ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        pīṭhajātakaṃ
     na te pīṭhamadāyimhāti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira janapadato jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā
satthāraṃ vanditvā sāmaṇeradahare pucchi āvuso sāvatthiyaṃ
āgantukabhikkhūnaṃ ko upakārakoti. Āvuso anāthapiṇḍiko nāma
mahāseṭṭhī visākhā nāma mahāupāsikā ete bhikkhusaṅghassa upakārakā
mātāpituṭṭhāniyāti. So sādhūti punadivase pātova ekabhikkhussāpi
apaviṭṭhakāle anāthapiṇḍikassa gharadvāraṃ agamāsi. Avelāya
gatattā koci na olokesi. So tato kiñci alabhitvā visākhāya
gharadvāraṃ gato. Tatrāpi atipātova gatattā kiñci na labhati.
@Footnote: 1 kiṃ nipphattimevassa.

--------------------------------------------------------------------------------------------- page376.

So tattha tattha vicaritvā punāgacchanto yāguyā niṭṭhitāya gato. Punapi tattha tattha vicaritvā bhatte niṭṭhite gato. So vihāraṃ gantvā dvepi kulāni assaddhāni appasannāneva ime bhikkhū pana saddhāni pasannānīti kathentīti tāni kulāni paribhavanto carati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko kira jānapado bhikkhu atikālasseva kuladvāraṃ gato bhikkhaṃ alabhanto kulāni paribhavanto caratīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kirāti pucchitvā saccaṃ bhanteti vutte kasmā tvaṃ bhikkhu kujjhasi pubbe anuppannepi buddhe tāpasāpi tāva kuladvāraṃ gantvā bhikkhaṃ alabhitvā na kujjhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante ciraṃ vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā rājuyyāneyeva vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Tadā bārāṇasīseṭṭhī saddho hoti pasanno. Bodhisatto kataraṃ kulagharaṃ saddhanti pucchitvā seṭṭhigharanti sutvā seṭṭhino gharadvāraṃ agamāsi. Tasmiṃ khaṇe seṭṭhī rājupaṭṭhānaṃ gato. Manussāpi naṃ na passiṃsu. So nivattitvā gacchati. Atha naṃ so seṭṭhī rājakulā nikkhamanto

--------------------------------------------------------------------------------------------- page377.

Disvā vanditvā bhikkhābhājanaṃ gahetvā gharaṃ netvā nisīdāpetvā pādadhovanamakkhanayāgukhajjakādīhi santappetvā antarābhatte kiñci kāraṇaṃ apucchitvā 1- katabhattakiccaṃ vanditvā ekamantaṃ nisinno bhante amhākaṃ gharadvāraṃ āgatā nāma yācakā vā dhammikasamaṇabrāhmaṇā vā sakkārasammānaṃ alabhitvā gatapubbā nāma natthi tumhe pana ajja amhākaṃ dārakehi adiṭṭhattā āsanaṃ vā pānīyaṃ vā pādadhovanaṃ vā yāgubhattaṃ vā alabhitvāva gatā ayaṃ amhākaṃ doso taṃ no khamituṃ vaṭṭatīti vatvā paṭhamaṃ gāthamāha na te pīṭhamadāyimhā na pānaṃ napi bhojanaṃ brahmacārī khamassu me evaṃ passāma accayanti. Tattha na te pīṭhamadāyimhāti pīṭhampi te na dāpayimhā. Taṃ sutvā bodhisatto dutiyaṃ gāthamāha nevābhisajjāmi na cāpi kuppe na cāpī me appiyamāsi kiñci athopi me āsi manovitakko etādiso nūna kulesu dhammoti. Tattha nevābhisajjāmīti neva laggāmi. Etādisoti imassa kulassa etādiso nūna sabhāvo dāyakavaṃso 2- esa bhavissatīti evaṃ me manovitakko uppanno. Taṃ sutvā seṭṭhī dve gāthā abhāsi @Footnote: 1 pucchitvā . 2 adāyakavaṃso.

--------------------------------------------------------------------------------------------- page378.

Esamhākaṃ kule dhammo pitupitāmaho sadā āsanaṃ udakaṃ majjaṃ 1- sabbetaṃ nipadāmase esamhākaṃ kule dhammo pitupitāmaho sadā sakkaccaṃ upatiṭṭhāma 2- uttamaṃ viya ñātakanti. Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca santako. Udakanti pādadhovanaudakaṃ. Majjanti pādamakkhanaṃ telaṃ. Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nipakārā upasaggā. Dāmaseti attho. Dadāmāti vuttaṃ hoti. Iminā yāva sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti attho. Bodhisatto pana katipāhaṃ bārāṇasīseṭṭhino dhammaṃ desento tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo ca nibbattesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā bārāṇasīseṭṭhī ānando ahosi. Tāpaso pana ahamevāti. Pīṭhajātakaṃ sattamaṃ @Footnote: 1 pajjaṃ . 2 sakkacca taṃ upaṭṭhahāma.


             The Pali Atthakatha in Roman Book 38 page 375-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7797&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7797&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=646              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3124              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3093              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]