ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page371.

Brahāchattajātakaṃ tiṇaṃ tiṇanti lapasīti idaṃ satthā jetavane viharanto kuhakaṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthu kathitameva. Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāṇasīrājā mahatiyā senāya kosalarājānaṃ abbhuggantvā sāvatthiyaṃ gantvā yuddhena nagaraṃ pavisitvā rājānaṃ gaṇhi. Kosalarañño pana putto chatto nāma kumāro atthi. So aññātakavesena nikkhamitvā takkasilaṃ gantvā tayo vede ca aṭṭhārasa sippāni ca uggaṇhitvā takkasilato nikkhamma sabbasamayasippāni sikkhanto ekaṃ paccantagāmaṃ pāpuṇi. Taṃ nissāya pañcasatatāpasā araññe paṇṇasālāyaṃ vasanti. Kumāro te upasaṅkamitvā imesampi santike kiñci sikkhissāmīti pabbajitvā yante jānanti taṃ sabbaṃ uggaṇhi. So aparabhāge gaṇasatthā jāto. Athekadivasaṃ isigaṇaṃ āmantetvā mārisā kasmā majjhimadesaṃ na gacchathāti pucchi. Mārisa majjhimadese manussā nāma paṇḍitā te pañhaṃ pucchanti anumodanaṃ kārāpenti maṅgalaṃ bhaṇāpenti asakkonte garahanti mayaṃ tena bhayena na gacchāmāti. Mā tumhe bhāyittha ahametaṃ sabbaṃ karissāmīti. Tenahi gacchāmāti. Sabbe attano khārivividhamādāya 1- anupubbena bārāṇasiṃ pattā. Bārāṇasīrājāpi @Footnote: 1 parikkhāraṃ vividhaṃ.

--------------------------------------------------------------------------------------------- page372.

Kosalarajjaṃ attano hatthagataṃ katvā tattha rājāyuttake ṭhapetvā sayaṃ tattha vijjamānakadhanaṃ gahetvā bārāṇasiṃ gantvā uyyāne lohacāṭiyo pūrāpetvā nidahitvā tasmiṃ samaye bārāṇasiyameva vasi. Atha te isayo rājuyyāne rattiṃ vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamaṃsu. Rājā tesaṃ iriyāpathe pasīditvā pakkosāpetvā mahātale nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālā taṃ taṃ pañhaṃ pucchi. Chatto rañño cittaṃ ārādhento sabbaṃ pañhaṃ visajjetvā bhattakiccāvasāne vicitraṃ anumodanaṃ akāsi. Rājā suṭṭhutaraṃ pasanno paṭiññaṃ gahetvā sabbepi te uyyāne vāsesi. Chatto nidhiuddharaṇamantaṃ jānāti. So tattha vasanto kahaṃ nukho iminā mama pitu santakaṃ dhanaṃ nihitanti mantaṃ parivattetvā olokento rājuyyāne nihitabhāvaṃ ñatvā idha dhanaṃ gahetvā mama rajjaṃ gaṇhissāmīti cintetvā tāpase āmantetvā mārisā ahaṃ kosalarañño putto bārāṇasīraññā amhākaṃ rajjaṃ gahitaṃ aññātakavesena nikkhamitvā ettakaṃ kālaṃ attano jīvitaṃ anurakkhiṃ idāni kulasantakaṃ dhanaṃ laddhaṃ ahaṃ ādāya gantvā attano rajjaṃ gaṇhissāmi tumhe kiṃ karissathāti āha. Mayaṃ tayāeva saddhiṃ gamissāmāti. So sādhūti mahante cammapasibbake kārāpetvā rattibhāge bhūmiyaṃ khaṇitvā dhanacāṭiyo uddharitvā pasibbakesu dhanaṃ pakkhipitvā cāṭiyo tiṇassa pūrāpetvā pañca isisatāni aññe ca manusse dhanaṃ gāhāpetvā palāyitvā

--------------------------------------------------------------------------------------------- page373.

