ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      Brahachattajatakam
     tinam tinanti lapasiti idam sattha jetavane viharanto kuhakam
bhikkhum arabbha kathesi. Paccuppannavatthu kathitameva.
     Atite pana baranasiyam brahmadatte rajjam karente bodhisatto
tassa atthadhammanusasako amacco ahosi. Baranasiraja
mahatiya senaya kosalarajanam abbhuggantva savatthiyam gantva
yuddhena nagaram pavisitva rajanam ganhi. Kosalaranno pana putto
chatto nama kumaro atthi. So annatakavesena nikkhamitva
takkasilam gantva tayo vede ca attharasa sippani ca ugganhitva
takkasilato nikkhamma sabbasamayasippani sikkhanto ekam paccantagamam
papuni. Tam nissaya pancasatatapasa aranne pannasalayam
vasanti. Kumaro te upasankamitva imesampi santike kinci
sikkhissamiti pabbajitva yante jananti tam sabbam ugganhi.
So aparabhage ganasattha jato. Athekadivasam isiganam amantetva
marisa kasma majjhimadesam na gacchathati pucchi. Marisa
majjhimadese manussa nama pandita te panham pucchanti anumodanam
karapenti mangalam bhanapenti asakkonte garahanti mayam
tena bhayena na gacchamati. Ma tumhe bhayittha ahametam
sabbam karissamiti. Tenahi gacchamati. Sabbe attano
kharivividhamadaya 1- anupubbena baranasim patta. Baranasirajapi
@Footnote: 1 parikkharam vividham.
Kosalarajjam attano hatthagatam katva tattha rajayuttake thapetva
sayam tattha vijjamanakadhanam gahetva baranasim gantva uyyane
lohacatiyo purapetva nidahitva tasmim samaye baranasiyameva
vasi. Atha te isayo rajuyyane rattim vasitva punadivase nagaram
bhikkhaya pavisitva rajadvaram agamamsu. Raja tesam iriyapathe
pasiditva pakkosapetva mahatale nisidapetva yagukhajjakam datva
yava bhattakala tam tam panham pucchi. Chatto ranno cittam
aradhento sabbam panham visajjetva bhattakiccavasane vicitram anumodanam
akasi. Raja sutthutaram pasanno patinnam gahetva sabbepi te
uyyane vasesi. Chatto nidhiuddharanamantam janati. So tattha
vasanto kaham nukho imina mama pitu santakam dhanam nihitanti
mantam parivattetva olokento rajuyyane nihitabhavam natva
idha dhanam gahetva mama rajjam ganhissamiti cintetva tapase
amantetva marisa aham kosalaranno putto baranasiranna
amhakam rajjam gahitam annatakavesena nikkhamitva ettakam kalam
attano jivitam anurakkhim idani kulasantakam dhanam laddham aham
adaya gantva attano rajjam ganhissami tumhe kim karissathati
aha. Mayam tayaeva saddhim gamissamati. So sadhuti mahante
cammapasibbake karapetva rattibhage bhumiyam khanitva dhanacatiyo
uddharitva pasibbakesu dhanam pakkhipitva catiyo tinassa purapetva
panca isisatani anne ca manusse dhanam gahapetva palayitva
Savatthiyam gantva rajayuttake gahapetva rajjam gahetva
pakarattalakadipatisankharanam karetva punapi tam ranna 1- yuddhena
aggahetabbam katva nagaram ajjhavasati. Baranasirannopi tapasa
uyyanato dhanam gahetva palatati arocesum. So uyyanam gantva
catiyo vivarapetva tinameva passi. Tassa dhanam nissaya mahanto
soko uppajji. So nagaram gantva tinam tinanti vilapanto
carati. Na tassa anno koci sokam nibbapetum sakkoti.
Bodhisatto cintesi ranno mahanto soko vilapanto carati
thapetva kho pana mam nassa anno koci sokam vinodetum samattho
nissokam tam karissamiti. So ekadivasam tena saddhim sukham nisinno
vilapanakale pathamam gathamaha
         tinam tinanti lapasi           ko nu te tinamahari
         kinnu te tinakiccatthi        tinameva pabhasasiti.
     Tattha kinnu te tinakiccatthiti kim nu tava tinena kiccam
katabbam atthi. Tinameva pabhasasiti tvam hi kevalam tinam
tinanti tinameva bhasasi asukatinam namati na kathesi namamva
tavassa kathehi asukatinam namati mayam te aharissama atha
pana te tinena ko attho atthi tinakaranam 2- ma
vilapasiti.
     Raja tam sutva dutiyam gathamaha
@Footnote: 1 sapattaranna .           2 nikkaranam.
         Idhagama brahmacari        brahachatto bahussuto
         so me sabbam samadaya      tinam nikkhippa gacchatiti.
     Tattha brahati digho. Chattoti tassa namam. Sabbam samadayati
sabbam dhanam gahetva. Nikkhippa gacchatiti catisu tinam nikkhipitva
gatoti dassento evamaha.
     Tam sutva bodhisatto tatiyam gathamaha
         evetam hoti kattabbam       appena bahumicchata
         sabbam sakassa adanam        anadanam tinassa va
         tinassa catisu gato         tattha ka paridevanati.
     Tassattho appena tinena bahudhanam icchata evam etam
kattabbam hoti yadidam pitu santakassa dhanassa sabbam adanam
agayhupakassa tinassa ca anadanam iti maharaja so
brahachatto gahetabbayuttakam attano pitu santakam dhanam gahetva
aggahetabbayuttakam tinam catisu pakkhipitva gato tattha ka paridevanati.
     Tam sutva raja catuttham gathamaha
         silavanto na kubbanti       balo silani kubbati
         aniccasilam dussilyam         kim pandiccam karissatiti.
     Tattha silavantoti ye silasampanna brahmacarino te
evarupam na kubbanti. Balo silani kubbatiti balo pana duracaro
evarupani attano anacarasankhatani silani karoti. Aniccasilanti
addhuvena digharattam appavattena silena samannagatam.
Dussilyanti dussilam. Kim pandiccam karissatiti evarupam puggalam
bahusaccaparibhavitam pandiccam kim karissati kim sampadessati vipattimevassa 1-
karissatiti.
     Tam garahanto vatva so taya bodhisattassa gathaya nissoko
hutva dhammena rajjam karesi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi
tada brahachatto kuhakabhikkhu ahosi panditamacco pana
ahamevati.
                    Brahachattajatakam chattham
                      -----------



             The Pali Atthakatha in Roman Book 38 page 371-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7703&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7703&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=642              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3080              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3080              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]