaṃ seti. Pamāyāti paminitvā upaparikkhitvā. Pamāṇātipi pāṭho. Attano pamāṇaṃ gahetvā yo attano pamāṇena kuruteti attho. Thāmabalanti thāmasaṅkhātaṃ balaṃ. Kāyathāmañca ñāṇabalañcātipi attho. Jappenāti jappena ajjhenenāti attho. Mantenāti aññehi paṇḍitehi saddhiṃ mantetvā karaṇena. Subhāsitenāti saccādiguṇayuttena anavajjavacanena. Parikkhavāti parikkhāsampanno. So vipulaṃ jinātīti so evarūpo hoti yaṃkiñci kammaṃ kurumāno attano thāmañca balañca ñatvā jappamantavasena paricchinditvā subhāsitaṃ bhāsanto karoti so vipulañca mahantaṃ atthaṃ jināti na parihāyatīti 1-. Evaṃ bodhisatto imāhi tīhi gāthāhi imasmiṃ loke kattabbayuttakaṃ kammaṃ kathesīti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo devadatto ahosi sīho pana ahamevāti. Jambukajātakaṃ pañcamaṃ ---------- @Footnote: 1 parajjhati.


             The Pali Atthakatha in Roman Book 38 page 367-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7624&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7624&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=638              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3099              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3065              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3065              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]