Sāvatthiyaṃ gantvā rājāyuttake gāhāpetvā rajjaṃ gahetvā pākāraṭṭālakādipaṭisaṅkharaṇaṃ kāretvā punapi taṃ raññā 1- yuddhena aggahetabbaṃ katvā nagaraṃ ajjhāvasati. Bārāṇasīraññopi tāpasā uyyānato dhanaṃ gahetvā palātāti ārocesuṃ. So uyyānaṃ gantvā cāṭiyo vivarāpetvā tiṇameva passi. Tassa dhanaṃ nissāya mahanto soko uppajji. So nagaraṃ gantvā tiṇaṃ tiṇanti vilapanto carati. Na tassa añño koci sokaṃ nibbāpetuṃ sakkoti. Bodhisatto cintesi rañño mahanto soko vilapanto carati ṭhapetvā kho pana maṃ nāssa añño koci sokaṃ vinodetuṃ samattho nissokaṃ taṃ karissāmīti. So ekadivasaṃ tena saddhiṃ sukhaṃ nisinno vilapanakāle paṭhamaṃ gāthamāha tiṇaṃ tiṇanti lapasi ko nu te tiṇamāhari kinnu te tiṇakiccatthi tiṇameva pabhāsasīti. Tattha kinnu te tiṇakiccatthīti kiṃ nu tava tiṇena kiccaṃ kātabbaṃ atthi. Tiṇameva pabhāsasīti tvaṃ hi kevalaṃ tiṇaṃ tiṇanti tiṇameva bhāsasi asukatiṇaṃ nāmāti na kathesi nāmaṃva tāvassa kathehi asukatiṇaṃ nāmāti mayaṃ te āharissāma atha pana te tiṇena ko attho atthi tiṇakāraṇaṃ 2- mā vilapasīti. Rājā taṃ sutvā dutiyaṃ gāthamāha @Footnote: 1 sapattaraññā . 2 nikkāraṇaṃ.

--------------------------------------------------------------------------------------------- page374.

Idhāgamā brahmacārī brahāchatto bahussuto so me sabbaṃ samādāya tiṇaṃ nikkhippa gacchatīti. Tattha brahāti dīgho. Chattoti tassa nāmaṃ. Sabbaṃ samādāyāti sabbaṃ dhanaṃ gahetvā. Nikkhippa gacchatīti cāṭīsu tiṇaṃ nikkhipitvā gatoti dassento evamāha. Taṃ sutvā bodhisatto tatiyaṃ gāthamāha evetaṃ hoti kattabbaṃ appena bahumicchatā sabbaṃ sakassa ādānaṃ anādānaṃ tiṇassa vā tiṇassa cāṭīsu gato tattha kā paridevanāti. Tassattho appena tiṇena bahudhanaṃ icchatā evaṃ etaṃ kattabbaṃ hoti yadidaṃ pitu santakassa dhanassa sabbaṃ ādānaṃ agayhupakassa tiṇassa ca anādānaṃ iti mahārāja so brahāchatto gahetabbayuttakaṃ attano pitu santakaṃ dhanaṃ gahetvā aggahetabbayuttakaṃ tiṇaṃ cāṭīsu pakkhipitvā gato tattha kā paridevanāti. Taṃ sutvā rājā catutthaṃ gāthamāha sīlavanto na kubbanti bālo sīlāni kubbati aniccasīlaṃ dussīlyaṃ kiṃ paṇḍiccaṃ karissatīti. Tattha sīlavantoti ye sīlasampannā brahmacārino te evarūpaṃ na kubbanti. Bālo sīlāni kubbatīti bālo pana durācāro evarūpāni attano anācārasaṅkhātāni sīlāni karoti. Aniccasīlanti addhuvena dīgharattaṃ appavattena sīlena samannāgataṃ.

--------------------------------------------------------------------------------------------- page375.

Dussīlyanti dussīlaṃ. Kiṃ paṇḍiccaṃ karissatīti evarūpaṃ puggalaṃ bāhusaccaparibhāvitaṃ paṇḍiccaṃ kiṃ karissati kiṃ sampādessati vipattimevassa 1- karissatīti. Taṃ garahanto vatvā so tāya bodhisattassa gāthāya nissoko hutvā dhammena rajjaṃ kāresi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brahāchatto kuhakabhikkhu ahosi paṇḍitāmacco pana ahamevāti. Brahāchattajātakaṃ chaṭṭhaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 371-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7703&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7703&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=642              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3080              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3080              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]